Shiva Sahasranama Stotra

Aus Yogawiki
Version vom 21. September 2015, 08:56 Uhr von Sukadev (Diskussion | Beiträge) (Die Seite wurde neu angelegt: „'''Shiva Sahasranama Stotra''' ist {{#ev:youtube|PR8lsnBHITw}} ==Shiva Sahasranama Stotra voller Text== Hier findest du den vollen Text der Shiva Sahasrana…“)
(Unterschied) ← Nächstältere Version | Aktuelle Version (Unterschied) | Nächstjüngere Version → (Unterschied)

Shiva Sahasranama Stotra ist

Shiva Sahasranama Stotra voller Text

Hier findest du den vollen Text der Shiva Sahasranama Stotra:

Shiva Sahasranama Stotra in IAST Transkription mit diakritischen Zeichen

॥ śrīśivasahasranāmastotraṃ vāyupurāṇe adhyāya 30 ॥

॥ dakṣa uvāca ॥
namaste devadeveśa devāribalasūdana ।
devendra hyamaraśreṣṭha devadānavapūjita ॥ 30.180॥
sahasrākṣa virūpākṣa tryakṣa yakṣādhipapriya ।
sarvataḥ pāṇipādastvaṃ sarvato'kṣiśiromukhaḥ ।
sarvataḥ śrutimān loke sarvānāvṛtya tiṣṭhasi ॥ 30.181॥
śaṅkukarṇa mahākarṇa kumbhakarṇārṇavālaya ।
gajendrakarṇa gokarṇa pāṇikarṇa namo'stu te ॥ 30.182॥
śatodara śatāvartta śatajihva śatānana ।
gāyanti tvāṃ gāyatriṇo hyarccayanti tathārccinaḥ ॥ 30.183॥
devadānavagoptā ca brahmā ca tvaṃ śatakratuḥ ।
mūrttīśastvaṃ mahāmūrte samudrāmbu dharāya ca ॥ 30.184॥
sarvā hyasmin devatāste gāvo goṣṭha ivāsate ।
śarīrante prapaśyāmi somamagniṃ jaleśvaram ॥ 30.185॥
ādityamatha viṣṇuñca brahmāṇaṃ sabṛhaspatim ।
kriyā kāryyaṃ kāraṇañca karttā karaṇameva ca ॥ 30.186॥
asacca sadasaccaiva tathaiva prabhavāvyayam ।
namo bhavāya śarvāya rudrāya varadāya ca ॥ 30.187॥
paśūnāṃ pataye caiva namastvandhakaghātine ।
trijaṭāya triśīrṣāya triśūlavaradhāriṇe ॥ 30.188॥
tryambakāya trinetrāya tripuraghnāya vai namaḥ ।
namaścaṇḍāya muṇḍāya pracaṇḍāya dharāya ca ॥ 30.189॥
daṇḍi māsaktakarṇāya daṇḍimuṇḍāya vai namaḥ ।
namo'rddhadaṇḍakeśāya niṣkāya vikṛtāya ca ॥ 30.190॥
vilohitāya dhūmrāya nīlagrīvāya te namaḥ ।
namastvapratirūpāya śivāya ca namo'stu te ॥ 30.191॥
sūryyāya sūryyapataye sūryyadhvajapatākine ।
namaḥ pramathanāthāya vṛṣaskandhāya dhanvine ॥ 30.192॥
namo hiraṇyagarbhāya hiraṇyakavacāya ca ।
hiraṇyakṛtacūḍāya hiraṇyapataye namaḥ ॥ 30.193॥
satraghātāya daṇḍāya varṇapānapuṭāya ca ।
namaḥ stutāya stutyāya stūyamānāya vai namaḥ ॥ 30.194॥
sarvāyābhakṣyabhakṣyāya sarvabhūtānttarātmane ।
namo hotrāya mantrāya śukladhvajapatākine ॥ 30.195॥
namo namāya namyāya namaḥ kilikilāya ca ।
namaste śayamānāya śayitāyotthitāya ca ॥ 30.196॥
sthitāya calamānāya mudrāya kuṭilāya ca ।
namo narttanaśīlāya mukhavāditrakāriṇe ॥ 30.197॥
nāṭyopahāralubdhāya gītavādyaratāya ca ।
namo jyeṣṭhāya śreṣṭhāya balapramathanāya ca ॥ 30.198॥
kalanāya ca kalpāya kṣayāyopakṣayāya ca ।
bhīmadundubhihāsāya bhīmasenapriyāya ca ॥ 30.199॥
ugrāya ca namo nityaṃ namaste daśabāhave ।
namaḥ kapālahastāya citābhasmapriyāya ca ॥ 30.200॥
vibhīṣaṇāya bhīṣmāya bhīṣmavratadharāya ca ।
namo vikṛtavakṣāya khaḍgajihvāgradaṃṣṭriṇe ॥ 30.201॥
pakvāmamāṃsalubdhāya tumbavīṇāpriyāya ca ।
namo vṛṣāya vṛṣyāya vṛṣṇaye vṛṣaṇāya ca ॥ 30.202॥
kaṭaṅkaṭāya caṇḍāya namaḥ sāvayavāya ca ।
namaste varakṛṣṇāya varāya varadāya ca ॥ 30.203॥
varagandhamālyavastrāya varātivaraye namaḥ ।
namo varṣāya vātāya chāyāyai ātapāya ca ॥ 30.204॥
namo raktaviraktāya śobhanāyākṣamāline ।
sambhinnāya vibhinnāya viviktavikaṭāya ca ॥ 30.205॥
aghorarūparūpāya ghoraghoratarāya ca ।
namaḥ śivāya śāntāya namaḥ śāntatarāya ca ॥ 30.206॥
ekapādbahunetrāya ekaśīrṣannamo'stu te ।
namo vṛddhāya lubdhāya saṃvibhāgapriyāya ca ॥ 30.207॥
