Sri Mrityunjaya Ashtottara Shatanamavali: Unterschied zwischen den Versionen

Aus Yogawiki
Keine Bearbeitungszusammenfassung
Keine Bearbeitungszusammenfassung
Zeile 1: Zeile 1:
'''Sri [[Mrityunjaya]] [[Ashtottara]] Shatanamavali:''' Mṛtyuñjaya ( Sanskrit : मृत्युञ्जय = "Bezwinger des Todes") ist einer der Beinamen Shivas und die 108 Namen in diesem [[Shatanamavali]] beziehen sich auf seine verschiedenen Aspekte, die auch in verschiedenen Legenden um [[Shiva]] hervorgehoben werden. Im Folgenden wird das [[Ashtottara Shatanamavali]] ([[108]] Namen) zum Lobpreis von [[Shiva]] in [[IAST]] und [[Sanskrit]] ([[Devanagari]] Schrift) vorgestellt.
'''Sri [[Mrityunjaya]] [[Ashtottara]] Shatanamavali:''' Mṛtyuñjaya ( Sanskrit : मृत्युञ्जय = "Bezwinger des Todes") ist einer der Beinamen Shivas und die 108 Namen in diesem [[Shatanamavali]] beziehen sich auf seine verschiedenen Aspekte, die auch in verschiedenen Legenden um [[Shiva]] hervorgehoben werden. Shiva als Mirtyunjaya wird in einer sitzenden meditativen Haltung dargestellt. Mṛtyuṅjaya bedeutet wörtlich "Sieg über den Tod", was als Befreiung vom Kreislauf von Geburt und Tod interpretiert werden kann, die zu [[Moksha]] oder dem Zustand der Befreiung führt.
[[Datei: Mrityunjaya.png|thumb| Shiva als Mritunjaya, Skulptur aus dem 12. Jahrhundert. Foto Lizenzfrei - siehe Open Access Policy des Met Museum, New York]]
 
Im Folgenden wird das [[Ashtottara Shatanamavali]] ([[108]] Namen) zum Lobpreis von [[Shiva]] in [[IAST]] und [[Sanskrit]] ([[Devanagari]] Schrift) vorgestellt.
   
   
śrīmṛtyuñjayāṣṭottaraśatanāmāvaliḥ :
śrīmṛtyuñjayāṣṭottaraśatanāmāvaliḥ :

Version vom 11. Juni 2022, 13:25 Uhr

Sri Mrityunjaya Ashtottara Shatanamavali: Mṛtyuñjaya ( Sanskrit : मृत्युञ्जय = "Bezwinger des Todes") ist einer der Beinamen Shivas und die 108 Namen in diesem Shatanamavali beziehen sich auf seine verschiedenen Aspekte, die auch in verschiedenen Legenden um Shiva hervorgehoben werden. Shiva als Mirtyunjaya wird in einer sitzenden meditativen Haltung dargestellt. Mṛtyuṅjaya bedeutet wörtlich "Sieg über den Tod", was als Befreiung vom Kreislauf von Geburt und Tod interpretiert werden kann, die zu Moksha oder dem Zustand der Befreiung führt.

Shiva als Mritunjaya, Skulptur aus dem 12. Jahrhundert. Foto Lizenzfrei - siehe Open Access Policy des Met Museum, New York

Im Folgenden wird das Ashtottara Shatanamavali (108 Namen) zum Lobpreis von Shiva in IAST und Sanskrit (Devanagari Schrift) vorgestellt.

