Bhakti Sutra Sanskrit Text

Aus Yogawiki

Hier findest du den vollen Text des Bhakti Sutra von Narada auf Sanskrit. Bhakti Sutra, der Leitfaden über Bhakti, gilt als eine der wichtigsten Schriften des Bhakti Yoga. Autor des Bhakti Sutra ist der Legende nach Narada, auch Narada Muni, Narada der Weise genannt.

Im Bhakti Sutra beschreibt Narada die Grundsätze der Gottesliebe

Bhakti Sutra Sanskrit Text in römischer Schrift mit diakritischen Zeichen

Hier findest du Narada Bhakti Sutra Sanskrit Text in der IAST Transliteration, mit diakritischen Zeichen. So kannst du das Bhakti Sutra korrekt rezitieren:


athāto bhaktiṃ vyākhyāsyāmaḥ ।1।
sā tvasmin parapremarūpā ।2।
amṛtasvarūpā ca ।3।
yallabdhvā pumān siddho bhavati amṛto bhavati tṛpto bhavati ।4।
yatprāpya na kiñcid vāñchati na śocati na dveṣṭi na ramate notsāhī bhavati ।5।
yajjñātvā matto bhavati stabdho bhavati ātmārāmo bhavati ।6।
sā na kāmayamānā nirodharūpatvāt ।7।
nirodhastu lokavedavyāpāranyāsaḥ ।8।
tasminnananyatā tadvirodhiṣūdāsīnatā ca ।9।
anyāśrayāṇāṃ tyāgonanyatā ।10।
lokavedeṣu tadanukūlācaraṇaṃ tadvirodhiṣūdāsīnatā ।11।
bhavatu niścayadārḍhyādūrdhvaṃ śāstrarakṣaṇam ।12।
anyathā pātityaśaṅkayā ।13।
loko'pi tāvadeva bhojanādi vyāpārastvāśarīradhāraṇāvadhi ।14।
tallakṣaṇāni vācyante nānāmatabhedāt ।15।
pūjādiṣvanurāga iti pārāśaryaḥ ।16।
kathādiṣviti gargaḥ ।17।
ātmaratyavirodheneti śāṇḍilyaḥ ।18।
nāradastu tadarpitākhilācāratā tadvismaraṇe paramavyākulateti ।19।
astyevamevam ।20।
yathā vrajagopikānām ।21।
tatrāpi na māhātmyajñānavismṛtyapavādaḥ ।22।
tadvihīnaṃ jārāṇāmiva ।23।
nāstyeva tasmin tatsukhasukhitvam ।24।
sā tu karmajñānayogebhyo'pyadhikatarā ।25।
phalarūpattvāt ।26।
īśvarasyāpyabhimānadveṣitvāt dainyapriyatvāt ca ।27।
tasyāḥ jñānameva sādhanamityeke ।28।
anyonyāśrayatvamityanye ।29।
svayaṃ phalarūpateti brahmakumāraḥ ।30।
rājagṛhabhojanādiṣu tathaiva dṛṣṭatvāt ।31।
na tena rājā paritoṣaḥ kṣucchāntirvā ।32।
tasmāt saiva grāhyā mumukṣubhiḥ ।33।
tasyāḥ sādhanāni gāyantyācāryāḥ ।34।
tattu viṣayatyāgāt saṅgatyāgāt ca ।35।
avyāvṛttabhajanāt ।36।
loke'pi bhagavadguṇaśravaṇakīrtanāt ।37।
mukhyatastu mahatkṛpayaiva bhagavatkṛpāleśād vā ।38।
mahatsaṅgastu durlabho'gamyo'moghaśca ।39।
labhyate'pi tatkṛpayaiva ।40।
tasmiṃstajjane bhedābhāvāt ।41।
tadeva sādhyatāṃ tadeva sādhyatām ।42।
dussaṅgaḥ sarvathaiva tyājyaḥ ।43।
kāmakrodhamohasmṛtibhraṃśabuddhināśakāraṇatvāt ।44।
taraṅgāyitā apīme saṅgāt samudrāyante ।45।