pañcamālārcitāṅgāya namaḥ pāśupatāya ca ।
namaścaṇḍāya ghaṇṭāya ghaṇṭayā jagdharandhriṇe ॥ 30.208॥
sahasraśataghaṇṭāya ghaṇṭāmālāpriyāya ca ।
prāṇadaṇḍāya tyāgāya namo hilihilāya ca ॥ 30.209॥
hūṃhūṅkārāya pārāya hūṃhūṅkārapriyāya ca ।
namaśca śambhave nityaṃ giri vṛkṣakalāya ca ॥ 30.210॥
garbhamāṃsaśṛgālāya tārakāya tarāya ca ।
namo yajñādhipataye drutāyopadrutāya ca ॥ 30.211॥
yajñavāhāya dānāya tapyāya tapanāya ca ।
namastaṭāya bhavyāya taḍitāṃ pataye namaḥ ॥ 30.212॥
annadāyānnapataye namo'stvannabhavāya ca ।
namaḥ sahasraśīrṣṇe ca sahasracaraṇāya ca ॥ 30.213॥
sahasrodyataśūlāya sahasranayanāya ca ।
namo'stu bālarūpāya bālarūpadharāya ca ॥ 30.214॥
bālānāñcaiva goptre ca bālakrīḍanakāya ca ।
namaḥ śuddhāya buddhāya kṣobhaṇāyākṣatāya ca ॥ 30.215॥
taraṅgāṅkitakeśāya muktakeśāya vai namaḥ ।
namaḥ ṣaṭkarmaniṣṭhāya trikarmaniratāya ca ॥ 30.216॥
varṇāśramāṇāṃ vidhivat pṛthakkarmapravartine ।
namo ghoṣāya ghoṣyāya namaḥ kalakalāya ca ॥ 30.217॥
śvetapiṅgalanetrāya kṛṣṇaraktakṣaṇāya ca ।
dharmārtha kāmamokṣāya krathāya kathanāya ca ॥ 30.218॥
sāṅkhyāya sāṅkhyamukhyāya yogādhipataye namaḥ ।
namo rathyavirathyāya catuṣpatharatāya ca ॥ 30.219॥
kṛṣṇā jinottarīyāya vyālayajñopavītine ।
īśānavajrasaṃhāya harikeśa namo'stu te ।
avivekaikanāthāya vyaktāvyakta namo'stu te ॥ 30.220॥
kāma kāmada kāmadhna dhṛṣṭodṛptaniṣūdana ।
sarva sarvada sarvajña sandhyārāga namo'stu te ॥ 30.221॥
mahābāla mahābāho mahāsattva mahādyute ।
mahāmeghavaraprekṣa mahākāla namo'stu te ॥ 30.222॥
sthūlajīrṇāṅgajaṭine valkalājinadhāriṇe ।
dīptasūryāgnijaṭine valkalājinavāsase ।
sahasrasūryapratima taponitya namo'stu te ॥ 30.223॥
unmādanaśatāvartta gaṅgātoyārddhamūrddhaja ।
candrāvartta yugāvartta meghāvartta namo'stu te ॥ 30.224॥
tvamannamannakarttā ca annadaśca tvameva hi ।
annasraṣṭā ca paktā ca pakvabhuktapace namaḥ ॥ 30.225॥
jarāyujo'ṇḍajaścaiva svedajodbhijja eva ca ।
tvameva devadevaśo bhūtagrāmaścaturvidhaḥ ॥ 30.226 ।
carācarasya brahmā tvaṃ pratiharttā tvameva ca ।
tvameva brahmaviduṣāmapi brahmavidāṃ varaḥ ॥ 30.227॥
sattvasya paramā yonirabvāyujyotiṣāṃ nidhiḥ ।
ṛksāmāni tathoṅkāramāhustvāṃ brahmavādinaḥ ॥ 30.228॥
havirhāvī havo hāvī huvāṃ vācāhutiḥ sadā ।
gāyanti tvāṃ suraśreṣṭha sāmagā brahmavādinaḥ ॥ 30.229॥
yajurmayo ṛṅmayaśca sāmātharvamayastathā ।
paṭhyase brahmavidbhistvaṃ kalpopaniṣadāṃ gaṇaiḥ ॥ 30.230॥
brāhmaṇāḥ kṣatriyā vaiśyāḥ śūdrā varṇāvarāśca ye ।
tvāmeva meghasaṅghāśca viśvasta nitagarjjitam ॥ 30.231॥
saṃvatsarastvamṛtavo māsā māsārddhameva ca ।
kalā kāṣṭhā nimeṣāśca nakṣatrāṇi yugā grahāḥ ॥ 30.232॥
vṛṣāṇāṃ kakudaṃ tvaṃ hi girīṇāṃ śikharāṇi ca ।
siṃho mṛgāṇāṃ patatāṃ tārkṣyo'nantaśca bhoginām ॥ 30.233॥
kṣīrodo hyudadhīnāñca yantrāṇāṃ dhanureva ca ।
vajrampraharaṇānāñca vratānāṃ satyameva ca ॥ 30.234॥
icchā dveṣaśca rāgaśca mohaḥ kṣāmo damaḥ śamaḥ ।
vyavasāyo dhṛtirlobhaḥ kāmakrodhau jayājayau ॥ 30.235॥
tvaṃ gadī tvaṃ śarī cāpi khaṭvāṅgī jharjharī tathā ।
chettā bhettā praharttā ca tvaṃ netāpyantako mataḥ ॥ 30.236॥
daśalakṣaṇasaṃyukto dharmo'rthaḥ kāma eva ca ।
indraḥ samudrāḥ saritaḥ palvalāni sarāṃsi ca ॥ 30.237॥
latāvallī tṛṇauṣadhyaḥ paśavo mṛgapakṣiṇaḥ ।
dravyakarmaguṇārambhaḥ kālapuṣpaphalapradaḥ ॥ 30.238॥
ādiścāntaśca madhyaśca gāyatryoṅkāra eva ca ।
harito lohitaḥ kṛṣṇo nīlaḥ pītastathāruṇaḥ ॥ 30.239॥
kadruśca kapilaścaiva kapoto mecakastathā ।
suvarṇaretā vikhyātaḥ suvarṇaścāpyato mataḥ ॥ 30.240॥
suvarṇanāmā ca tathā suvarṇapriya eva ca ।
tvamindro'tha yamaścaiva varuṇo dhanado'nalaḥ ॥ 30.241॥
