Bhagavad Gita Dhyana Shlokas: Unterschied zwischen den Versionen

Aus Yogawiki
Keine Bearbeitungszusammenfassung
Keine Bearbeitungszusammenfassung
Zeile 47: Zeile 47:
:loke sajjanaṣaṭpadairaharahaḥ pepīyamānaṃ mudā
:loke sajjanaṣaṭpadairaharahaḥ pepīyamānaṃ mudā
:bhūyādbhāratapaṅkajaṃ kalimalapradhvaṃsanaṃ śreyase (7)
:bhūyādbhāratapaṅkajaṃ kalimalapradhvaṃsanaṃ śreyase (7)
mūkaṃ karoti vācālaṃ
paṅguṃ laṅghāyate girim
yatkṛpā tamahaṃ vande
paramānandamādhavam (8)

Version vom 13. November 2022, 17:16 Uhr

Bhagavad Gita Dhyana Shlokas: Die neun Verse, die die Gita Dhyana Shlokas bilden, gelten als Gebet, das vor dem Studium der Bhagavad Gita rezitiert/gesungen wird. Das Gebet soll den Segen des Herrn erbitten, um Hindernisse zu beseitigen, damit das Studium der Bhagavad Gita erfolgreich abgeschlossen werden kann. Laut Swami Chinmayananda wurden die Gebetsverse von einem großen acharya namens Madhusudana Saraswati geschrieben, bevor er mit seinem Kommentar zur Bhagavad Gita begann. Der Name seines Kommentars ist Gudhartha Dipika, eine Lampe, die die verborgenen und tieferen Bedeutungen der Bhagavad Gita erhellt. In diesen Versen spricht der Acharya Namaskaras zum Mahabharata (denn es ist das größte Buch), zur Bhagavad Gita (wobei er die Gita als Mutter Saraswati, die Verkörperung der Weisheit, ansieht), zu Vyasacharya (dem Autor des Mahabharata und damit auch dem Autor der Gita) und zu Krishna (der Arjuna die Lehren vermittelt). Es gibt also vier Namaskaras/Salutationen wie folgt: a) Mahabharatam Namaskara in der 7. Strophe b) Gita Namaskara in der 1. Strophe c) Vyasacharya Namaskara in der 2. Strophe d) Krishna Namaskara. in der 3. Strophe. Im Folgenden sind die 9 Verse der Bhagavad Gita Dhyana Shlokas in IAST und in Devanagari mit der Übersetzung aufgeführt:

oṃ pārthāya pratibodhitāṃ bhagavatā nārāyaṇena svayaṃ
vyāsena grathitāṃ purāṇamuninā madhye mahābhārate
advaitāmṛtavarṣiṇīṃ bhagavatīmaṣṭādaśādhyāyinīṃ
amba tvāmanusandadhāmi bhagavadgīte bhavadveṣiṇīm (1)


namo’stu te vyāsa viśālabuddhe
phullāravindāyātapatranetre
yena tvayā bhāratatailapūrṇaḥ
prajvalito jñānamayaḥ pradīpaḥ (2)


prapannaparijātāya
totravetraikapāṇaye
jñānamudrāya kṛṣṇāya
gītāmṛtaduhe namaḥ (3)


sarvopaniṣado gāvo
dogdhā gopālanandanaḥ
pārtho vatsaḥ sudhīrbhoktā
dugdhaṃ gītāmṛtaṃ mahat (4)


vasudevasutaṃ devaṃ
kaṃsacāṇūramardanam
devakīparamānandaṃ
kṛṣṇaṃ vande jagadgurum (5)


bhīṣmadroṇataṭā jayadrathajalā gāndhārīnīlotpalā
śalyagrāhavatī kṛpeṇa vahinī karṇena velākula
aśvattāmavikarṇaghoramakarā duryodhanāvartinī
sottīrṇā khalu pāṇḍavārṇavanadī kaivartakaḥ keśvaḥ (6)


pārāśaryavacaḥ sarojamamalaṃ gītārthagandhotkaṭaṃ
nānākhyānakakeśaraṃ harikathāsambodhanābodhitam
loke sajjanaṣaṭpadairaharahaḥ pepīyamānaṃ mudā
bhūyādbhāratapaṅkajaṃ kalimalapradhvaṃsanaṃ śreyase (7)


mūkaṃ karoti vācālaṃ paṅguṃ laṅghāyate girim yatkṛpā tamahaṃ vande paramānandamādhavam (8)