Shat Chakra Nirupana Devanagari Text

Aus Yogawiki

Hier findest du den vollständigen Devanagari Text des Shat Chakra Nirupana. Die Übersetzung und die Transkription in römische Schrift unter dem Hauptstichwort Shat Chakra Nirupana.


अथ तन्त्रानुसारेण षट् छक्रदि क्रमोद्वतह्
उच्यते परमानन्दनिर्वाहप्रथमाङ्कुरह् ।०॥


मेरोर्बाह्यप्रदेशे शशि मिहिरसिरे सव्यदक्षे निषण्णे
मध्ये नादि सुषुंनात्रितयगुणमयि चन्द्रसूर्यग्निरूपा
धत्तूरस्मेरपुष्पग्रथिततमवपुः कन्दमद्यच्छिरह्स्ता
वज्राख्या मेढ्रदेशा च्छिरसि परिगता मद्यमेऽस्या ज्वलन्ति ॥१॥


तन्मध्ये चित्रिņई सा प्रणवविलासिता योगिनाम् योगगम्या
लूतातन्तूपमेया सकलसरसिजान् मेरुमध्यान्तरस्थान्
भित्त्व देदिप्यते तद्ग्रथनरचनया शुद्धबोधस्वरूपा
तनमध्ये ब्रह्मनाडी हरकुखकुहरदादिदेवान्तरात्मा. ॥२॥


विद्यन्मालाविलासा मनिमनसिलसत्तन्तुरूप सुसूक्ष्मा
शुद्धज्ङनप्रभोधा सकलसुखमयी शुद्धबोधस्वभावा
ब्रह्मद्वारं तदास्ये प्रविलसति सुधाधारगम्यप्रदेशं
ग्रन्थिस्थानं तदेतत् वदनमिति सुषुंनाख्यनद्या लपन्ति ॥३॥


अथाधारपद्मं सुषुंनाख्यलग्नं
ध्वजाधो गुदोर्ध्वं चतुह्शोणपत्रं.
अधोवक्त्रमुद्यत्सुवर्णाभव्र्णैह्
वकरादिसान्तैर् युतं वेदवर्णैह्. ॥४॥


अमुष्मिन् धरायश्चतुष्कोणचक्रं
समुद्भासि शूलाष्टकैरावृतं तत्.
लसत् पीतावर्णं तदित्कोमलान्गं
तदन्ते समास्ते धरायाः स्वबीजं. ॥५॥


चुतुर्बाहुभूषं गजेन्द्राधिरूढं
तदङ्के नवीनार्कतुल्यप्रकाशः.
शिशुः सृष्ट्कारी लसद्वेदबाहुः
मुखांभोजलक्ष्मिश्चतुर्भागभेदः. ॥६॥


वसेदत्र देवी च डाकिन्यभिख्या
लसदेव बाहूज्ज्वला रक्तनेत्रा
समानोदितानेकसूर्यप्रकाशा
प्रकाशं वहन्ती सदा शुद्धबुद्धेः ॥७॥


वज्राख्या विअक्त्रदेशे व्लसति सततं कर्णिकामध्यसंस्ठं
कोणं तत् त्रैपुराख्यं तडिदिव विलसत्कोमलं कामरूपम्
कन्दर्पो नाम वयुर् निवसति सततं तस्य मध्ये समन्तात्
जीवेशो बन्धुजीवप्रकरमभ्ίहसन् कोटिसूर्यप्रकाशः ॥८॥


तन्मध्ये लिन्गरूपी द्रुतकनककलाकोमलः पश्चिमास्यह्
ज्ञान ध्यानप्रकासः प्रथमकिसलयाकाररूपः स्वय्ṃभुः
विद्युपूर्ण्ēण्दुबिम्बप्रकरकरचयस्निग्धसंतानहासी
कासीवासी विलासी विलसति सरिदावर्तरूपप्रकारः ॥९॥


तस्योर्ध्वे बिसतन्तु सोदरलसत् सूक्ष्मा जगन्मोहिनि
ब्रह्मवारमुखं मुखेन मधुरं संछदयन्ति स्वयं
शकावर्त निभा नवीन चपलामाला विलासास्पदा
सुप्तासर्पसंा श्वोपरि लसात् सार्धत्रिवृत्ताकृतिः ॥१०॥


कूजन्ती कुलकुņदली च मधुरं मत्तलिमालास्फुटं
वाचां कोमलकाव्यबन्दरचना भ्दातिभेदक्रमैः
श्वासोच्छ्वासविभञ्जनेन जगतां जीवो यया धार्यते
सा मूलाम्बुज गह्वरे विलसति प्रोद्दामदीप्तावलिः ॥११॥