śrīmṛtyuñjayāṣṭottaraśatanāmāvaliḥ :

oṃ bhagavate namaḥ |
oṃ sadāśivāya namaḥ |
oṃ sakalatattvātmakāya namaḥ |
oṃ sarvamantrarūpāya namaḥ |
oṃ sarvayantrādhiṣṭhitāya namaḥ |
oṃ tantrasvarūpāya namaḥ |
oṃ tattvavidūrāya namaḥ |
oṃ brahmarudrāvatāriṇe namaḥ |
oṃ nīlakaṇṭhāya namaḥ |
oṃ pārvatīpriyāya namaḥ |
oṃ somasūryāgnilocanāya namaḥ |
oṃ bhasmoddhūlitavigrahāya namaḥ |
oṃ mahāmaṇimakuṭadhāraṇāya namaḥ |
oṃ māṇikyabhūṣaṇāya namaḥ |
oṃ sṛṣṭisthitipralayakālaraudrāvatārāya namaḥ |
oṃ dakṣādhvaradhvaṃsakāya namaḥ |
oṃ mahākālabhedakāya namaḥ |
oṃ mūlādhāraikanilayāya namaḥ |
oṃ tattvātītāya namaḥ |
oṃ gaṅgādharāya namaḥ | 20
oṃ sarvadevādhidevāya namaḥ |
oṃ vedāntasārāya namaḥ |
oṃ trivargasādhanāya namaḥ |
om anekakoṭibrahmāṇḍanāyakāya namaḥ |
om anantādināgakulabhūṣaṇāya namaḥ |
oṃ praṇavasvarūpāya namaḥ |
oṃ cidākāśāya namaḥ |
om ākāśādisvarūpāya namaḥ |
oṃ grahanakṣatramāline namaḥ |
oṃ sakalāya namaḥ |
oṃ kalaṅkarahitāya namaḥ |
oṃ sakalalokaikakartre namaḥ |
oṃ sakalalokaikabhartre namaḥ |
oṃ sakalalokaikasaṃhartre namaḥ |
oṃ sakalanigamaguhyāya namaḥ |
oṃ sakalavedāntapāragāya namaḥ |
oṃ sakalalokaikavarapradāya namaḥ |
oṃ sakalalokaikaśaṅkarāya namaḥ |
oṃ śaśāṅkaśekharāya namaḥ |
oṃ śāśvatanijāvāsāya namaḥ | 40
oṃ nirābhāsāya namaḥ |
oṃ nirāmayāya namaḥ |
oṃ nirlobhāya namaḥ |
oṃ nirmohāya namaḥ |
oṃ nirmadāya namaḥ |
oṃ niścintāya namaḥ |
oṃ nirahaṅkārāya namaḥ |
oṃ nirākulāya namaḥ |
oṃ niṣkalaṅkāya namaḥ |
oṃ nirguṇāya namaḥ |
oṃ niṣkāmāya namaḥ |
oṃ nirupaplavāya namaḥ |
oṃ niravadyāya namaḥ |
oṃ nirantarāya namaḥ |
oṃ niṣkāraṇāya namaḥ |
oṃ nirātaṅkāya namaḥ |
oṃ niṣprapañcāya namaḥ |
oṃ nissaṅgāya namaḥ |
oṃ nirdvandvāya namaḥ |
oṃ nirādhārāya namaḥ | 60
oṃ nirogāya namaḥ |
oṃ niṣkrodhāya namaḥ |
oṃ nirgamāya namaḥ |
oṃ nirbhayāya namaḥ |
oṃ nirvikalpāya namaḥ |
oṃ nirbhedāya namaḥ |
oṃ niṣkriyāya namaḥ |
oṃ nistulāya namaḥ |
oṃ nissaṃśayāya namaḥ |
oṃ nirañjanāya namaḥ |
oṃ nirupamavibhavāya namaḥ |
oṃ nityaśuddhabuddhaparipūrṇāya namaḥ |
oṃ nityāya namaḥ |
oṃ śuddhāya namaḥ |
oṃ buddhāya namaḥ |
oṃ paripūrṇāya namaḥ |
oṃ saccidānandāya namaḥ |
om adṛśyāya namaḥ |
oṃ paramaśāntasvarūpāya namaḥ |
oṃ tejorūpāya namaḥ | 80
oṃ tejomayāya namaḥ |
oṃ mahāraudrāya namaḥ |
oṃ bhadrāvatāraya namaḥ |
oṃ mahābhairavāya namaḥ |
oṃ kalpāntakāya namaḥ |
oṃ kapālamālādharāya namaḥ |
oṃ khaṭvāṅgāya namaḥ |
oṃ khaḍgapāśāṅkuśadharāya namaḥ |
oṃ ḍamarutriśūlacāpadharāya namaḥ |
oṃ bāṇagadāśaktibiṇḍipāladharāya namaḥ |
oṃ tomaramusalamudgaradharāya namaḥ |
oṃ paṭṭiśaparaśuparighādharāya namaḥ |
oṃ bhuśuṇḍicitāgnicakrādyayudhadharāya namaḥ |
oṃ bhīṣaṇakārasahasramukhāya namaḥ |
oṃ vikaṭāṭṭahāsavisphāritāya namaḥ |
oṃ brahmāṇḍamaṇḍalāya namaḥ |
oṃ nāgendrakuṇḍalāya namaḥ |
oṃ nāgendrahārāya namaḥ |
oṃ nāgendravalayāya namaḥ |
oṃ nāgendracarmadharāya namaḥ | 100
oṃ nāgendrābharaṇāya namaḥ |
oṃ tryambakāya namaḥ |
oṃ tripurāntakāya namaḥ |
oṃ virūpākṣāya namaḥ |
oṃ viśveśvarāya namaḥ |
oṃ viśvarūpāya namaḥ |
oṃ viśvatomukhāya namaḥ |