kastarati kastarati māyām yaḥ saṅgaṃ tyajati yo mahānubhāvaṃ sevate nirmamo bhavati ।46।
yo viviktasthānaṃ sevate yo lokabandhamunmūlayati nistraiguṇyo bhavati yogakṣemaṃ tyajati ।47।
yaḥ karmaphalaṃ tyajati karmāṇi saṃnyassyati tato nirdvandvo bhavati ।48।
yo vedānapi saṃnyasyati kevalamavicchinnānurāgaṃ labhate ।49।
sa tarati sa tarati sa lokāṃstārayati ।50।
anirvacanīyaṃ premasvarūpam ।51।
mūkāsvādanavat ।52।
prakāśate kvāpi pātre ।53।
guṇarahitaṃ kāmanārahitaṃ pratikṣaṇavardhamānaṃ avicchinnaṃ sūkṣmataraṃ anubhavarūpam ।54।
tatprāpya tadevāvalokati tadeva śṛṇoti tadeva bhāṣayati tadeva cintayati ।55।
gauṇī tridhā guṇabhedād ārtādibhedād vā ।56।
uttarasmāduttarasmāt pūrva pūrvā śreyāya bhavati ।57।
anya māt saulabhaṃ bhaktau ।58।
pramāṇāntarasyānapekṣatvāt svayaṃ pramāṇatvāt ।59।
śāntirūpāt paramānandarūpācca ।60।
lokahānau cintā na kāryā niveditātmalokavedatvāt ।61।
na tatsiddhau lokavyavahāro heyaḥ kintu phalatyāgaḥ tatsādhanaṃ ca ।62।
strīdhananāstikacaritraṃ na śravaṇīyam ।63।
abhimānadambhādikaṃ tyājyam ।64।
tadarpitākhilācāraḥ san kāmakrodhābhimānādikaṃ tasminneva karaṇīyam ।65।
trirūpabhaṅgapūrvakam nityadāsyanityakāntābhajanātmakaṃ prema kāryaṃ premaiva kāryam ।66।
bhaktā ekāntino mukhyāḥ ।67।
kaṇṭhāvarodharomañcāśrubhiḥ parasparaṃ lapamānāḥ pāvayanti kulāni pṛthivīṃ ca ।68।
tīrthīkurvanti tīrthāni sukarmī kurvanti karmāṇi sacchāstrīkurvanti śāstrāṇi ।69।
tanmayāḥ ।70।
modante pitaro nṛtyanti devatāḥ sanāthā ceyaṃ bhūrbhavati ।71।
nāsti teṣu jātividyārūpakuladhanakriyādi bhedaḥ ।72।
yatastadīyāḥ ।73।
vādo nāvalambyaḥ ।74।
bāhulyāvakāśatvād aniyatattvācca ।75।
bhaktiśāstrāṇi mananīyāni tadudbodhakarmāṇi karaṇīyāni ।76।
sukhaduḥkhecchālābhādityakte kāle pratīkṣyamāṇe kṣaṇārdhamapi vyarthaṃ na neyam ।77।
ahiṃsāsatyaśaucadayāstikyādicaritrāṇi paripālanīyāni ।78।
sarvadā sarvabhāvena niścintairbhagavāneva bhajanīyaḥ ।79।
saṅkīrtyamānaḥ śīghramevāvirbhavatyanubhāvayati bhaktān ।80।
trisatyasya bhaktireva garīyasī bhaktireva garīyasī ।81।
guṇamāhātmyāsakti-rūpāsakti-pūjāsakti-smaraṇāsakti-dāsyāsakti-sakhyāsakti-vātsalyasakti-kāntāsakti-ātmanivedanāsakti-tanmayatāsakti-paramavirahāsakti-rūpā ekadhā api ekādaśadhā bhavati ।82।
ityevaṃ vadanti janajalpanirbhayāḥ ekamatāḥ umāra-vyāsa-śuka-śāṇḍilya-garga-viṣṇu-kauṇḍiṇya-śeṣoddhavāruṇi-bali-hanumad-vibhīṣaṇādayo bhaktyācāryāḥ ।83।
ya idaṃ nāradaproktaṃ śivānuśāsanaṃ viśvasiti śraddhate sa bhaktimān havati saḥ preṣṭaṃ labhate saḥ preṣṭaṃ labhate ।84।