तन्मध्ये परमा कलातिकुशला सूक्ष्मातिसूक्ष्मा परा
नित्यानद परंपरातिविगलत् पीयूषधाराधरा
ब्रह्माņडादी कताहमेव सकलं यद्भासया भासते
सेयं श्री परमेश्वरी विजयते नित्यप्रभोधोदया ॥१२॥


ध्यात्वैतन्मूलचक्रान्तरविवरलसत्कोटिसूर्यप्रकाशां
वाचाम्ēशो नरेन्द्रह् स भवति सहसा सर्वविद्याविनोदी
आरोग्यं तस्य नित्यं निरवधि च महानन्दैत्तान्तरात्मा
वाक्यैः काव्यप्रबन्धैः सकलसुरगुरून् सेवते शुद्धशिलः. ॥१३॥


सिन्दूरपूररुचिरारुņअपद्ममन्यत्
सौषुंņअमध्यघटितं ध्वजमूलदेशे
अङ्गच्छदैः परिवृतं तडिदाभवर्ņऐः
बाद्यैः सबिन्दुलसितैश्च पुरंदरान्तैः ॥१४॥


तस्यान्त्रे प्रविलसद्विशदप्रकाश
मम्भोजमņदलमथो वरुņअस्य तस्य
अर्धेन्दुरूपलसितं सरदिन्दुशुभ्रं
वंकारबिजममलं मकराधिरूढं. ॥१५॥


तस्यान्कदेशकलितो हरिरेव पायात्
नीलप्राकसरुचिरश्रियादधानः
पीताम्बरः प्रथमयौवनगर्वधारी
श्रीवत्सकौस्तुभधरो धृतवेदबाहुः. ॥१६॥


अत्रैव भाति सततं खलु राकिņई सा
नीलांबुजोदर्सहोदरकान्तिशोभा
नानायुधोद्यतकरैर्लसिताङ्गलक्ष्मीऋ
दिव्यांबराभरņअभूषितअत्तचित्ता ॥१७॥


स्वाधिष्ठानाख्यमेतत्सरसिजममलं चिन्तयेद्योमनुस्य
स्तस्याहंकारदोषादिक्सकलरेपुः क्षीयते तत्क्षņएन
योगीशःसोऽपिṃओहाद्भुततिमिरचयेभानुतुल्यप्रकाशो
गद्यैह् पद्यैः परभन्धैर्विरचयति सुधावाक्यसन्दोह लक्ष्मिः ॥१८॥


तस्योर्ध्वे नाभिमूले दशदललसिते पूर्णमेघप्रकाशे
नीलाम्भोजप्रकाशैर्रुपहितजठरे दादिपान्तैः सचन्द्रैः
धायेद्वैस्वानरौणमिहिरसमं मण्डलम् तत् त्रिकोणं
तद्बाह्ये स्वस्तिकाव्यैस्त्रिभिरभिलसितं तत्र वह्नेः स्वबीजम्. ॥१९॥


द्यायेन्मेşआधिरूधम् नवतपनैभं वेदबाहूज्वलाण्गं
तत्क्रोडे रुद्रमूर्तिइर्निवसती सततं सुद्धसिन्दूररागः
भस्मालिप्ताङ्गभूşआभरणसितवपुर्वृद्धारूपी त्रिणेत्रो
लोकानामिşटदाताभयल्सितकरः सृşट्स्तिसंहारकरी. ॥२०॥


अत्रास्ते लाकिनी सा सकलशुभकरी वेदबाहूज्ज्वलाङ्गी
श्यामा पीताम्बराद्यैर्विविधविरचनालंकृत मत्तचित्ता
ध्यात्वैतन्नाभिपद्मं परभवति नितरां संहृतौ पालने वा
वाणी तस्याननाब्जे निवसति सततं ज्ञानसंदोहलक्şमिः.॥२१॥


तस्योर्ध्वे हृदि पङ्कजं सुललितं बन्धूककन्त्युज्ज्वलं
काद्यैर्द्वादशवर्णकैरुपहितं सीन्दूररागन्वितैः
नांनाणाहतसम्ज्ञकं सुरतरुं वाच्छातिरिक्तप्रदं
वायोर्मण्दलमत्र धूमसदृशं şअत्कोणशोभान्वितं ॥२२॥


तन्मध्ये पवनाक्şअरं च मधुरं धूमावलीधूसरं
ध्ययेत्पाणिचतुşतयेन लसितं कृşनाधिरूढं परं
तन्मध्ये करुणानिद्नममलं हंसाभमिशभिधं
पाणिभ्यामभयं वरं च विदधल्लोकत्रयाणामपि ॥२३॥