utphullaścitrabhānuśca svarbhānurbhānureva ca ।
hotraṃ hotā ca homastvaṃ hutañca prahutaṃ prabhuḥ ॥ 30.242॥
suparṇañca tathā brahma yajuṣāṃ śatarudriyam ।
pavitrāṇāṃ pavitraṃ ca maṅgalānāñca maṅgalam ॥ 30.243॥
giriḥ stokastathā vṛkṣo jīvaḥ pudgala eva ca ।
sattvaṃ tvañca rajastvañca tamaśca prajanaṃ tathā ॥ 30.244॥
prāṇo'pānaḥ samānaśca udāno vyāna eva ca ।
unmeṣaścaiva meṣaśca tathā jṛmbhitameva ca ॥ 30.245॥
lohitāṅgo gadī daṃṣṭrī mahāvaktro mahodaraḥ ।
śuciromā haricchmaśrurūrddhvakeśastrilocanaḥ ॥ 30.246॥
gītavāditranṛtyāṅgo gītavādanakapriyaḥ ।
matsyo jalī jalo jalyo javaḥ kālaḥ kalī kalaḥ ॥ 30.247॥
vikālaśca sukālaśca duṣkālaḥ kalanāśanaḥ ।
mṛtyuścaiva kṣayo'ntaśca kṣamāpāyakaro haraḥ ॥ 30.248॥
saṃvarttako'ntakaścaiva saṃvarttakabalāhakau ।
ghaṭo ghaṭīko ghaṇṭīko cūḍālolabalo balam ॥ 30.249॥
brahmakālo'gnivaktraśca daṇḍī muṇḍī ca daṇḍadhṛk ।
caturyugaścaturvedaścaturhotraścatuṣpathaḥ ॥ 30.250॥
caturā śramavettā ca cāturvarṇyakaraśca ha ।
kṣarākṣarapriyo dhūrtto'gaṇyo'gaṇyagaṇādhipaḥ ॥ 30.251॥
rudrākṣamālyāmbaradharo giriko girikapriyaḥ ।
śilpīśaḥ śilpināṃ śreṣṭhaḥ sarvaśilpapravarttakaḥ ॥ 30.252॥
bhaganetrāntakaścandraḥ pūṣṇo dantavināśanaḥ ।
gūḍhāvarttaśca gūḍhaśca gūḍhapratiniṣevitā ॥ 30.253॥
taraṇastārakaścaiva sarvabhūtasutāraṇaḥ ।
dhātā vidhātā satvānāṃ nidhātā dhāraṇo dharaḥ ॥ 30.254॥
tapo brahma ca satyañca brahmacaryamathārjavam ।
bhūtātmā bhūtakṛdbhūto bhūtabhavyabhavodbhavaḥ ॥ 30.255॥
bhūrbhuvaḥsvaritaścaiva tathotpattirmaheśvaraḥ ।
īśāno vīkṣaṇaḥ śānto durdānto dantanāśanaḥ ॥ 30.256॥
brahmāvartta surāvartta kāmāvartta namo'stu te ।
kāmabimbaniharttā ca karṇikārarajaḥpriyaḥ ॥ 30.257॥
mukhacandro bhīmamukhaḥ sumukho durmukho mukhaḥ ।
caturmukho bahumukho raṇe hyabhimukhaḥ sadā ॥ 30.258॥
hiraṇyagarbhaḥ śakunirmahodadhiḥ paro virāṭ ।
adharmahā mahādaṇḍo daṇḍadhārī raṇapriyaḥ ॥ 30.259॥
gotamo gopratāraśca govṛṣeśvaravāhanaḥ ।
dharmakṛddharmasraṣṭā ca dharmo dharmaviduttamaḥ ॥ 30.260॥
trailokyagoptā govindo mānado māna eva ca ।
tiṣṭhan sthiraśca sthāṇuśca niṣkampaḥ kampa eva ca ॥ 30.261॥
durvāraṇo durviṣado duḥsaho duratikramaḥ ।
durddharo duṣprakampaśca durvido durjjayo jayaḥ ॥ 30.262॥
śaśaḥ śaśāṅkaḥ śamanaḥ śītoṣṇaṃ durjarā'tha tṛṭ ।
ādhayo vyādhayaścaiva vyādhihā vyādhigaśca ha ॥ 30.263॥
sahyo yajño mṛgā vyādhā vyādhīnāmākaro'karaḥ ।
śikhaṇḍī puṇḍarīkākṣaḥ puṇḍarīkāvalokanaḥ ॥ 30.264॥
daṇḍadharaḥ sadaṇḍaśca daṇḍamuṇḍavibhūṣitaḥ ।
viṣapo'mṛtapaścaiva surāpaḥ kṣīrasomapaḥ ॥ 30.265॥
madhupaścājyapaścaiva sarvapaśca mahābalaḥ ।
vṛṣāśvavāhyo vṛṣabhastathā vṛṣabhalocanaḥ ॥ 30.266॥
vṛṣabhaścaiva vikhyāto lokānāṃ lokasatkṛtaḥ ।
candrādityau cakṣuṣī te hṛdayañca pitāmahaḥ ।
agnirāpastathā devo dharmakarmaprasādhitaḥ ॥ 30.267॥
na brahmā na ca govindaḥ purāṇaṛṣayo na ca ।
māhātmyaṃ vedituṃ śaktā yāthātathyena te śiva ॥ 30.268॥
yā mūrttayaḥ susūkṣmāste na mahyaṃ yānti darśanam ।
tābhirmāṃ satataṃ rakṣa pitā putramivaurasam ॥ 30.269॥
rakṣa māṃ rakṣaṇīyo'haṃ tavānagha namo'stu te ॥
bhaktānukampī bhagavān bhaktaścāhaṃ sadā tvayi ॥ 30.270॥
yaḥ sahasrāṇyanekāni puṃsāmāhṛtya durddaśaḥ ।
tiṣṭhatyekaḥ samudrānte sa me goptāstu nityaśaḥ ॥ 30.271॥
yaṃ vinidrā jitaśvāsāḥ sattvasthāḥ samadarśinaḥ ।
jyotiḥ paśyanti yuñjānāstasmai yogātmane namaḥ ॥ 30.272॥
sambhakṣya sarva bhūtāni yugānte samupasthite ।
yaḥ śete jalamadhyasthastaṃ prapadye'psuśāyinam ॥ 30.273॥
praviśya vadane rāhoryaḥ somaṃ grasate niśi ।
grasatyarkañca svarbhānurbhūtvā somāgnireva ca ॥ 30.274॥
ye'ṅguṣṭhamātrāḥ puruṣā dehasthāḥ sarvadehinām ।