श्रीमृत्युञ्जयाष्टोत्तरशतनामावलिः

ॐ भगवते नमः ।
ॐ सदाशिवाय नमः ।
ॐ सकलतत्त्वात्मकाय नमः ।
ॐ सर्वमन्त्ररूपाय नमः ।
ॐ सर्वयन्त्राधिष्ठिताय नमः ।
ॐ तन्त्रस्वरूपाय नमः ।
ॐ तत्त्वविदूराय नमः ।
ॐ ब्रह्मरुद्रावतारिणे नमः ।
ॐ नीलकण्ठाय नमः ।
ॐ पार्वतीप्रियाय नमः ।
ॐ सोमसूर्याग्निलोचनाय नमः ।
ॐ भस्मोद्धूलितविग्रहाय नमः ।
ॐ महामणिमकुटधारणाय नमः ।
ॐ माणिक्यभूषणाय नमः ।
ॐ सृष्टिस्थितिप्रलयकालरौद्रावताराय नमः ।
ॐ दक्षाध्वरध्वंसकाय नमः ।
ॐ महाकालभेदकाय नमः ।
ॐ मूलाधारैकनिलयाय नमः ।
ॐ तत्त्वातीताय नमः ।
ॐ गङ्गाधराय नमः । २०
ॐ सर्वदेवाधिदेवाय नमः ।
ॐ वेदान्तसाराय नमः ।
ॐ त्रिवर्गसाधनाय नमः ।
ॐ अनेककोटिब्रह्माण्डनायकाय नमः ।
ॐ अनन्तादिनागकुलभूषणाय नमः ।
ॐ प्रणवस्वरूपाय नमः ।
ॐ चिदाकाशाय नमः ।
ॐ आकाशादिस्वरूपाय नमः ।
ॐ ग्रहनक्षत्रमालिने नमः ।
ॐ सकलाय नमः ।
ॐ कलङ्करहिताय नमः ।
ॐ सकललोकैककर्त्रे नमः ।
ॐ सकललोकैकभर्त्रे नमः ।
ॐ सकललोकैकसंहर्त्रे नमः ।
ॐ सकलनिगमगुह्याय नमः ।
ॐ सकलवेदान्तपारगाय नमः ।
ॐ सकललोकैकवरप्रदाय नमः ।
ॐ सकललोकैकशङ्कराय नमः ।
ॐ शशाङ्कशेखराय नमः ।
ॐ शाश्वतनिजावासाय नमः । ४०
ॐ निराभासाय नमः ।
ॐ निरामयाय नमः ।
ॐ निर्लोभाय नमः ।
ॐ निर्मोहाय नमः ।
ॐ निर्मदाय नमः ।
ॐ निश्चिन्ताय नमः ।
ॐ निरहङ्काराय नमः ।
ॐ निराकुलाय नमः ।
ॐ निष्कलङ्काय नमः ।
ॐ निर्गुणाय नमः ।
ॐ निष्कामाय नमः ।
ॐ निरुपप्लवाय नमः ।
ॐ निरवद्याय नमः ।
ॐ निरन्तराय नमः ।
ॐ निष्कारणाय नमः ।
ॐ निरातङ्काय नमः ।
ॐ निष्प्रपञ्चाय नमः ।
ॐ निस्सङ्गाय नमः ।
