Atma Bodha Sanskrit Text

Aus Yogawiki

Atma Bodha Sanskrit Text: Hier findest du den gesamten Sanskrit Text des Atma Bodha von Shankaracharya. Atma Bodha ist einer der wichtigsten Vedanta Texte. Atma Bodha ist eines der kürzeren Werke des große Advaita Gurus, Shri Shankaracharya. In 68 Versen zeigt Shankara, wie man zur Erkenntnis des Selbst, zu Atma Bodha kommen kann.

Verschiedene Schreibweisen von Atma Bodha Sanskrit Text

Hier findest du den vollen Text des Atma Bodha auf Sanskrit in verschiedenen Schreibweisen:

  • Wissenschaftliche Transkription mit diakritischen Zeichen (IAST) - damit kannst du den Text gut rezitieren
  • Devanagari - die Schrift, in der das Sanskrit normalerweise geschrieben wird
  • Vereinfachte Umschrift

Hier auch gleich ein paar Links zum Atma Bodha:

॥ ātmabodhaḥ ॥
tapobhiḥ kṣīṇapāpānāṃ śāntānāṃ vītarāgiṇām ।
mumukṣūṇāmapekṣyo'yamātmabodho vidhīyate ॥ 1॥
bodho'nyasādhanebhyo hi sākṣānmokṣaikasādhanam ।
pākasya vahnivajjñānaṃ vinā mokṣo na sidhyati ॥ 2॥
avirodhitayā karma nāvidyāṃ vinivartayet ।
vidyāvidyāṃ nihantyeva tejastimirasaṅghavat ॥ 3॥
paricchanna ivājñānāttannāśe sati kevalaḥ । var avacchinna
svayaṃ prakāśate hyātmā meghāpāyeṃ'śumāniva ॥ 4॥
ajñānakaluṣaṃ jīvaṃ jñānābhyāsādvinirmalam ।
kṛtvā jñānaṃ svayaṃ naśyejjalaṃ katakareṇuvat ॥ 5॥
saṃsāraḥ svapnatulyo hi rāgadveṣādisaṅkulaḥ ।
svakāle satyavadbhāti prabodhe satyasadbhavet ॥ 6॥
tāvatsatyaṃ jagadbhāti śuktikārajataṃ yathā ।
yāvanna jñāyate brahma sarvādhiṣṭhānamadvayam ॥ 7॥
upādāne'khilādhāre jaganti parameśvare ।
sargasthitilayān yānti budbudānīva vāriṇi ॥ 8॥
saccidātmanyanusyūte nitye viṣṇau prakalpitāḥ ।
vyaktayo vividhāḥ sarvā hāṭake kaṭakādivat ॥ 9॥
yathākāśo hṛṣīkeśo nānopādhigato vibhuḥ ।
tadbhedādbhinnavadbhāti tannāśe kevalo bhavet ॥ 10॥
nānopādhivaśādeva jātivarṇāśramādayaḥ । var jātināmāśramādayaḥ
ātmanyāropitāstoye rasavarṇādi bhedavat ॥ 11।
pañcīkṛtamahābhūtasambhavaṃ karmasañcitam ।
śarīraṃ sukhaduḥkhānāṃ bhogāyatanamucyate ॥ 12॥
pañcaprāṇamanobuddhidaśendriyasamanvitam ।
apañcīkṛtabhūtotthaṃ sūkṣmāṅgaṃ bhogasādhanam ॥ 13॥
anādyavidyānirvācyā kāraṇopādhirucyate ।
upādhitritayādanyamātmānamavadhārayet ॥ 14॥
pañcakośādiyogena tattanmaya iva sthitaḥ ।
śuddhātmā nīlavastrādiyogena sphaṭiko yathā ॥ 15॥
vapustuṣādibhiḥ kośairyuktaṃ yuktyavaghātataḥ ।
ātmānamantaraṃ śuddhaṃ viviñcyāttaṇḍulaṃ yathā ॥ 16॥
var vidyartha viviñcyāt, āśīrliṅga benedictive vivicyāt
sadā sarvagato'pyātmā na sarvatrāvabhāsate ।
buddhāvevāvabhāseta svaccheṣu pratibimbavat ॥ 17॥
dehendriyamanobuddhiprakṛtibhyo vilakṣaṇam ।
tadvṛttisākṣiṇaṃ vidyādātmānaṃ rājavatsadā ॥ 18॥