rakṣantu te hi māṃ nityaṃ nityamāpyāyayantu mām ॥ 30.275॥
ye cāpyutpatitā garbhādadhobhāgagatāśca ye ।
teṣāṃ svāhāḥ svadhāścaiva āpnuvantu svadantu ca ॥ 30.276॥
ye na rodanti dehasthāḥ prāṇino rodayanti ca ।
harṣayanti ca hṛṣyanti namastebhyo'stu nityaśaḥ ॥ 30.277॥
ye samudre nadīdurge parvateṣu guhāsu ca ।
vṛkṣamūleṣu goṣṭheṣu kāntāragahaneṣu na ॥ 30.278॥
catuṣpatheṣu rathyāsu catvareṣu sabhāsu ca ।
candrārkayormadhyagatā ye ca candrārkaraśmiṣu ॥ 30.279॥
rasātalagatā ye ca ye ca tasmātparaṅgatāḥ ।
namastebhyo namastebhyo namastebhyaśca nityaśaḥ ।
sūkṣmāḥ sthūlāḥ kṛśā hrasvā namastebhyastu nityaśaḥ ॥ 30.280॥
sarvastvaṃ sarvago deva sarvabhūtapatirbhavān ।
sarvabhūtāntarātmā ca tena tvaṃ na nimantritaḥ ॥ 30.281॥
tvameva cejyase yasmādyajñairvividhadakṣiṇaiḥ ।
tvameva karttā sarvasya tena tvaṃ na nimantritaḥ ॥ 30.282॥
atha vā māyayā deva mohitaḥ sūkṣmayā tvayā ।
etasmāt kāraṇādvāpi tena tvaṃ na nimantritaḥ ॥ 30.283॥
prasīda mama deveśa tvameva śaraṇaṃ mama ।
tvaṃ gatistvaṃ pratiṣṭhā ca na cānyāsti na me gatiḥ ॥ 30.284॥
stutvaivaṃ sa mahādevaṃ virarāma prajāpatiḥ ।
bhagavānapi suprītaḥ punardakṣamabhāṣata ॥ 30.285॥
parituṣṭo'smi te dakṣa stavenānena suvrata ।
bahunātra kimuktena matsamīpaṃ gamiṣyasi ॥ 30.286॥
athainamabravīdvākyaṃ trailokyādhipatirbhavaḥ ।
kṛtvāśvāsakaraṃ vākyaṃ vākyajño vākyamāhatam ॥ 30.287॥
dakṣa dakṣa na karttavyo manyurvighnamimaṃ prati ।
ahaṃ yajñahā na tvanyo dṛśyate tatpurā tvayā ॥ 30.288॥
bhūyaśca taṃ varamimaṃ matto gṛhṇīṣva suvrata ।
prasannavadano bhūtvā tvamekāgramanāḥ śṛṇu ॥ 30.289॥
aśvamedhasahasrasya vājapeyaśatasya ca ।
prajāpate matprasādāt phalabhāgī bhaviṣyasi ॥ 30.290॥
vedān ṣaḍaṅgānuddhṛtya sāṅkhyānyogāṃśca kṛtsnaśaḥ ।
tapaśca vipulaṃ taptvā duścaraṃ devadānavaiḥ ॥ 30.291॥
arthairddaśārddhasaṃyuktairgūḍhamaprājñanirmmitam ।
varṇāśramakṛtairdharmaiṃrviparītaṃ kvacitsamam ॥ 30.292॥
śrutyarthairadhyavasitaṃ paśupāśavimokṣaṇam ।
sarveṣāmāśramāṇāntu mayā pāśupataṃ vratam ।
utpāditaṃ śubhaṃ dakṣa sarvapāpavimokṣaṇam ॥ 30.293॥
asya cīrṇasya yatsamyak phalaṃ bhavati puṣkalam ।
tadastu te mahābhāga mānasastyajyatāṃ jvaraḥ ॥ 30.294॥
evamuktvā mahādevaḥ sapatnīkaḥ sahānugaḥ ।
adarśanamanuprāpto dakṣasyāmitavikramaḥ ॥ 30.295॥
avāpya ca tadā bhāgaṃ yathoktaṃ brahmaṇā bhavaḥ ।
jvarañca sarvadharmajño bahudhā vyabhajattadā ।
śāntyarthaṃ sarvabhūtānāṃ śṛṇudhvaṃ tatra vai dvijāḥ ॥ 30.296॥
śīrṣābhitāpo nāgānāṃ parvatānāṃ śilārujaḥ ।
apāntu nālikāṃ vidyānnirmokambhujageṣvapi ॥ 30.297॥
svaurakaḥ saurabheyāṇāmūṣaraḥ pṛthivītale ।
ibhā nāmapi dharmajña dṛṣṭipratyavarodhanam ॥ 30.298॥
randhrodbhūtaṃ tathāśvānāṃ śikhodbhedaśca barhiṇām ।
netrarogaḥ kokilānāṃ jvaraḥ prokto mahātmabhiḥ ॥ 30.299॥
ajānāṃ pittabhedaśca sarveṣāmiti naḥ śrutam ।
śukānāmapi sarveṣāṃ himikā procyate jvaraḥ ।
śārdūleṣvapi vai viprāḥ śramo jvara ihocyate ॥ 30.300॥
mānuṣeṣu tu sarvajña jvaro nāmaiṣa kīrtitaḥ ।
maraṇe janmani tathā madhye ca viśate sadā ॥ 30.301॥
etanmāheśvaraṃ tejo jvaro nāma sudāruṇaḥ ।
namasyaścaiva mānyaśca sarvaprāṇibhirīśvaraḥ ॥ 30.302॥
imāṃ jvarotpattimadīnamānasaḥ paṭhetsadā yaḥ susamāhito naraḥ ।
vimuktarogaḥ sa naro mudā yuto labheta kāmān sa yathāmanīṣitān ॥ 30.303॥
dakṣaproktaṃ stavañcāpi kīrttayedyaḥ śṛṇoti vā ।
nāśubhaṃ prāpnuyāt kiñciddīrghañcāyuravāpnuyāt ॥ 30.304॥
yathā sarveṣu deveṣu variṣṭho yogavān haraḥ ।
tathā stavo variṣṭho'yaṃ stavānāṃ brahmanirmitaḥ ॥ 30.305॥
yaśorājyasukhaiśvaryavittāyurdhanakāṅkṣibhiḥ ।
stotavyo bhaktimāsthāya vidyākāmaiśca yatnataḥ ॥ 30.306॥
