Annapurna Kavacham

Aus Yogawiki

Annapurna Kavacham: Im Shaktismus ist Göttin Annapurna (IAST:annapūrṇā; Devanagari: अन्नपूर्णा), eine Göttin, die als das weibliche Prinzip des Göttlichen betrachtet wird. Sie ist die Spenderin von Nahrung und im Fülle. Sie wird auch als eine Form der Göttin Durga angesehen. Sie ist die Spenderin von Nahrung, die eine wesentliche Voraussetzung für die Existenz ist. Das Annapurna Kavacham und andere Stotrams, die mit der Göttin Annapurna verbunden sind, werden Adi Shankaracharya zugeschrieben. Kavacha ist ein Schutzschild, das durch die Schwingungen eines Mantras oder Stotras entsteht, das wiederum einer bestimmten Gottheit im hinduistischen Pantheon der Götter und Göttinnen gewidmet ist. Im Allgemeinen besteht das Mantra/Stotra/Kavacha aus Gebetsformeln, in denen die Gottheit gebeten wird, jeden Teil des Körpers des Anhängers vor allen Arten von bösen Kräften zu schützen. Das hier vorgestellte Kavacham beginnt mit einem Gebet, gefolgt von Anganyasa, Karanyasana, Hridayadinyasa, Dhyanam und Mala Mantra. Der Teil, der Mala Mantra genannt wird, besteht aus mehreren Bija Mantras. Mala (IAST:mālā; Devanagari:माला) bedeutet eine Girlande und kann in diesem Zusammenhang als eine Abfolge von Bija Mantras gesehen werden, die wie die Perlen in einer Girlande wiederholt werden. Die Bija Mantras sind Om, Aim, Hrim, Shrim und Klim, die in dieser Reihenfolge am Anfang und in umgekehrter Reihenfolge am Ende jeder Strophe des Mala Mantras erscheinen. Nachfolgend der Text der Annapurna Kavacha in IAST und in Devanagari-Schrift:

Annapurna Kavacham Text in IAST:

annapūrṇākavacam:

dvātriṃśadvarṇamantro'yaṃ śaṅkarapratibhāṣitaḥ |
annapūrṇā mahāvidyā sarvamantrottamottamā || 1||
pūrvamuttaramuccārya sampuṭīkaraṇamuttamam |
stotramantrasya ṛṣirbrahmā chando triṣṭubudāhṛtaḥ || 2||
devatā annapūrṇā ca hrīṃ bījamambikā smṛtā |
svāhā śaktiriti jñeyaṃ bhagavati kīlakaṃ matam || 3||
dharmā'rtha-kāma-mokṣeṣu viniyoga udāhṛtaḥ |
oṃ hrīṃ bhagavati māheśvari annapūrṇāyai svāhā |
saptārṇavamanuṣyāṇāṃ japamantraḥ samāhitaḥ || 4||
annapūrṇe imaṃ mantraṃ manusaptadaśākṣaram |
sarva sampatprado nityaṃ sarvaviśvakarī tathā || 5||
bhuvaneśvarīti vikhyātā sarvā'bhīṣṭaṃ prayacchati |
hṛllekheyamiti jñeyamoṅkārākṣararūpiṇī || 6||
kānti-puṣṭi-dhanā-rogya yaśāṃsi labhate śriyam |
asmin mantre rato nityaṃ vaśayedakhilaṃ jagat || 7||

:aṅganyāsaḥ

om asya śrīannapūrṇāmālāmantrasya brahmā ṛṣaye namaḥ śirasi |
om annapūrṇādevatāyai namaḥ hṛdaye | oṃ hrīṃ bījāya namaḥ nābhau |
oṃ svāhā śaktaye namaḥ pādayoḥ |
oṃ dharmā-'rtha-kāma-mokṣeṣu viniyogāya namaḥ sarvāṅge |

karanyāsaḥ:

oṃ hrāṃ aṅguṣṭhābhyāṃ namaḥ | oṃ hrīṃ tarjanībhyāṃ namaḥ |
oṃ hraṃ madhyamābhyāṃ namaḥ | oṃ hraiṃ anāmikābhyāṃ namaḥ |
oṃ hrīṃ kaniṣṭhikābhyāṃ namaḥ | oṃ hraḥ karatalakarapṛṣṭhābhyāṃ namaḥ |

hṛdayādinyāsaḥ:

oṃ hrāṃ hṛdayāya namaḥ | oṃ hrīṃ śirase svāhā | om iha śikhāyai vaṣaṭ |
oṃ hraiṃ kavacāya hum |
oṃ hrauṃ netratrayāya vauṣaṭ | oṃ hraḥ astrāya phaṭ |