vyāpṛteṣvindriyeṣvātmā vyāpārīvāvivekinām ।
dṛśyate'bhreṣu dhāvatsu dhāvanniva yathā śaśī ॥ 19॥
ātmacaitanyamāśritya dehendriyamanodhiyaḥ ।
svakriyārtheṣu vartante sūryālokaṃ yathā janāḥ । 20॥
dehendriyaguṇānkarmāṇyamale saccidātmani ।
adhyasyantyavivekena gagane nīlatādivat ॥ 21॥
ajñānānmānasopādheḥ kartṛtvādīni cātmani ।
kalpyante'mbugate candre calanādi yathāmbhasaḥ । 22॥
rāgecchāsukhaduḥkhādi buddhau satyāṃ pravartate ।
suṣuptau nāsti tannāśe tasmādbuddhestu nātmanaḥ ॥ 23॥
prakāśo'rkasya toyasya śaityamagneryathoṣṇatā ।
svabhāvaḥ saccidānandanityanirmalatātmanaḥ ॥ 24॥
ātmanaḥ saccidaṃśaśca buddhervṛttiriti dvayam ।
saṃyojya cāvivekena jānāmīti pravartate ॥ 25॥
ātmano vikriyā nāsti buddherbodho na jātviti ।
jīvaḥ sarvamalaṃ jñātvā jñātā draṣṭeti muhyati ॥ 26॥
rajjusarpavadātmānaṃ jīvaṃ jñātvā bhayaṃ vahet ।
nāhaṃ jīvaḥ parātmeti jñātaṃ cennirbhayo bhavet ॥ 27॥
ātmāvabhāsayatyeko buddhyādīnīndriyāṇyapi ।
dīpo ghaṭādivatsvātmā jaḍaistairnāvabhāsyate ॥ 28॥
svabodhe nānyabodhecchā bodharūpatayātmanaḥ ।
na dīpasyānyadīpecchā yathā svātmaprakāśane ॥ 29॥
niṣidhya nikhilopādhīnneti netīti vākyataḥ ।
vidyādaikyaṃ mahāvākyairjīvātmaparamātmanoḥ ॥ 30॥
āvidyakaṃ śarīrādi dṛśyaṃ budbudavatkṣaram ।
etadvilakṣaṇaṃ vidyādahaṃ brahmeti nirmalam ॥ 31॥
dehānyatvānna me janmajarākārśyalayādayaḥ ।
śabdādiviṣayaiḥ saṅgo nirindriyatayā na ca ॥ 32॥
amanastvānna me duḥkharāgadveṣabhayādayaḥ ।
aprāṇo hyamanāḥ śubhra ityādi śrutiśāsanāt ॥ 33॥
etasmājjāyate prāṇo manaḥ sarvendriyāṇi ca ।
khaṃ vāyurjyotirāpaḥ pṛthivī viśvasya dhāriṇī ॥
nirguṇo niṣkriyo nityo nirvikalpo nirañjanaḥ ।
nirvikāro nirākāro nityamukto'smi nirmalaḥ ॥ 34॥
ahamākāśavatsarvaṃ bahirantargato'cyutaḥ ।
sadā sarvasamaḥ siddho niḥsaṅgo nirmalo'calaḥ ॥ 35॥
nityaśuddhavimuktaikamakhaṇḍānandamadvayam ।
satyaṃ jñānamanantaṃ yatparaṃ brahmāhameva tat ॥ 36॥
evaṃ nirantarābhyastā brahmaivāsmīti vāsanā ।
haratyavidyāvikṣepān rogāniva rasāyanam ॥ 37॥
viviktadeśa āsīno virāgo vijitendriyaḥ ।
bhāvayedekamātmānaṃ tamanantamananyadhīḥ ॥ 38॥
ātmanyevākhilaṃ dṛśyaṃ pravilāpya dhiyā sudhīḥ ।
bhāvayedekamātmānaṃ nirmalākāśavatsadā ॥ 39॥
rūpavarṇādikaṃ sarva vihāya paramārthavit ।
paripurṇañcidānandasvarūpeṇāvatiṣṭhate ॥ 40॥
jñātṛjñānajñeyabhedaḥ pare nātmani vidyate ।
cidānandaikarūpatvāddīpyate svayameva tat ॥ 41॥ var hi ॥
evamātmāraṇau dhyānamathane satataṃ kṛte ।
uditāvagatirjvālā sarvājñānendhanaṃ dahet ॥ 42॥
aruṇeneva bodhena pūrvaṃ santamase hṛte ।
tata āvirbhavedātmā svayamevāṃśumāniva ॥ 43॥
ātmā tu satataṃ prāpto'pyaprāptavadavidyayā ।