vyādhito duḥkhito dīnaścauratrasto bhayārditaḥ ।
rājakāryaniyukto vā mucyate mahato bhayāt ॥ 30.307॥
anena caiva dehena gaṇānāṃ sa gaṇādhipaḥ ।
iha loke sukhaṃ prāpya gaṇa evopapadyate ॥ 30.308॥
na ca yakṣāḥ piśācā vā na nāgā na vināyakāḥ ।
kuryurvighnaṃ gṛhe tasya yatra saṃstūyate bhavaḥ ॥ 30.309॥
śṛṇuyādvā idaṃ nārī subhaktyā brahmacāriṇī ।
pitṛbhirbhartṛpakṣābhyāṃ pūjyā bhavati devavat ॥ 30.310॥
śṛṇuyādvā idaṃ sarvaṃ kīrttayedvāpyabhīkṣṇaśaḥ ।
tasya sarvāṇi kāryāṇi siddhiṃ gacchantyavighnataḥ ॥ 30.311॥
manasā cintitaṃ yacca yacca vācāpyudāhṛtam ।
sarvaṃ sampadyate tasya stavanasyānukīrttanāt ॥ 30.312॥
devasya saguhasyātha devyā nandīśvarasya tu ।
baliṃ vibhavataḥ kṛtvā damena niyamena ca ॥ 30.313॥
tataḥ sa yukto gṛhṇīyānnāmānyāśu yathākramam ।
īpsitān labhate'tyarthaṃ kāmān bhogāṃśca mānavaḥ ।
mṛtaśca svargamāpnoti strīsahasraparivṛtaḥ ॥ 30.314॥
sarva karmasu yukto vā yukto vā sarvapātakaiḥ ।
paṭhan dakṣakṛtaṃ stotraṃ sarvapāpaiḥ pramucyate ।
mṛtaśca gaṇasālokyaṃ pūjyamānaḥ surāsuraiḥ ॥ 30.315॥
vṛṣeva vidhiyuktena vimānena virājate ।
ābhūtasamplavasthāyī rudrasyānucaro bhavet ॥ 30.316॥
ityāha bhagavān vyāsaḥ parāśarasutaḥ prabhuḥ ।
naitadvedayate kaścinnedaṃ śrāvyantu kasyacit ॥ 30.317॥
śrutvaitatparamaṃ guhyaṃ ye'pi syuḥ pāpakāriṇaḥ ।
vaiśyāḥ striyaśca śūdrāśca rudralokamavāpnuyuḥ ॥ 30.318॥
śrāvayedyastu viprebhyaḥ sadā parvasu parvasu ।
rudralokamavāpnoti dvijo vai nātra saṃśayaḥ ॥ 30.319॥
iti śrīmahāpurāṇe vāyuprokte dakṣaśāpavarṇanaṃ nāma triṃśo'dhyāyaḥ ॥ 30॥

Shiva Sahasranama Stotra Devanagari

Hier der volle Text der Shiva Sahasranama Stotra in der Devanagari Schrift:

॥ श्रीशिवसहस्रनामस्तोत्रं वायुपुराणे अध्याय ३० ॥

॥ दक्ष उवाच ॥
नमस्ते देवदेवेश देवारिबलसूदन ।
देवेन्द्र ह्यमरश्रेष्ठ देवदानवपूजित ॥ ३०.१८०॥
सहस्राक्ष विरूपाक्ष त्र्यक्ष यक्षाधिपप्रिय ।
सर्वतः पाणिपादस्त्वं सर्वतोऽक्षिशिरोमुखः ।
सर्वतः श्रुतिमान् लोके सर्वानावृत्य तिष्ठसि ॥ ३०.१८१॥
शङ्कुकर्ण महाकर्ण कुम्भकर्णार्णवालय ।
गजेन्द्रकर्ण गोकर्ण पाणिकर्ण नमोऽस्तु ते ॥ ३०.१८२॥
शतोदर शतावर्त्त शतजिह्व शतानन ।
गायन्ति त्वां गायत्रिणो ह्यर्च्चयन्ति तथार्च्चिनः ॥ ३०.१८३॥
देवदानवगोप्ता च ब्रह्मा च त्वं शतक्रतुः ।
मूर्त्तीशस्त्वं महामूर्ते समुद्राम्बु धराय च ॥ ३०.१८४॥
सर्वा ह्यस्मिन् देवतास्ते गावो गोष्ठ इवासते ।
शरीरन्ते प्रपश्यामि सोममग्निं जलेश्वरम् ॥ ३०.१८५॥
आदित्यमथ विष्णुञ्च ब्रह्माणं सबृहस्पतिम् ।
क्रिया कार्य्यं कारणञ्च कर्त्ता करणमेव च ॥ ३०.१८६॥
असच्च सदसच्चैव तथैव प्रभवाव्ययम् ।
नमो भवाय शर्वाय रुद्राय वरदाय च ॥ ३०.१८७॥
पशूनां पतये चैव नमस्त्वन्धकघातिने ।
त्रिजटाय त्रिशीर्षाय त्रिशूलवरधारिणे ॥ ३०.१८८॥
त्र्यम्बकाय त्रिनेत्राय त्रिपुरघ्नाय वै नमः ।
नमश्चण्डाय मुण्डाय प्रचण्डाय धराय च ॥ ३०.१८९॥
दण्डि मासक्तकर्णाय दण्डिमुण्डाय वै नमः ।
नमोऽर्द्धदण्डकेशाय निष्काय विकृताय च ॥ ३०.१९०॥
विलोहिताय धूम्राय नीलग्रीवाय ते नमः ।
नमस्त्वप्रतिरूपाय शिवाय च नमोऽस्तु ते ॥ ३०.१९१॥
सूर्य्याय सूर्य्यपतये सूर्य्यध्वजपताकिने ।
नमः प्रमथनाथाय वृषस्कन्धाय धन्विने ॥ ३०.१९२॥
नमो हिरण्यगर्भाय हिरण्यकवचाय च ।
हिरण्यकृतचूडाय हिरण्यपतये नमः ॥ ३०.१९३॥
सत्रघाताय दण्डाय वर्णपानपुटाय च ।
नमः स्तुताय स्तुत्याय स्तूयमानाय वै नमः ॥ ३०.१९४॥
सर्वायाभक्ष्यभक्ष्याय सर्वभूतान्त्तरात्मने ।
नमो होत्राय मन्त्राय शुक्लध्वजपताकिने ॥ ३०.१९५॥
नमो नमाय नम्याय नमः किलिकिलाय च ।
नमस्ते शयमानाय शयितायोत्थिताय च ॥ ३०.१९६॥
स्थिताय चलमानाय मुद्राय कुटिलाय च ।
नमो नर्त्तनशीलाय मुखवादित्रकारिणे ॥ ३०.१९७॥
नाट्योपहारलुब्धाय गीतवाद्यरताय च ।
नमो ज्येष्ठाय श्रेष्ठाय बलप्रमथनाय च ॥ ३०.१९८॥
कलनाय च कल्पाय क्षयायोपक्षयाय च ।
भीमदुन्दुभिहासाय भीमसेनप्रियाय च ॥ ३०.१९९॥
