Shiva Bija Mantra

Aus Yogawiki

Shiva Bija Mantra


sān‍tabhaukārasaṃyuktama bindubhūṣitamas‍takama | |
prāsādākh‍yo manu: prot‍ko bhajatāṃ kāmado maṇi: | hauṃ ||1||
bhuvaneśī praṇavaṃ nama: śivāya bhuvaneśvarī |
hrīṃ oṃ namaḥa śivāya hrīṃ ||2||
ṣaḍkṣrra śaktirudhda kapito'ṣṭākṣaro'para​: |
iti kvacita pāṭha: |
tāromāyāviyadbindumanusvarasamanvita​: |
oṃ hrīṃ hauṃ namaḥa śivāya ||3||


Sanskrit:

सान्‍तभौकारसंयुक्तम बिन्दुभूषितमस्‍तकम ।
प्रासादाख्‍यो मनु: प्रोत्‍को भजतां कामदो मणि: । हौं ॥१॥
भुवनेशी प्रणवं नम: शिवाय भुवनेश्वरी ।
ह्रीं ॐ नम: शिवाय ह्रीं ॥२॥
षड्क्ष्र्र शक्तिरुध्द कपितोऽष्टाक्षरोऽपर​: ।
इति क्वचित पाठ : ।
तारोमायावियद्बिन्दुमनुस्वरसमन्वित​: ।
ॐ ह्रीं हौं नम: शिवाय ॥३॥


Quelle

Das Buch Mantrakosh auf Sanskrit von Dr Rajanatha Tripathi

Siehe auch