Narada Bhakti Sutra Sanskrit Text Devanagari

Hier findest du den vollen Text von Naradas Bhakti Sutra in der Devanagari Schrift, also in der Schrift, in der Sanskrit normalerweise geschrieben wird:

अथातो भक्तिं व्याख्यास्यामः ।१।
सा त्वस्मिन् परप्रेमरूपा ।२।
अमृतस्वरूपा च ।३।
यल्लब्ध्वा पुमान् सिद्धो भवति अमृतो भवति तृप्तो भवति ।४।
यत्प्राप्य न किञ्चिद् वाञ्छति न शोचति न द्वेष्टि न रमते नोत्साही भवति ।५।
यज्ज्ञात्वा मत्तो भवति स्तब्धो भवति आत्मारामो भवति ।६।
सा न कामयमाना निरोधरूपत्वात् ।७।
निरोधस्तु लोकवेदव्यापारन्यासः ।८।
तस्मिन्ननन्यता तद्विरोधिषूदासीनता च ।९।
अन्याश्रयाणां त्यागोनन्यता ।१०।
लोकवेदेषु तदनुकूलाचरणं तद्विरोधिषूदासीनता ।११।
भवतु निश्चयदार्ढ्यादूर्ध्वं शास्त्ररक्षणम् ।१२।
अन्यथा पातित्यशङ्कया ।१३।
लोकोऽपि तावदेव भोजनादि व्यापारस्त्वाशरीरधारणावधि ।१४।
तल्लक्षणानि वाच्यन्ते नानामतभेदात् ।१५।
पूजादिष्वनुराग इति पाराशर्यः ।१६।
कथादिष्विति गर्गः ।१७।
आत्मरत्यविरोधेनेति शाण्डिल्यः ।१८।
नारदस्तु तदर्पिताखिलाचारता तद्विस्मरणे परमव्याकुलतेति ।१९।
अस्त्येवमेवम् ।२०।
यथा व्रजगोपिकानाम् ।२१।
तत्रापि न माहात्म्यज्ञानविस्मृत्यपवादः ।२२।
तद्विहीनं जाराणामिव ।२३।
नास्त्येव तस्मिन् तत्सुखसुखित्वम् ।२४।
सा तु कर्मज्ञानयोगेभ्योऽप्यधिकतरा ।२५।
फलरूपत्त्वात् ।२६।
ईश्वरस्याप्यभिमानद्वेषित्वात् दैन्यप्रियत्वात् च ।२७।
तस्याः ज्ञानमेव साधनमित्येके ।२८।
अन्योन्याश्रयत्वमित्यन्ये ।२९।
स्वयं फलरूपतेति ब्रह्मकुमारः ।३०।
राजगृहभोजनादिषु तथैव दृष्टत्वात् ।३१।
न तेन राजा परितोषः क्षुच्छान्तिर्वा ।३२।
तस्मात् सैव ग्राह्या मुमुक्षुभिः ।३३।
तस्याः साधनानि गायन्त्याचार्याः ।३४।
तत्तु विषयत्यागात् सङ्गत्यागात् च ।३५।
अव्यावृत्तभजनात् ।३६।
लोकेऽपि भगवद्गुणश्रवणकीर्तनात् ।३७।
मुख्यतस्तु महत्कृपयैव भगवत्कृपालेशाद् वा ।३८।
महत्सङ्गस्तु दुर्लभोऽगम्योऽमोघश्च ।३९।
लभ्यतेऽपि तत्कृपयैव ।४०।
तस्मिंस्तज्जने भेदाभावात् ।४१।
तदेव साध्यतां तदेव साध्यताम् ।४२।
दुस्सङ्गः सर्वथैव त्याज्यः ।४३।
कामक्रोधमोहस्मृतिभ्रंशबुद्धिनाशकारणत्वात् ।४४।
तरङ्गायिता अपीमे सङ्गात् समुद्रायन्ते ।४५।
कस्तरति कस्तरति मायाम् यः सङ्गं त्यजति यो महानुभावं सेवते निर्ममो भवति ।४६।
यो विविक्तस्थानं सेवते यो लोकबन्धमुन्मूलयति निस्त्रैगुण्यो भवति योगक्षेमं त्यजति ।४७।