उग्राय च नमो नित्यं नमस्ते दशबाहवे ।
नमः कपालहस्ताय चिताभस्मप्रियाय च ॥ ३०.२००॥
विभीषणाय भीष्माय भीष्मव्रतधराय च ।
नमो विकृतवक्षाय खड्गजिह्वाग्रदंष्ट्रिणे ॥ ३०.२०१॥
पक्वाममांसलुब्धाय तुम्बवीणाप्रियाय च ।
नमो वृषाय वृष्याय वृष्णये वृषणाय च ॥ ३०.२०२॥
कटङ्कटाय चण्डाय नमः सावयवाय च ।
नमस्ते वरकृष्णाय वराय वरदाय च ॥ ३०.२०३॥
वरगन्धमाल्यवस्त्राय वरातिवरये नमः ।
नमो वर्षाय वाताय छायायै आतपाय च ॥ ३०.२०४॥
नमो रक्तविरक्ताय शोभनायाक्षमालिने ।
सम्भिन्नाय विभिन्नाय विविक्तविकटाय च ॥ ३०.२०५॥
अघोररूपरूपाय घोरघोरतराय च ।
नमः शिवाय शान्ताय नमः शान्ततराय च ॥ ३०.२०६॥
एकपाद्बहुनेत्राय एकशीर्षन्नमोऽस्तु ते ।
नमो वृद्धाय लुब्धाय संविभागप्रियाय च ॥ ३०.२०७॥
पञ्चमालार्चिताङ्गाय नमः पाशुपताय च ।
नमश्चण्डाय घण्टाय घण्टया जग्धरन्ध्रिणे ॥ ३०.२०८॥
सहस्रशतघण्टाय घण्टामालाप्रियाय च ।
प्राणदण्डाय त्यागाय नमो हिलिहिलाय च ॥ ३०.२०९॥
हूंहूङ्काराय पाराय हूंहूङ्कारप्रियाय च ।
नमश्च शम्भवे नित्यं गिरि वृक्षकलाय च ॥ ३०.२१०॥
गर्भमांसशृगालाय तारकाय तराय च ।
नमो यज्ञाधिपतये द्रुतायोपद्रुताय च ॥ ३०.२११॥
यज्ञवाहाय दानाय तप्याय तपनाय च ।
नमस्तटाय भव्याय तडितां पतये नमः ॥ ३०.२१२॥
अन्नदायान्नपतये नमोऽस्त्वन्नभवाय च ।
नमः सहस्रशीर्ष्णे च सहस्रचरणाय च ॥ ३०.२१३॥
सहस्रोद्यतशूलाय सहस्रनयनाय च ।
नमोऽस्तु बालरूपाय बालरूपधराय च ॥ ३०.२१४॥
बालानाञ्चैव गोप्त्रे च बालक्रीडनकाय च ।
नमः शुद्धाय बुद्धाय क्षोभणायाक्षताय च ॥ ३०.२१५॥
तरङ्गाङ्कितकेशाय मुक्तकेशाय वै नमः ।
नमः षट्कर्मनिष्ठाय त्रिकर्मनिरताय च ॥ ३०.२१६॥
वर्णाश्रमाणां विधिवत् पृथक्कर्मप्रवर्तिने ।
नमो घोषाय घोष्याय नमः कलकलाय च ॥ ३०.२१७॥
श्वेतपिङ्गलनेत्राय कृष्णरक्तक्षणाय च ।
धर्मार्थ काममोक्षाय क्रथाय कथनाय च ॥ ३०.२१८॥
साङ्ख्याय साङ्ख्यमुख्याय योगाधिपतये नमः ।
नमो रथ्यविरथ्याय चतुष्पथरताय च ॥ ३०.२१९॥
कृष्णा जिनोत्तरीयाय व्यालयज्ञोपवीतिने ।
ईशानवज्रसंहाय हरिकेश नमोऽस्तु ते ।
अविवेकैकनाथाय व्यक्ताव्यक्त नमोऽस्तु ते ॥ ३०.२२०॥
काम कामद कामध्न धृष्टोदृप्तनिषूदन ।
सर्व सर्वद सर्वज्ञ सन्ध्याराग नमोऽस्तु ते ॥ ३०.२२१॥
महाबाल महाबाहो महासत्त्व महाद्युते ।
महामेघवरप्रेक्ष महाकाल नमोऽस्तु ते ॥ ३०.२२२॥
स्थूलजीर्णाङ्गजटिने वल्कलाजिनधारिणे ।
दीप्तसूर्याग्निजटिने वल्कलाजिनवाससे ।
सहस्रसूर्यप्रतिम तपोनित्य नमोऽस्तु ते ॥ ३०.२२३॥
उन्मादनशतावर्त्त गङ्गातोयार्द्धमूर्द्धज ।
चन्द्रावर्त्त युगावर्त्त मेघावर्त्त नमोऽस्तु ते ॥ ३०.२२४॥
त्वमन्नमन्नकर्त्ता च अन्नदश्च त्वमेव हि ।
अन्नस्रष्टा च पक्ता च पक्वभुक्तपचे नमः ॥ ३०.२२५॥
जरायुजोऽण्डजश्चैव स्वेदजोद्भिज्ज एव च ।
त्वमेव देवदेवशो भूतग्रामश्चतुर्विधः ॥ ३०.२२६ ।
चराचरस्य ब्रह्मा त्वं प्रतिहर्त्ता त्वमेव च ।
त्वमेव ब्रह्मविदुषामपि ब्रह्मविदां वरः ॥ ३०.२२७॥
सत्त्वस्य परमा योनिरब्वायुज्योतिषां निधिः ।
ऋक्सामानि तथोङ्कारमाहुस्त्वां ब्रह्मवादिनः ॥ ३०.२२८॥
हविर्हावी हवो हावी हुवां वाचाहुतिः सदा ।
गायन्ति त्वां सुरश्रेष्ठ सामगा ब्रह्मवादिनः ॥ ३०.२२९॥
यजुर्मयो ऋङ्मयश्च सामाथर्वमयस्तथा ।
पठ्यसे ब्रह्मविद्भिस्त्वं कल्पोपनिषदां गणैः ॥ ३०.२३०॥
ब्राह्मणाः क्षत्रिया वैश्याः शूद्रा वर्णावराश्च ये ।
त्वामेव मेघसङ्घाश्च विश्वस्त नितगर्ज्जितम् ॥ ३०.२३१॥
संवत्सरस्त्वमृतवो मासा मासार्द्धमेव च ।
कला काष्ठा निमेषाश्च नक्षत्राणि युगा ग्रहाः ॥ ३०.२३२॥
वृषाणां ककुदं त्वं हि गिरीणां शिखराणि च ।
सिंहो मृगाणां पततां तार्क्ष्योऽनन्तश्च भोगिनाम् ॥ ३०.२३३॥
क्षीरोदो ह्युदधीनाञ्च यन्त्राणां धनुरेव च ।
वज्रम्प्रहरणानाञ्च व्रतानां सत्यमेव च ॥ ३०.२३४॥
इच्छा द्वेषश्च रागश्च मोहः क्षामो दमः शमः ।
व्यवसायो धृतिर्लोभः कामक्रोधौ जयाजयौ ॥ ३०.२३५॥
त्वं गदी त्वं शरी चापि खट्वाङ्गी झर्झरी तथा ।
छेत्ता भेत्ता प्रहर्त्ता च त्वं नेताप्यन्तको मतः ॥ ३०.२३६॥
दशलक्षणसंयुक्तो धर्मोऽर्थः काम एव च ।
इन्द्रः समुद्राः सरितः पल्वलानि सरांसि च ॥ ३०.२३७॥
लतावल्ली तृणौषध्यः पशवो मृगपक्षिणः ।
द्रव्यकर्मगुणारम्भः कालपुष्पफलप्रदः ॥ ३०.२३८॥