dhyānam:

raktāṃ vicitravasanāṃ navacandracūḍāṃ
annapradāna-niratāṃ stanabhāranamrām |
nṛtyantamindu sakalābharaṇaṃ vilokya
hṛṣṭāṃ bhaje bhagavatīṃ bhava-duḥkha-hantrīm |

mālāmantraḥ: om aiṃ hrīṃ śrīṃ klīṃ namo bhagavati māheśvari annapūrṇe ! mamā'bhilaṣitamannaṃ dehi svāhā | om aiṃ hrīṃ śrīṃ klīṃ mandāra-kalpa-haricandana-pārijāta-madhye śaśāṅka-maṇimaṇḍita-vedisaṃsthe | ardhendu-mauli-sulalāṭa-ṣaḍardhanetre bhikṣāṃ pradehi girije! kṣudhitāya mahyaṃ klīṃ śrīṃ hrīṃ aiṃ om || 1||

om aiṃ hrīṃ śrīṃ klīṃ keyūra-hāra-kanakāṅgadakarṇapūre kāñcīkalāpa-maṇikānti-lasaddukūle | dugdhā-'nnapātra-vara-kāñcana-darvihastebhikṣāṃ pradehi girije! kṣudhitāya mahyam oṃ klīṃ śrī hrīṃ aiṃ om || 2||

om aiṃ hrīṃ śrīṃ klīṃ ālī kadambaparisevita-pārśvabhāge śakrādibhirmukulitāñjalibhiḥ purastāt | devi! tvadīyacaraṇau śaraṇaṃ prapadye bhikṣāṃ pradehi girije! kṣudhitāya mahyaṃ oṃ klīṃ śrīṃ hrīṃ aiṃ om || 3||

om aiṃ hrīṃ śrīṃ klīṃ gandharva-devaṛṣi-nārada-kauśikā'tri-vyāsā-'mvarīṣa-kalaśodbhava-kaśyapādyāḥ | bhaktyā stuvanti nigamā-gama-sūkta-mantrairbhikṣā pradehi girije! kṣudhitāya mahyaṃ klīṃ oṃ śrīṃ hrīṃ aiṃ om || 4||

om aiṃ hrīṃ śrīṃ klīṃ līlāvacāṃsi tava devi! ṛgādivedāḥ sṛṣṭyādikarmaracanā bhavadīyaceṣṭā | tvattejasā jagadidaṃ pratibhāti nityaṃ bhikṣāṃ pradehi girije! kṣudhitāya mahyaṃ klīṃ śrīṃ hrīṃ aiṃ om || 5||

om aiṃ hrīṃ śrīṃ klīṃ śabdātmike śaśikalābharaṇārdhadehe śambho- rurasthala-niketananityavāse | dāridrya-duḥkhabhayahāriṇi kā tvadanyā bhikṣāṃ pradehi girije ! kṣudhitāya mahyaṃ klīṃ śrīṃ aiṃ om || 6||

om aiṃ hrīṃ śrīṃ klīṃ sandhyātraye sakalabhūsurasevyamāne svāhā svadhāsi pitṛdevagaṇārtihantrī | jāyā sutāḥ parijanātithayo'nnakāmāḥ bhikṣāṃ pradehi girije! kṣudhitāya mahyaṃ klīṃ śrīṃ hrīṃ aiṃ om || 7||

om aiṃ hrīṃ śrīṃ klīṃ sadbhaktakalpalatike bhuvanaṃ kavandye bhūteśa- hṛtkamalamagna-kucāgrabhṛṅge | kāruṇyapūrṇanayane kimupekṣase māṃ bhikṣāṃ pradehi giraje kṣudhitāya mahyaṃ klīṃ śrīṃ hrīṃ aiṃ om || 8||

om aiṃ hrīṃ śrīṃ klīṃ amba! tvadīya-caraṇāmbuja-saṃśrayeṇa brahmādayo- 'pyavikalāṃ śriyamāśrayante | tasmādahaṃ tava nato'smi padāravinde bhikṣāṃ pradehi girije! kṣudhitāya mahyaṃ klīṃ śrīṃ hrīṃ aiṃ om || 9||

om aiṃ hrīṃ śrīṃ klīṃ ekāgramūlanilayasya maheśvarasya prāṇeśvari! praṇata-bhaktajanāya śīghram | kāmākṣi-rakṣita-jagat-tritaye'nnapūrṇe bhikṣāṃ pradehi girije! kṣudhitāya mahyaṃ klīṃ śrīṃ hrīṃ aiṃ om || 10||

om aiṃ hrīṃ śrīṃ klīṃ bhaktyā paṭhanti girijādaśakaṃ prabhāte mokṣārthino bahujanāḥ prathitānnakāmāḥ | prītā maheśavanitā himaśaila-kanyā teṣāṃ dadāti sutarāṃ manasepsitāni klīṃ śrīṃ hrīṃ aiṃ om || 11||

iti śrīśaṅkarācāryaviracitamannapūrṇākavacaṃ samāptam |

Annapurna Kavacham Text in Devanagari-Schrift:

अन्नपूर्णाकवचम्:

द्वात्रिंशद्वर्णमन्त्रोऽयं शङ्करप्रतिभाषितः ।
अन्नपूर्णा महाविद्या सर्वमन्त्रोत्तमोत्तमा ॥ १॥
पूर्वमुत्तरमुच्चार्य सम्पुटीकरणमुत्तमम् ।
स्तोत्रमन्त्रस्य ऋषिर्ब्रह्मा छन्दो त्रिष्टुबुदाहृतः ॥ २॥
देवता अन्नपूर्णा च ह्रीं बीजमम्बिका स्मृता ।
स्वाहा शक्तिरिति ज्ञेयं भगवति कीलकं मतम् ॥ ३॥
धर्माऽर्थ-काम-मोक्षेषु विनियोग उदाहृतः ।
ॐ ह्रीं भगवति माहेश्वरि अन्नपूर्णायै स्वाहा ।
सप्तार्णवमनुष्याणां जपमन्त्रः समाहितः ॥ ४॥
अन्नपूर्णे इमं मन्त्रं मनुसप्तदशाक्षरम् ।
सर्व सम्पत्प्रदो नित्यं सर्वविश्वकरी तथा ॥ ५॥
भुवनेश्वरीति विख्याता सर्वाऽभीष्टं प्रयच्छति ।
हृल्लेखेयमिति ज्ञेयमोङ्काराक्षररूपिणी ॥ ६॥
कान्ति-पुष्टि-धना-ऽऽरोग्य यशांसि लभते श्रियम् ।
अस्मिन् मन्त्रे रतो नित्यं वशयेदखिलं जगत् ॥ ७॥
अङ्गन्यासः
ॐ अस्य श्रीअन्नपूर्णामालामन्त्रस्य ब्रह्मा ऋषये नमः शिरसि ।
ॐ अन्नपूर्णादेवतायै नमः हृदये । ॐ ह्रीं बीजाय नमः नाभौ । ॐ स्वाहा शक्तये नमः पादयोः ।
ॐ धर्मा-ऽर्थ-काम-मोक्षेषु विनियोगाय नमः सर्वाङ्गे ।
करन्यासः
ॐ ह्रां अङ्गुष्ठाभ्यां नमः । ॐ ह्रीं तर्जनीभ्यां नमः । ॐ ह्रँ मध्यमाभ्यां नमः । ॐ ह्रैं अनामिकाभ्यां नमः ।
ॐ ह्रीं कनिष्ठिकाभ्यां नमः । ॐ ह्रः करतलकरपृष्ठाभ्यां नमः ।
हृदयादिन्यासः
ॐ ह्रां हृदयाय नमः । ॐ ह्रीं शिरसे स्वाहा । ॐ इह शिखायै वषट् । ॐ ह्रैं कवचाय हुम् ।
ॐ ह्रौं नेत्रत्रयाय वौषट् । ॐ ह्रः अस्त्राय फट् ।
ध्यानम्:

रक्तां विचित्रवसनां नवचन्द्रचूडां अन्नप्रदान-निरतां स्तनभारनम्राम् । नृत्यन्तमिन्दु सकलाभरणं विलोक्य हृष्टां भजे भगवतीं भव-दुःख-हन्त्रीम् ।

मालामन्त्रः: ॐ ऐं ह्रीं श्रीं क्लीं नमो भगवति माहेश्वरि अन्नपूर्णे ! ममाऽभिलषितमन्नं देहि स्वाहा । ॐ ऐं ह्रीं श्रीं क्लीं मन्दार-कल्प-हरिचन्दन-पारिजात-मध्ये शशाङ्क-मणिमण्डित-वेदिसंस्थे । अर्धेन्दु-मौलि-सुललाट-षडर्धनेत्रे भिक्षां प्रदेहि गिरिजे! क्षुधिताय मह्यं क्लीं श्रीं ह्रीं ऐं ॐ ॥ १॥