अत्रास्ते खलु काकिनी नवतडित्पीता त्रिणेत्रा शुभा
सर्वालंकरणान्विता हीतकरि संयग्ज्नानां मुदा
हस्तैः पाशकपालशोभनवरान् संबिभ्रति चाभ्यं
मत्ता पूर्णसुधारसार्द्रहृदया कङ्कालमालाधरा ॥२४॥


एतन्नीरजकर्णिकान्तरलसच्छक्तिस्त्रिकोणाभिध
विद्युत्कोतिसमानकोमलवपुः सास्ते तदन्तर्गतः
बणाख्यः शिवलिन्ङ्गकोऽपि कनकाकाराङ्गरागोज्ज्वलो
मौलौ सूक्şमविभेदयुङ् मणिरिव प्रोल्लासलक्şम्यालयः ॥२५॥


ध्ययेद्यो हृदि पङ्कजं सुरतरुं शर्वस्य पीथालयं
देवस्यानिलहीनदीपकलिकाहंसेन संशोभितं
भानोर्मण्दलमण्दितान्तरलसत् किञ्जल्कशोभाधरं
वाचामीश्वर ईशवरोऽपि जगतां रक्şअविनाशे क्şअमः ॥२६॥


योगीशो भवति प्रियात्प्रियतमः कान्ताकुलस्यानिशं
ज्ञानीशोऽपि कृति जितेन्द्रियगणो ध्यानावधानक्şअमः
गद्यैः पद्यपदादिभिश्च सततं कव्याम्भुधारावहो
लक्şमिरङ्गणदैवतः परपुरे शक्तः प्रवेşतुं क्şअणात् ॥२७॥


विशुद्धाख्यं कण्ठे सरसिजममलं धूमधूम्रावभासं
स्वरैः सर्वैः शोणैर्दलपरिलसितैर्दीपितं दीप्तबुद्धेः
समास्ते पूर्नेनेदुप्रथिततमनभोमण्डलं वृत्तरूपं
हिमच्छयनागोपरि लसिततनोह् सुक्लवर्नम्बरस्य ॥२८॥


भुजैः पाशाभीत्यङ्कुशवरलसितैः शोभिताङ्गस्य तस्य
मनोरङ्के नित्यं निवसति गिरिजाभिन्नदेहो हिमाभः
त्रिणेत्रः पञ्चास्यो ललितदशभुजो व्याघ्रचरमाम्बरढ्यः
सदापूर्वो देवः सिव इति च समाख्यानसिद्धः प्रसिद्धः ॥२९॥


सुधासिन्धोः सुद्ध निवसति कमले साकिनी पीतवस्त्रा
शरम् चापं पाशम् सृणिमपि दधत्í हस्तपद्मईश्चतुर्भ्íः
सुध्।म्शोः संपूर्णं शशपरिरहितं मण्दलं कर्णिकायां
महामोक्şअद्वारं श्रियम्भिमतशीलस्य शुद्धेन्द्रियस्य. ॥३०॥


इह स्थाने चित्तम् निरवधि विनिधायात्मसम्पूर्णयोगः
कविर्वागमी ज्ञानी स भवति नितरां सादकः शान्तचेताः
त्र्íकालानां दर्शी सकलहितकरो रोगशोकप्रमुक्तश्
चिरम्जीवी जीवी निरवधिविपदां ध्वंसहंसप्रकाशः. ॥३१॥


इह स्थ्ने चित्तं निरवधि निधायात्तपवनो
यदि क्रुद्धो योगी चलयति समस्तं त्रिभुवनं
न च ब्रह्मा विşणुर् न च हरिहरो नैव खमणी
स्तदीयं सामर्थ्यं शमयतुमलं नापि गणपः. ॥३१अ॥


आज्ञनामाम्बुजं तद्धिमकरसदृशम् ध्यानधामप्रकाशं
हक्şआभ्यां वै कलाभ्यां परिलसितवपुर्नेत्रपत्रं सुशुभ्रं
तन्मध्ये हाकिनी सा शशिसमधवला वक्त्रşअट्कं दधाना
विद्यां मुद्रां कपालं डमरुजपवटीं बिभ्र्ती शुद्धचित्ता.॥३२॥