यः कर्मफलं त्यजति कर्माणि संन्यस्स्यति ततो निर्द्वन्द्वो भवति ।४८।
यो वेदानपि संन्यस्यति केवलमविच्छिन्नानुरागं लभते ।४९।
स तरति स तरति स लोकांस्तारयति ।५०।
अनिर्वचनीयं प्रेमस्वरूपम् ।५१।
मूकास्वादनवत् ।५२।
प्रकाशते क्वापि पात्रे ।५३।
गुणरहितं कामनारहितं प्रतिक्षणवर्धमानं अविच्छिन्नं सूक्ष्मतरं अनुभवरूपम् ।५४।
तत्प्राप्य तदेवावलोकति तदेव शृणोति तदेव भाषयति तदेव चिन्तयति ।५५।
गौणी त्रिधा गुणभेदाद् आर्तादिभेदाद् वा ।५६।
उत्तरस्मादुत्तरस्मात् पूर्व पूर्वा श्रेयाय भवति ।५७।
अन्य मात् सौलभं भक्तौ ।५८।
प्रमाणान्तरस्यानपेक्षत्वात् स्वयं प्रमाणत्वात् ।५९।
शान्तिरूपात् परमानन्दरूपाच्च ।६०।
लोकहानौ चिन्ता न कार्या निवेदितात्मलोकवेदत्वात् ।६१।
न तत्सिद्धौ लोकव्यवहारो हेयः किन्तु फलत्यागः तत्साधनं च ।६२।
स्त्रीधननास्तिकचरित्रं न श्रवणीयम् ।६३।
अभिमानदम्भादिकं त्याज्यम् ।६४।
तदर्पिताखिलाचारः सन् कामक्रोधाभिमानादिकं तस्मिन्नेव करणीयम् ।६५।
त्रिरूपभङ्गपूर्वकम् नित्यदास्यनित्यकान्ताभजनात्मकं प्रेम कार्यं प्रेमैव कार्यम् ।६६।
भक्ता एकान्तिनो मुख्याः ।६७।
कण्ठावरोधरोमञ्चाश्रुभिः परस्परं लपमानाः पावयन्ति कुलानि पृथिवीं च ।६८।
तीर्थीकुर्वन्ति तीर्थानि सुकर्मी कुर्वन्ति कर्माणि सच्छास्त्रीकुर्वन्ति शास्त्राणि ।६९।
तन्मयाः ।७०।
मोदन्ते पितरो नृत्यन्ति देवताः सनाथा चेयं भूर्भवति ।७१।
नास्ति तेषु जातिविद्यारूपकुलधनक्रियादि भेदः ।७२।
यतस्तदीयाः ।७३।
वादो नावलम्ब्यः ।७४।
बाहुल्यावकाशत्वाद् अनियतत्त्वाच्च ।७५।
भक्तिशास्त्राणि मननीयानि तदुद्बोधकर्माणि करणीयानि ।७६।
सुखदुःखेच्छालाभादित्यक्ते काले प्रतीक्ष्यमाणे क्षणार्धमपि व्यर्थं न नेयम् ।७७।
अहिंसासत्यशौचदयास्तिक्यादिचरित्राणि परिपालनीयानि ।७८।
सर्वदा सर्वभावेन निश्चिन्तैर्भगवानेव भजनीयः ।७९।
सङ्कीर्त्यमानः शीघ्रमेवाविर्भवत्यनुभावयति भक्तान् ।८०।
त्रिसत्यस्य भक्तिरेव गरीयसी भक्तिरेव गरीयसी ।८१।
गुणमाहात्म्यासक्तिरूपासक्तिपूजासक्तिस्मरणासक्तिदास्यासक्तिसख्यासक्तिवात्सल्यसक्तिकान्तासक्तिआत्मनिवेदनासक्तितन्मयतासक्तिपरमविरहासक्तिरूपा एकधा अपि एकादशधा भवति ।८२।
इत्येवं वदन्ति जनजल्पनिर्भयाः एकमताः उमारव्यासशुकशाण्डिल्यगर्गविष्णुकौण्डिण्यशेषोद्धवारुणिबलिहनुमद्विभीषणादयो भक्त्याचार्याः ।८३।
य इदं नारदप्रोक्तं शिवानुशासनं विश्वसिति श्रद्धते स भक्तिमान् हवति सः प्रेष्टं लभते सः प्रेष्टं लभते ।८४।