ॐ ऐं ह्रीं श्रीं क्लीं केयूर-हार-कनकाङ्गदकर्णपूरे काञ्चीकलाप-मणिकान्ति-लसद्दुकूले । दुग्धा-ऽन्नपात्र-वर-काञ्चन-दर्विहस्तेभिक्षां प्रदेहि गिरिजे! क्षुधिताय मह्यम् ॐ क्लीं श्री ह्रीं ऐं ॐ ॥ २॥

ॐ ऐं ह्रीं श्रीं क्लीं आली कदम्बपरिसेवित-पार्श्वभागे शक्रादिभिर्मुकुलिताञ्जलिभिः पुरस्तात् । देवि! त्वदीयचरणौ शरणं प्रपद्ये भिक्षां प्रदेहि गिरिजे! क्षुधिताय मह्यं ॐ क्लीं श्रीं ह्रीं ऐं ॐ ॥ ३॥

ॐ ऐं ह्रीं श्रीं क्लीं गन्धर्व-देवऋषि-नारद-कौशिकाऽत्रि-व्यासा-ऽम्वरीष-कलशोद्भव-कश्यपाद्याः । भक्त्या स्तुवन्ति निगमा-ऽऽगम-सूक्त-मन्त्रैर्भिक्षा प्रदेहि गिरिजे! क्षुधिताय मह्यं क्लीं ॐ श्रीं ह्रीं ऐं ॐ ॥ ४॥

ॐ ऐं ह्रीं श्रीं क्लीं लीलावचांसि तव देवि! ऋगादिवेदाः सृष्ट्यादिकर्मरचना भवदीयचेष्टा । त्वत्तेजसा जगदिदं प्रतिभाति नित्यं भिक्षां प्रदेहि गिरिजे! क्षुधिताय मह्यं क्लीं श्रीं ह्रीं ऐं ॐ ॥ ५॥

ॐ ऐं ह्रीं श्रीं क्लीं शब्दात्मिके शशिकलाभरणार्धदेहे शम्भो- रुरस्थल-निकेतननित्यवासे । दारिद्र्य-दुःखभयहारिणि का त्वदन्या भिक्षां प्रदेहि गिरिजे ! क्षुधिताय मह्यं क्लीं श्रीं ऐं ॐ ॥ ६॥

ॐ ऐं ह्रीं श्रीं क्लीं सन्ध्यात्रये सकलभूसुरसेव्यमाने स्वाहा स्वधासि पितृदेवगणार्तिहन्त्री । जाया सुताः परिजनातिथयोऽन्नकामाः भिक्षां प्रदेहि गिरिजे! क्षुधिताय मह्यं क्लीं श्रीं ह्रीं ऐं ॐ ॥ ७॥

ॐ ऐं ह्रीं श्रीं क्लीं सद्भक्तकल्पलतिके भुवनं कवन्द्ये भूतेश- हृत्कमलमग्न-कुचाग्रभृङ्गे । कारुण्यपूर्णनयने किमुपेक्षसे मां भिक्षां प्रदेहि गिरजे क्षुधिताय मह्यं क्लीं श्रीं ह्रीं ऐं ॐ ॥ ८॥

ॐ ऐं ह्रीं श्रीं क्लीं अम्ब! त्वदीय-चरणाम्बुज-संश्रयेण ब्रह्मादयो- ऽप्यविकलां श्रियमाश्रयन्ते । तस्मादहं तव नतोऽस्मि पदारविन्दे भिक्षां प्रदेहि गिरिजे! क्षुधिताय मह्यं क्लीं श्रीं ह्रीं ऐं ॐ ॥ ९॥

ॐ ऐं ह्रीं श्रीं क्लीं एकाग्रमूलनिलयस्य महेश्वरस्य प्राणेश्वरि! प्रणत-भक्तजनाय शीघ्रम् । कामाक्षि-रक्षित-जगत्-त्रितयेऽन्नपूर्णे भिक्षां प्रदेहि गिरिजे! क्षुधिताय मह्यं क्लीं श्रीं ह्रीं ऐं ॐ ॥ १०॥

ॐ ऐं ह्रीं श्रीं क्लीं भक्त्या पठन्ति गिरिजादशकं प्रभाते मोक्षार्थिनो बहुजनाः प्रथितान्नकामाः । प्रीता महेशवनिता हिमशैल-कन्या तेषां ददाति सुतरां मनसेप्सितानि क्लीं श्रीं ह्रीं ऐं ॐ ॥ ११॥

इति श्रीशङ्कराचार्यविरचितमन्नपूर्णाकवचं समाप्तम् ।

Video-Link zur Rezitation von Annapurna Kavacham:

Hier kann man sich das Kavacham anhören (die einmalige Rezitation dauert bis zu 13 Minuten):

Quelle

für Kavacham auf Devanagari: sanskritdocuments.org

Siehe auch