एतत्पद्मान्तराले निवसति च मनः सूक्şमरूपं प्रसिद्धं
योनौ तत्करणिकायामितशिवपदं लिङ्गचिह्णप्रकाशं
विद्युन्मालाविलासं परमकुलपदं ब्रह्मसूत्रप्रभोदं
वेदानामादिबीजं स्थिरतरहृदयश्चिन्तयेत्तत्क्रमेण. ॥३३॥


ध्यानात्मा साधकेन्द्रो भवति प्रपुरे शिघ्रगामी मुनिन्द्रः
सर्वज्ञह् सर्वदर्शी सकलहितकरह् सर्वशास्त्रर्थवेत्ता
अद्वैताचारवादी विलसति परमापूर्वसिद्धिप्रशिद्धो
दीर्घायुः सोऽपि कर्ता त्रिभुवनभवने संहृतौ पालने च. ॥३४॥


तदन्तश्चक्रेऽस्मिन्निवसति सततं
शुद्धबुद्ध्यन्तरात्माप्रदीपाभज्योतिः प्रणवविरचनारूपवर्नप्राकशह्
तदूर्द्वे चन्द्रार्धस्तदुपरि विलसद्बिन्दुरूपी मकार
स्तदूर्ध्वे नादोऽसौ बलधवलसुधाधारसंतनहासी. ॥३५॥


इह स्थाने लीने सुसुखसाधने चेतसि पुरं
निरालम्बाम् बध्वा परमगुरुसेवासुविदितां
तदभ्यासाद् य्ōगी पवनसुहृदां पश्यति कणाङ्
ततस्तन्मध्यान्तः प्रविलस्íतरूपानपि सदा. ॥३६॥


ज्वलद्दिपाकारं तदनु च नवीनार्कबहुलप्रकाशं
ज्योतिर्वा गगनधरणीमध्यमिलितं
इह स्थाने साक्şअद् भवति भगवाङ् पूर्णविभवो
स्व्ययः साक्şइ वःनेः शशिमिहिरयोर्मण्दल इव. ॥३७॥


इह स्थाने विşणोरतुलपरमामोदमधुरे
समारोप्य प्राणं प्रमुदितमनाः प्राणनिधने
परं नित्यं देवं पुरुşअमजमाद्यं त्रिजगतां
पुराणं योगीन्द्रः प्रविशति च वेदान्तविदितं. ॥३८॥


लयस्थानं वायोस्तदुपरि च महानादरूपम् शिवार्धं
सिराकारं शान्तं वरदमभयं शुद्धबुद्धिप्रकाशं
यदा योगी पश्येद् गुरुचरणयुगाम्भ्ōजसेवासुशीलस्
तदा वाचां सिद्धिः करकमलतले तस्य भूयात् सदैव. ॥३९॥


तदूर्ध्वे शङ्खिन्या निवसति शिखरे सून्यदेशे प्रकाशं
विसर्गाधः पद्मं दशशतदलं पूर्ņअचन्द्रातिशुभ्रं
अध्ōवक्त्रं कान्तम् तरुņअरविकलाकान्तिकिञ्जल्कपुञ्जं
ऌअकाराद्यैर्वर्ņऐः प्रविलसितवपुः केवलानन्दरूपं. ॥४०॥


समास्ते तस्यान्तः शशपरिरहितः शुद्धसंपूर्न्चन्द्रः
स्फुरज्ज्योत्स्नाजलः परमरसचयस्निग्धसंतानहासी.
त्रिकोņअं तस्यान्तह् स्फुरति च सततं विद्युदाकाररूपम्
तदन्तहूअन्यं तत्सकलसुरगņऐह् सेवितṃ चातिगुप्तं. ॥४१॥


सुगुप्तं तद्यत्नादतिशयपरम्मोदसंतानराशेः
परं कन्दं सूक्ष्मं सकलाशशिकलसुद्धरूपप्रकाशं
इह स्थाने देवः परमशिवसमाख्यानसिद्धः प्रसिद्धः
स्वरूपी सर्वात्मा रसविरसनुतोऽइञानमोहान्धहंसः ॥४२॥


सुधाधारासारं निरवधि विमुञ्चन्नतितराम्
यतेः स्वात्मज्ञानं दिशति भगवान् निर्मलमतेः.
समस्ते सर्वेशः सकलसुखसंतानलहरी
परिवाको हंसः परम इति निआम्ना परिचितः. ॥४३॥


शिवस्थानम् शैवाः परमपुरुषं वैष्ņअवगņआ
लपन्तीति प्रायो हरिहरपदम् केचिदपरे.
पबं देव्या देविचरņअयुगलांभोजरसिका
मुनीन्द्रा अप्यन्ये प्रकृतिपुरुषस्थानममलं. ॥४४॥