Narada Bhakti Sutra vereinfachte Transliteration

Hier das Bhakti Sutra von Narada in vereinfachter Transliteration, also ohne Längen und Kürzen bzw. diakritischen Zeichen:

athato bhaktim vyakhyasyamah |1|
sa tvasmin parapremarupa |2|
anritasvarupa cha |3|
yallabdhva puman siddho bhavati anrito bhavati tripto bhavati |4|
yatprapya na kinchid vanchhati na shochati na dveshti na ramate notsahi bhavati |5|
yajjnatva matto bhavati stabdho bhavati atmaramo bhavati |6|
sa na kamayamana nirodharupatvat |7|
nirodhastu lokavedavyaparanyasah |8|
tasminnananyata tadvirodhishudasinata cha |9|
anyashrayanam tyagonanyata |10|
lokavedeshu tadanukulacharanam tadvirodhishudasinata |11|
bhavatu nischayadardhyadurdhvam shastraraksanam |12|
anyatha patityashankaya |13|
loko'pi tavadeva bhojanadi vyaparastvashariradharanavadhi |14|
tallaksanani vachyante nanamatabhedat |15|
pujadishvanuraga iti parasharyah |16|
kathadishviti gargah |17|
atmaratyavirodheneti shandilyah |18|
naradastu tadarpitakhilacharata tadvismarane paramavyakulateti |19|
astyevamevam |20|
yatha vrajagopikanam |21|
tatrapi na mahatnyajnanavisnrityapavadah |22|
tadvihinam jaranamiva |23|
nastyeva tasmin tatsukhasukhitvam |24|
sa tu karmajnanayogebhyo'pyadhikatara |25|
phalarupattvat |26|
ishvarasyapyabhimanadveshitvat dainyapriyatvat cha |27|
tasyah jnanameva sadhanamityeke |28|
anyonyashrayatvamityanye |29|
svayam phalarupateti brahmakumarah |30|
rajagrihabhojanadishu tathaiva drishtatvat |31|
na tena raja paritoshah ksuchchhantirva |32|
tasmat saiva grahya mumuksubhih |33|
tasyah sadhanani gayantyacharyah |34|
tattu vishayatyagat sangatyagat cha |35|
avyavrittabhajanat |36|
loke'pi bhagavadgunashravanakirtanat |37|
mukhyatastu mahatkripayaiva bhagavatkripaleshad va |38|
mahatsangastu durlabho'ganyo'moghascha |39|
labhyate'pi tatkripayaiva |40|
tasminstajjane bhedabhavat |41|
tadeva sadhyatam tadeva sadhyatam |42|
dussangah sarvathaiva tyajyah |43|
kamakrodhamohasnritibhranshabuddhinashakaranatvat |44|
tarangayita apime sangat samudrayante |45|
kastarati kastarati mayam yah sangam tyajati yo mahanubhavam sevate nirmamo bhavati |46|
yo viviktasthanam sevate yo lokabandhamunmulayati nistraigunyo bhavati yogaksemam tyajati |47|
yah karmaphalam tyajati karmani sannyassyati tato nirdvandvo bhavati |48|
yo vedanapi sannyasyati kevalamavichchhinnanuragam labhate |49|
sa tarati sa tarati sa lokanstarayati |50|
anirvachaniyam premasvarupam |51|
mukasvadanavat |52|
prakashate kvapi patre |53|
gunarahitam kamanarahitam pratiksanavardhamanam avichchhinnam suksmataram anubhavarupam |54|
tatprapya tadevavalokati tadeva shrinoti tadeva bhashayati tadeva chintayati |55|
gauni tridha gunabhedad artadibhedad va |56|
uttarasmaduttarasmat purva purva shreyaya bhavati |57|
anya mat saulabham bhaktau |58|
pramanantarasyanapeksatvat svayam pramanatvat |59|
shantirupat paramanandarupachcha |60|
lokahanau chinta na karya niveditatmalokavedatvat |61|
na tatsiddhau lokavyavaharo heyah kintu phalatyagah tatsadhanam cha |62|
stridhananastikacharitram na shravaniyam |63|
abhimanadambhadikam tyajyam |64|
tadarpitakhilacharah san kamakrodhabhimanadikam tasminneva karaniyam |65|
trirupabhangapurvakam nityadasyanityakantabhajanatmakam prema karyam premaiva karyam |66|
bhakta ekantino mukhyah |67|
kanthavarodharomanchashrubhih parasparam lapamanah pavayanti kulani prithivim cha |68|
tirthikurvanti tirthani sukarmi kurvanti karmani sachchhastrikurvanti shastrani |69|
tanmayah |70|
modante pitaro nrityanti devatah sanatha cheyam bhurbhavati |71|
nasti teshu jatividyarupakuladhanakriyadi bhedah |72|
yatastadiyah |73|
vado navalambyah |74|
bahulyavakashatvad aniyatattvachcha |75|
bhaktishastrani mananiyani tadudbodhakarmani karaniyani |76|
sukhaduhkhechchhalabhadityakte kale pratiksyamane ksanardhamapi vyartham na neyam |77|
ahinsasatyashauchadayastikyadicharitrani paripalaniyani |78|
sarvada sarvabhavena nischintairbhagavaneva bhajaniyah |79|
sankirtyamanah shighramevavirbhavatyanubhavayati bhaktan |80|
trisatyasya bhaktireva gariyasi bhaktireva gariyasi |81|
gunamahatnyasakti-rupasakti-pujasakti-smaranasakti-dasyasakti-sakhyasakti-vatsalyasakti-kantasakti-atmanivedanasakti-tanmayatasakti-paramavirahasakti-rupa ekadha api ekadashadha bhavati |82|
ityevam vadanti janajalpanirbhayah ekamatah umara-vyasa-shuka-shandilya-garga-vishnu-kaundinya-sheshoddhavaruni-bali-hanumad-vibhishanadayo bhaktyacharyah |83|
ya idam naradaproktam shivanushasanam vishvasiti shraddhate sa bhaktiman havati sah preshtam labhate sah preshtam labhate |84|

Siehe auch