tannāśe prāptavadbhāti svakaṇṭhābharaṇaṃ yathā ॥ 44॥
sthāṇau puruṣavadbhrāntyā kṛtā brahmaṇi jīvatā ।
jīvasya tāttvike rūpe tasmindṛṣṭe nivartate ॥ 45॥
tatvasvarūpānubhavādutpannaṃ jñānamañjasā ।
ahaṃ mameti cājñānaṃ bādhate digbhramādivat ॥ 46॥
samyagvijñānavān yogī svātmanyevākhilaṃ jagat ।
ekaṃ ca sarvamātmānamīkṣate jñānacakṣuṣā ॥ 47॥
ātmaivedaṃ jagatsarvamātmano'nyanna vidyate ।
mṛdo yadvadghaṭādīni svātmānaṃ sarvamīkṣate ॥ 48॥
jīvanmuktastu tadvidvānpūrvopādhiguṇānstyajet ।
saccidānandarūpatvāt bhavedbhramarakīṭavat ॥ 49॥
tīrtvā mohārṇavaṃ hatvā rāgadveṣādirākṣasān ।
yogī śāntisamāyukta ātmārāmo virājate ॥ 50॥
bāhyānityasukhāsaktiṃ hitvātmasukhanirvṛtaḥ ।
ghaṭasthadīpavatsvasthaṃ svāntareva prakāśate ॥ 51॥
var dīpavacchaśvadantareva, also var svasthaḥ
upādhistho'pi taddharmairalipto vyomavanmuniḥ ।
sarvavinmūḍhavattiṣṭhedasakto vāyuvaccaret ॥ 52॥
upādhivilayādviṣṇau nirviśeṣaṃ viśenmuniḥ ।
jale jalaṃ viyadvyomni tejastejasi vā yathā ॥ 53॥
yallābhānnāparo lābho yatsukhānnāparaṃ sukham ।
yajjñānānnāparaṃ jñānaṃ tadbrahmetyavadhārayet ॥ 54॥
yaddṛṣṭvā nāparaṃ dṛśyaṃ yadbhūtvā na punarbhavaḥ ।
yajjñātvā nāparaṃ jñeyaṃ tadbrahmetyavadhārayet ॥ 55॥
tiryagūrdhvamadhaḥ pūrṇaṃ saccidānandamadvayam ।
anantaṃ nityamekaṃ yattadbrahmetyavadhārayet ॥ 56॥
atadvyāvṛttirūpeṇa vedāntairlakṣyate'dvayam । var 'vyayam
akhaṇḍānandamekaṃ yattatadbrahmetyavadhārayet ॥ 57॥
akhaṇḍānandarūpasya tasyānandalavāśritāḥ ।
brahmādyāstāratamyena bhavantyānandino'khilāḥ ॥ 58॥
tadyuktamakhilaṃ vastu vyavahārastadanvitaḥ ।
var vyavahāraścidanvitaḥ tasmātsarvagataṃ brahma kṣīre sarpirivākhile ॥ 59॥
anaṇvasthūlamahrasvamadīrghamajamavyayam ।
arūpaguṇavarṇākhyaṃ tadbrahmetyavadhārayet ॥ 60॥
yadbhāsā bhāsyate'rkādi bhāsyairyattu na bhāsyate ।
yena sarvamidaṃ bhāti tadbrahmetyavadhārayet ॥ 61॥
svayamantarbahirvyāpya bhāsayannakhilaṃ jagat ।
brahma prakāśate vahniprataptāyasapiṇḍavat ॥ 62॥
jagadvilakṣaṇaṃ brahma brahmaṇo'nyanna kiñcana ।
brahmānyadbhāti cenmithyā yathā marumarīcikā ॥ 63॥
dṛśyate śrūyate yadyadbrahmaṇo'nyanna tadbhavet ।
tattvajñānācca tadbrahma saccidānandamadvayam ॥ 64॥
sarvagaṃ saccidātmānaṃ jñānacakṣurnirīkṣate ।
ajñānacakṣurnekṣeta bhāsvantaṃ bhānumandhavat ॥ 65॥
śravaṇādibhiruddīptajñānāgniparitāpitaḥ ।
jīvaḥ sarvamalānmuktaḥ svarṇavaddyotate svayam ॥ 66॥
hṛdākāśodito hyātmā bodhabhānustamo'pahṛt ।
sarvavyāpī sarvadhārī bhāti bhāsayate'khilam ॥ 67॥
var sarvaṃ prakāśate digdeśakālādyanapekṣya sarvagaṃ śītādihṛnnityasukhaṃ nirañjanam ।
yaḥ svātmatīrthaṃ bhajate viniṣkriyaḥ sa sarvavitsarvagato'mṛto bhavet ॥ 68॥
॥ iti śaṅkarācāryaviracita ātmabodhaḥ samāptaḥ ॥