ॐ निर्द्वन्द्वाय नमः ।
ॐ निराधाराय नमः । ६०
ॐ निरोगाय नमः ।
ॐ निष्क्रोधाय नमः ।
ॐ निर्गमाय नमः ।
ॐ निर्भयाय नमः ।
ॐ निर्विकल्पाय नमः ।
ॐ निर्भेदाय नमः ।
ॐ निष्क्रियाय नमः ।
ॐ निस्तुलाय नमः ।
ॐ निस्संशयाय नमः ।
ॐ निरञ्जनाय नमः ।
ॐ निरुपमविभवाय नमः ।
ॐ नित्यशुद्धबुद्धपरिपूर्णाय नमः ।
ॐ नित्याय नमः ।
ॐ शुद्धाय नमः ।
ॐ बुद्धाय नमः ।
ॐ परिपूर्णाय नमः ।
ॐ सच्चिदानन्दाय नमः ।
ॐ अदृश्याय नमः ।
ॐ परमशान्तस्वरूपाय नमः ।
ॐ तेजोरूपाय नमः । ८०
ॐ तेजोमयाय नमः ।
ॐ महारौद्राय नमः ।
ॐ भद्रावतारय नमः ।
ॐ महाभैरवाय नमः ।
ॐ कल्पान्तकाय नमः ।
ॐ कपालमालाधराय नमः ।
ॐ खट्वाङ्गाय नमः ।
ॐ खड्गपाशाङ्कुशधराय नमः ।
ॐ डमरुत्रिशूलचापधराय नमः ।
ॐ बाणगदाशक्तिबिण्डिपालधराय नमः ।
ॐ तोमरमुसलमुद्गरधराय नमः ।
ॐ पट्टिशपरशुपरिघाधराय नमः ।
ॐ भुशुण्डिचिताग्निचक्राद्ययुधधराय नमः ।
ॐ भीषणकारसहस्रमुखाय नमः ।
ॐ विकटाट्टहासविस्फारिताय नमः ।
ॐ ब्रह्माण्डमण्डलाय नमः ।
ॐ नागेन्द्रकुण्डलाय नमः ।
ॐ नागेन्द्रहाराय नमः ।
ॐ नागेन्द्रवलयाय नमः ।
ॐ नागेन्द्रचर्मधराय नमः । १००
ॐ नागेन्द्राभरणाय नमः ।
ॐ त्र्यम्बकाय नमः ।
ॐ त्रिपुरान्तकाय नमः ।
ॐ विरूपाक्षाय नमः ।
ॐ विश्वेश्वराय नमः ।
ॐ विश्वरूपाय नमः ।
ॐ विश्वतोमुखाय नमः ।
ॐ मृत्युञ्जयाय नमः । १०८

इति श्रीमृत्युञ्जयाष्टोत्तरशतनामावलिः समाप्ता ।

Quelle

für Shatanamavali auf Sanskrit: https://sanskritdocuments.org
Weblinks:

Hier eine Rezitation von Sri Mrityunjaya Ashtottara Shatanamavali :

Siehe auch