आदिश्चान्तश्च मध्यश्च गायत्र्योङ्कार एव च ।
हरितो लोहितः कृष्णो नीलः पीतस्तथारुणः ॥ ३०.२३९॥
कद्रुश्च कपिलश्चैव कपोतो मेचकस्तथा ।
सुवर्णरेता विख्यातः सुवर्णश्चाप्यतो मतः ॥ ३०.२४०॥
सुवर्णनामा च तथा सुवर्णप्रिय एव च ।
त्वमिन्द्रोऽथ यमश्चैव वरुणो धनदोऽनलः ॥ ३०.२४१॥
उत्फुल्लश्चित्रभानुश्च स्वर्भानुर्भानुरेव च ।
होत्रं होता च होमस्त्वं हुतञ्च प्रहुतं प्रभुः ॥ ३०.२४२॥
सुपर्णञ्च तथा ब्रह्म यजुषां शतरुद्रियम् ।
पवित्राणां पवित्रं च मङ्गलानाञ्च मङ्गलम् ॥ ३०.२४३॥
गिरिः स्तोकस्तथा वृक्षो जीवः पुद्गल एव च ।
सत्त्वं त्वञ्च रजस्त्वञ्च तमश्च प्रजनं तथा ॥ ३०.२४४॥
प्राणोऽपानः समानश्च उदानो व्यान एव च ।
उन्मेषश्चैव मेषश्च तथा जृम्भितमेव च ॥ ३०.२४५॥
लोहिताङ्गो गदी दंष्ट्री महावक्त्रो महोदरः ।
शुचिरोमा हरिच्छ्मश्रुरूर्द्ध्वकेशस्त्रिलोचनः ॥ ३०.२४६॥
गीतवादित्रनृत्याङ्गो गीतवादनकप्रियः ।
मत्स्यो जली जलो जल्यो जवः कालः कली कलः ॥ ३०.२४७॥
विकालश्च सुकालश्च दुष्कालः कलनाशनः ।
मृत्युश्चैव क्षयोऽन्तश्च क्षमापायकरो हरः ॥ ३०.२४८॥
संवर्त्तकोऽन्तकश्चैव संवर्त्तकबलाहकौ ।
घटो घटीको घण्टीको चूडालोलबलो बलम् ॥ ३०.२४९॥
ब्रह्मकालोऽग्निवक्त्रश्च दण्डी मुण्डी च दण्डधृक् ।
चतुर्युगश्चतुर्वेदश्चतुर्होत्रश्चतुष्पथः ॥ ३०.२५०॥
चतुरा श्रमवेत्ता च चातुर्वर्ण्यकरश्च ह ।
क्षराक्षरप्रियो धूर्त्तोऽगण्योऽगण्यगणाधिपः ॥ ३०.२५१॥
रुद्राक्षमाल्याम्बरधरो गिरिको गिरिकप्रियः ।
शिल्पीशः शिल्पिनां श्रेष्ठः सर्वशिल्पप्रवर्त्तकः ॥ ३०.२५२॥
भगनेत्रान्तकश्चन्द्रः पूष्णो दन्तविनाशनः ।
गूढावर्त्तश्च गूढश्च गूढप्रतिनिषेविता ॥ ३०.२५३॥
तरणस्तारकश्चैव सर्वभूतसुतारणः ।
धाता विधाता सत्वानां निधाता धारणो धरः ॥ ३०.२५४॥
तपो ब्रह्म च सत्यञ्च ब्रह्मचर्यमथार्जवम् ।
भूतात्मा भूतकृद्भूतो भूतभव्यभवोद्भवः ॥ ३०.२५५॥
भूर्भुवःस्वरितश्चैव तथोत्पत्तिर्महेश्वरः ।
ईशानो वीक्षणः शान्तो दुर्दान्तो दन्तनाशनः ॥ ३०.२५६॥
ब्रह्मावर्त्त सुरावर्त्त कामावर्त्त नमोऽस्तु ते ।
कामबिम्बनिहर्त्ता च कर्णिकाररजःप्रियः ॥ ३०.२५७॥
मुखचन्द्रो भीममुखः सुमुखो दुर्मुखो मुखः ।
चतुर्मुखो बहुमुखो रणे ह्यभिमुखः सदा ॥ ३०.२५८॥
हिरण्यगर्भः शकुनिर्महोदधिः परो विराट् ।
अधर्महा महादण्डो दण्डधारी रणप्रियः ॥ ३०.२५९॥
गोतमो गोप्रतारश्च गोवृषेश्वरवाहनः ।
धर्मकृद्धर्मस्रष्टा च धर्मो धर्मविदुत्तमः ॥ ३०.२६०॥
त्रैलोक्यगोप्ता गोविन्दो मानदो मान एव च ।
तिष्ठन् स्थिरश्च स्थाणुश्च निष्कम्पः कम्प एव च ॥ ३०.२६१॥
दुर्वारणो दुर्विषदो दुःसहो दुरतिक्रमः ।
दुर्द्धरो दुष्प्रकम्पश्च दुर्विदो दुर्ज्जयो जयः ॥ ३०.२६२॥
शशः शशाङ्कः शमनः शीतोष्णं दुर्जराऽथ तृट् ।
आधयो व्याधयश्चैव व्याधिहा व्याधिगश्च ह ॥ ३०.२६३॥
सह्यो यज्ञो मृगा व्याधा व्याधीनामाकरोऽकरः ।
शिखण्डी पुण्डरीकाक्षः पुण्डरीकावलोकनः ॥ ३०.२६४॥
दण्डधरः सदण्डश्च दण्डमुण्डविभूषितः ।
विषपोऽमृतपश्चैव सुरापः क्षीरसोमपः ॥ ३०.२६५॥
मधुपश्चाज्यपश्चैव सर्वपश्च महाबलः ।
वृषाश्ववाह्यो वृषभस्तथा वृषभलोचनः ॥ ३०.२६६॥
वृषभश्चैव विख्यातो लोकानां लोकसत्कृतः ।
चन्द्रादित्यौ चक्षुषी ते हृदयञ्च पितामहः ।
अग्निरापस्तथा देवो धर्मकर्मप्रसाधितः ॥ ३०.२६७॥
न ब्रह्मा न च गोविन्दः पुराणऋषयो न च ।
माहात्म्यं वेदितुं शक्ता याथातथ्येन ते शिव ॥ ३०.२६८॥
या मूर्त्तयः सुसूक्ष्मास्ते न मह्यं यान्ति दर्शनम् ।
ताभिर्मां सततं रक्ष पिता पुत्रमिवौरसम् ॥ ३०.२६९॥
रक्ष मां रक्षणीयोऽहं तवानघ नमोऽस्तु ते ॥
भक्तानुकम्पी भगवान् भक्तश्चाहं सदा त्वयि ॥ ३०.२७०॥
यः सहस्राण्यनेकानि पुंसामाहृत्य दुर्द्दशः ।
तिष्ठत्येकः समुद्रान्ते स मे गोप्तास्तु नित्यशः ॥ ३०.२७१॥
यं विनिद्रा जितश्वासाः सत्त्वस्थाः समदर्शिनः ।
ज्योतिः पश्यन्ति युञ्जानास्तस्मै योगात्मने नमः ॥ ३०.२७२॥
सम्भक्ष्य सर्व भूतानि युगान्ते समुपस्थिते ।
यः शेते जलमध्यस्थस्तं प्रपद्येऽप्सुशायिनम् ॥ ३०.२७३॥
प्रविश्य वदने राहोर्यः सोमं ग्रसते निशि ।
ग्रसत्यर्कञ्च स्वर्भानुर्भूत्वा सोमाग्निरेव च ॥ ३०.२७४॥
येऽङ्गुष्ठमात्राः पुरुषा देहस्थाः सर्वदेहिनाम् ।
रक्षन्तु ते हि मां नित्यं नित्यमाप्याययन्तु माम् ॥ ३०.२७५॥
