Netropanishat

Aus Yogawiki

Netropanishat: Das Netropanishat/Netropanishad (netropaniṣad - नेत्रोपनिषद् ) gilt als Mantra und/oder Stotram zur Verehrung von Surya, der Sonne, und die Veröffentlichung wird dem Pandit Dhundirajashastri Daate (panḍita dhuṃḍirājaśāstrī dāte) (30.3.1921 - 18.4.1995) zugeschrieben. Es ist auch als Chakshushopanishad oder Chakshushopanishat bekannt. Es wird geglaubt, dass das 12-malige Rezitieren dieses Mantras am Tag mit Hingabe und Glauben helfen kann, eine Augenkrankheit zu heilen. Hier ist das Mantra/Stotram in IAST und in Sanskrit (Devanagari Schrift):

cākṣuṣopaniṣada
viniyogaḥ
om asyāścākṣuṣīvidyāyā ahirbudhnya ṛṣiḥ, gāyatrī chandaḥ, sūryo devatā,
oṃ bījam namaḥ śaktiḥ, svāhā :kīlakam, cakṣuroga nivṛttaye jape viniyogaḥ
Ein Teil des Originalmanuskripts von Netropanishat. Quelle: Lalchand Research Library, Ancient Indian manuscript Collection

Netropanishat Text (auch als cakṣuṣmatī vidyā bekannt)

oṃ cakṣuḥ cakṣuḥ cakṣuḥ
teja sthiro bhava|
māṃ pāhi pāhi|
tvaritam cakṣurogān śamaya śamaya|
mamājātarūpaṃ tejo darśaya darśaya|
yathā ahamaṃdhonasyāṃ tathā kalpaya kalpaya |
kalyāṇa(m) kuru kuru
yāni mam pūrvajanmo pārjitāni
cakṣuḥ pratirodhaka duṣkṛtāni
sarvāṇi nirmūlaya nirmūlaya|
oṃ namaḥ cakṣustejodātre divyāya bhāskarāya|
oṃ namaḥ kalyāṇakarāya amṛtāya|
oṃ namaḥ sūryāya|
oṃ namo bhagavate sūryāya akṣitejase namaḥ|
khecarāya namaḥ | mahate namaḥ| rajase namaḥ| tamase namaḥ |
asato mā sada gamaya| tamaso mā jyotirgamaya| mṛtyormāṃ amṛtaṃ gamaya|
uṣṇo bhagavānchucirūpaḥ| haṃso bhagavān śuci pratirūpaḥ |
ya imāṃ cākṣuṣmatīṃ vidyāṃ brāhmaṇo nityam adhīyate na tasya akṣirogo bhavati|
na tasya kule aṃdho bhavati|
aṣṭau brāhmaṇān grāhayitvā vidyāsiddhirbhavati||
viśvarūpaṃ ghṛṇinaṃ jātavedasaṃ hiraṇmayaṃ puruṣaṃ jyotirūpamaṃ tapantam
sahasraraśmibhiḥ śatadhāvartamānaḥ
śatadhāvartamānaḥ puraḥ prajānām udayatyeṣa sūryaḥ| oṃ namo bhagavate ādityāya||

:(Video-Aufzählung nur bis zu diesem Punkt)

oṃ namo bhagavate śrīsūryāya ādityāyā akṣi tejase aho vāhini vāhini svāhā||
oṃ vayaḥ suparṇā upasedurindraṃ priyamedhā ṛṣayo nādhamānāḥ|
apa dhvāntamūrṇuhi pūrdhi- cakṣum ugdhyasmānnidhayeva baddhān||
oṃ puṇḍarīkākṣāya namaḥ| oṃ puṣkarekṣaṇāya namaḥ| oṃ kamalekṣaṇāya namaḥ|
oṃ viśvarūpāya namaḥ| oṃ śrīmahāviṣṇave namaḥ|
oṃ sūryanārāyaṇāya namaḥ|| oṃ śāntiḥ śāntiḥ śāntiḥ||
||iti stotram||
Sanskrit:
चाक्षुषोपनिषद
विनियोग
ॐ अस्याश्चाक्षुषीविद्याया अहिर्बुध्न्य ऋषिः, गायत्री छन्दः, सूर्यो देवता, ॐ बीजम् नमः शक्तिः, स्वाहा :कीलकम्, चक्षुरोग निवृत्तये :जपे विनियोगः
चक्षुष्मती विद्या:
ॐ चक्षुः चक्षुः चक्षुः
तेज स्थिरो भव।
मां पाहि पाहि।
त्वरितम् चक्षुरोगान् शमय शमय।
ममाजातरूपं तेजो दर्शय दर्शय।
यथा अहमंधोनस्यां तथा कल्पय कल्पय ।
कल्याण(म्) कुरु कुरु
यानि मम् पूर्वजन्मो पार्जितानि
चक्षुः प्रतिरोधक दुष्कृतानि
सर्वाणि निर्मूलय निर्मूलय।
ॐ नमः चक्षुस्तेजोदात्रे दिव्याय भास्कराय।
ॐ नमः कल्याणकराय अमृताय।
ॐ नमः सूर्याय।
ॐ नमो भगवते सूर्याय अक्षितेजसे नमः।
खेचराय नमः । महते नमः। रजसे नमः। तमसे नमः ।
असतो मा सद गमय। तमसो मा ज्योतिर्गमय। मृत्योर्मां अमृतं गमय।
उष्णो भगवान्छुचिरूपः। हंसो भगवान् शुचि प्रतिरूपः ।
य इमां चाक्षुष्मतीं विद्यां ब्राह्मणो नित्यम् अधीयते न तस्य अक्षिरोगो भवति।
न तस्य कुले अंधो भवति।
अष्टौ ब्राह्मणान् ग्राहयित्वा विद्यासिद्धिर्भवति।
विश्वरूपं घृणिनं जातवेदसं हिरण्मयं पुरुषं ज्योतिरूपमं तपन्तम्
सहस्ररश्मिभिः शतधावर्तमानः
पुरः प्रजानाम् उदयत्येष सूर्यः। :ॐ नमो भगवते आदित्याय॥

:(Video-Aufzählung nur bis zu diesem Punkt)

ॐ नमो भगवते श्रीसूर्याय आदित्याया अक्षि तेजसे अहो वाहिनि वाहिनि स्वाहा॥
ॐ वयः सुपर्णा उपसेदुरिन्द्रं प्रियमेधा ऋषयो नाधमानाः।
अप ध्वान्तमूर्णुहि पूर्धि- चक्षुम् उग्ध्यस्मान्निधयेव बद्धान्॥
ॐ पुण्डरीकाक्षाय नमः। ओं पुष्करेक्षणाय नमः। :ॐ कमलेक्षणाय नमः।
ॐ विश्वरूपाय नमः। ओं श्रीमहाविष्णवे नमः।
ॐ सूर्यनारायणाय नमः॥ :ॐ शान्तिः शान्तिः शान्तिः॥
॥इति स्तोत्रम्॥

Hier eine Aufzählung von Netropanishat Mantra/Stotra

Quelle

https://www.hindutsav.com
https://sanskritdocuments.org
https://psychologicallyastrology.com/2019/11/15/chakshushi-mantra-and-health-of-your-eyes/