इदम् स्थानम् ज्ञात्व नियतनिजचित्तो नरवरो
न भूयात् संसारे पुनरपि न बद्धस्त्रिभुवने.
समग्रा सक्तिः स्यान्निय ममनसस्तस्य क्र्तिनः
सदा कर्तुं हर्तुं खगतिरपि वाņइ सुविमला. ॥४५॥


अत्रास्ते शिशूसुर्यसोदरकला चन्द्रस्य सा सोदशी
शुद्धा निरजसूक्şमतन्तुशतधाभागैकररूपा परा.
विद्य्युत्कोतिसमानकोमलतनूर्विद्योतिताधोमुखी
नित्यानन्दपरर्ंपरातिविगलत्पीयूşअधाराधरा. ॥४६॥


निर्वाणाख्यकला परा परत्परा सास्ते तदन्तर्गता
केशाग्रस्य सहस्रधा विभजितस्यैकाम्शरूपा सती.
भुतानामधिदैवतं भगवति नित्यप्रबोधोदया
चन्द्रार्धान्गसमानभण्गुरवती सर्वार्कतुल्यप्रभा ॥४७॥


एतस्या मध्यदेशे विलसति परमापूर्वनिर्वाणशक्तिः
कोत्यादित्यप्रकाशा त्रिभुवनजननी कोटिभागैकरूपा.
केशाग्रस्यातिसूक्şमा निरवधि विगलप्रेमधाराधरा सा
सर्वेşअम् जीवभूता मुनिमनसि मुदा तत्त्वभोधं वहन्ति. ॥४८॥


तस्या मध्यातराले शिवपदममलं शाश्वतं योगिगम्यं
नित्यानन्दाभिधानम् सकलसुखमयं शुद्धभोधस्वरूपं.
केचिद्ब्रह्माभिधानं पद्मिति सुधियो वैşणवं तल्लपन्ति
केचिद्धंसख्यमेतत्किमपि सुकृइत्नो मोक्şअमात्मप्रबोधं ॥४९॥


ःूंकारेणैव देवीम् यमनियमसमभ्यासशीलः सुशीलो
ज्ञात्व श्रीणाथवक्त्रात्क्रममिति च महामोक्şअवर्त्मप्रकाशं
ब्रह्मद्वारस्य मद्ये विरचवति स तां शुद्धबुद्धिस्वभावो
भित्वा तल्लिङ्गरूपम् पवनदहनयोराक्रमेणैव गुप्तं. ॥५०॥


भित्वा लिन्गत्रयं तत्परमरसशिवे सूक्şमधाम्णि प्रदीपे
सा देवी शुद्धसत्त्वा तडिदिव विलसत्तन्तुरूपस्वरूपा.
ब्रह्माख्यायाः सिरायाः सकलसरसिजं प्राप्य देदीप्यते
तन्मोक्şआख्यानन्दरूपम् घटयति सहसा सूक्şमतालक्şअणेन. ॥५१॥


नीत्वा तां कुलकुण्डलीं लयवशाज्जीवेन सार्धं सुधीर्
मोक्षे धामनि शुद्धपद्मसदने शैवे परे स्वामिनि.
ध्यायेदिष्टफलप्रदां भगवतीं चैतन्यरूपां परां
योगीन्द्रो गुरुपादपद्मयुगलालम्बी समाधौ यतः. ॥५२॥


लाक्षाभं परमामृतं परशिवात्पीत्वा पुनः कुण्डली
नित्यानन्दमहोदयात् कुलपथान्मूले विशेत्सुन्दरी.
तद्दिव्यामृतधारया स्थिरमतिः संतर्पयेद्दैवतं
योगी योगपरंपराविदितया ब्रह्माण्डभाण्डस्थितं. ॥५३॥


ज्ञात्वैतत्क्रममुत्तमं यतमना योगि यमाद्यैर्युतः
श्रीदीक्षागुरुपादपद्मयुग्लामोदप्र्वाहोदयात्.
सम्शरे न हि जन्यते न हि कदा संक्षीयते संक्षये
नित्यानन्दपरंपराप्रमुदितः शान्तः सतामग्रणीः. ॥५४॥


योस्धीते निशि संध्ययोरथे दिवा योगी स्वभावस्थितो
मोक्षज्ञाननिदानमेतदमलं शुद्धं च गुप्तं परं.
श्रीमच्छ्रीगुरुपादपद्मयुगलालम्बी यतान्तर्मना
स्तस्यवश्यमभीष्टदैवतपदे चेतो नरीनृत्यते. ॥५५॥


Siehe auch