ये चाप्युत्पतिता गर्भादधोभागगताश्च ये ।
तेषां स्वाहाः स्वधाश्चैव आप्नुवन्तु स्वदन्तु च ॥ ३०.२७६॥
ये न रोदन्ति देहस्थाः प्राणिनो रोदयन्ति च ।
हर्षयन्ति च हृष्यन्ति नमस्तेभ्योऽस्तु नित्यशः ॥ ३०.२७७॥
ये समुद्रे नदीदुर्गे पर्वतेषु गुहासु च ।
वृक्षमूलेषु गोष्ठेषु कान्तारगहनेषु न ॥ ३०.२७८॥
चतुष्पथेषु रथ्यासु चत्वरेषु सभासु च ।
चन्द्रार्कयोर्मध्यगता ये च चन्द्रार्करश्मिषु ॥ ३०.२७९॥
रसातलगता ये च ये च तस्मात्परङ्गताः ।
नमस्तेभ्यो नमस्तेभ्यो नमस्तेभ्यश्च नित्यशः ।
सूक्ष्माः स्थूलाः कृशा ह्रस्वा नमस्तेभ्यस्तु नित्यशः ॥ ३०.२८०॥
सर्वस्त्वं सर्वगो देव सर्वभूतपतिर्भवान् ।
सर्वभूतान्तरात्मा च तेन त्वं न निमन्त्रितः ॥ ३०.२८१॥
त्वमेव चेज्यसे यस्माद्यज्ञैर्विविधदक्षिणैः ।
त्वमेव कर्त्ता सर्वस्य तेन त्वं न निमन्त्रितः ॥ ३०.२८२॥
अथ वा मायया देव मोहितः सूक्ष्मया त्वया ।
एतस्मात् कारणाद्वापि तेन त्वं न निमन्त्रितः ॥ ३०.२८३॥
प्रसीद मम देवेश त्वमेव शरणं मम ।
त्वं गतिस्त्वं प्रतिष्ठा च न चान्यास्ति न मे गतिः ॥ ३०.२८४॥
स्तुत्वैवं स महादेवं विरराम प्रजापतिः ।
भगवानपि सुप्रीतः पुनर्दक्षमभाषत ॥ ३०.२८५॥
परितुष्टोऽस्मि ते दक्ष स्तवेनानेन सुव्रत ।
बहुनात्र किमुक्तेन मत्समीपं गमिष्यसि ॥ ३०.२८६॥
अथैनमब्रवीद्वाक्यं त्रैलोक्याधिपतिर्भवः ।
कृत्वाश्वासकरं वाक्यं वाक्यज्ञो वाक्यमाहतम् ॥ ३०.२८७॥
दक्ष दक्ष न कर्त्तव्यो मन्युर्विघ्नमिमं प्रति ।
अहं यज्ञहा न त्वन्यो दृश्यते तत्पुरा त्वया ॥ ३०.२८८॥
भूयश्च तं वरमिमं मत्तो गृह्णीष्व सुव्रत ।
प्रसन्नवदनो भूत्वा त्वमेकाग्रमनाः शृणु ॥ ३०.२८९॥
अश्वमेधसहस्रस्य वाजपेयशतस्य च ।
प्रजापते मत्प्रसादात् फलभागी भविष्यसि ॥ ३०.२९०॥
वेदान् षडङ्गानुद्धृत्य साङ्ख्यान्योगांश्च कृत्स्नशः ।
तपश्च विपुलं तप्त्वा दुश्चरं देवदानवैः ॥ ३०.२९१॥
अर्थैर्द्दशार्द्धसंयुक्तैर्गूढमप्राज्ञनिर्म्मितम् ।
वर्णाश्रमकृतैर्धर्मैंर्विपरीतं क्वचित्समम् ॥ ३०.२९२॥
श्रुत्यर्थैरध्यवसितं पशुपाशविमोक्षणम् ।
सर्वेषामाश्रमाणान्तु मया पाशुपतं व्रतम् ।
उत्पादितं शुभं दक्ष सर्वपापविमोक्षणम् ॥ ३०.२९३॥
अस्य चीर्णस्य यत्सम्यक् फलं भवति पुष्कलम् ।
तदस्तु ते महाभाग मानसस्त्यज्यतां ज्वरः ॥ ३०.२९४॥
एवमुक्त्वा महादेवः सपत्नीकः सहानुगः ।
अदर्शनमनुप्राप्तो दक्षस्यामितविक्रमः ॥ ३०.२९५॥
अवाप्य च तदा भागं यथोक्तं ब्रह्मणा भवः ।
ज्वरञ्च सर्वधर्मज्ञो बहुधा व्यभजत्तदा ।
शान्त्यर्थं सर्वभूतानां शृणुध्वं तत्र वै द्विजाः ॥ ३०.२९६॥
शीर्षाभितापो नागानां पर्वतानां शिलारुजः ।
अपान्तु नालिकां विद्यान्निर्मोकम्भुजगेष्वपि ॥ ३०.२९७॥
स्वौरकः सौरभेयाणामूषरः पृथिवीतले ।
इभा नामपि धर्मज्ञ दृष्टिप्रत्यवरोधनम् ॥ ३०.२९८॥
रन्ध्रोद्भूतं तथाश्वानां शिखोद्भेदश्च बर्हिणाम् ।
नेत्ररोगः कोकिलानां ज्वरः प्रोक्तो महात्मभिः ॥ ३०.२९९॥
अजानां पित्तभेदश्च सर्वेषामिति नः श्रुतम् ।
शुकानामपि सर्वेषां हिमिका प्रोच्यते ज्वरः ।
शार्दूलेष्वपि वै विप्राः श्रमो ज्वर इहोच्यते ॥ ३०.३००॥
मानुषेषु तु सर्वज्ञ ज्वरो नामैष कीर्तितः ।
मरणे जन्मनि तथा मध्ये च विशते सदा ॥ ३०.३०१॥
एतन्माहेश्वरं तेजो ज्वरो नाम सुदारुणः ।
नमस्यश्चैव मान्यश्च सर्वप्राणिभिरीश्वरः ॥ ३०.३०२॥
इमां ज्वरोत्पत्तिमदीनमानसः पठेत्सदा यः सुसमाहितो नरः ।
विमुक्तरोगः स नरो मुदा युतो लभेत कामान् स यथामनीषितान् ॥ ३०.३०३॥
दक्षप्रोक्तं स्तवञ्चापि कीर्त्तयेद्यः शृणोति वा ।
नाशुभं प्राप्नुयात् किञ्चिद्दीर्घञ्चायुरवाप्नुयात् ॥ ३०.३०४॥
यथा सर्वेषु देवेषु वरिष्ठो योगवान् हरः ।
तथा स्तवो वरिष्ठोऽयं स्तवानां ब्रह्मनिर्मितः ॥ ३०.३०५॥
यशोराज्यसुखैश्वर्यवित्तायुर्धनकाङ्क्षिभिः ।
स्तोतव्यो भक्तिमास्थाय विद्याकामैश्च यत्नतः ॥ ३०.३०६॥
व्याधितो दुःखितो दीनश्चौरत्रस्तो भयार्दितः ।
राजकार्यनियुक्तो वा मुच्यते महतो भयात् ॥ ३०.३०७॥
अनेन चैव देहेन गणानां स गणाधिपः ।
इह लोके सुखं प्राप्य गण एवोपपद्यते ॥ ३०.३०८॥
न च यक्षाः पिशाचा वा न नागा न विनायकाः ।
कुर्युर्विघ्नं गृहे तस्य यत्र संस्तूयते भवः ॥ ३०.३०९॥
शृणुयाद्वा इदं नारी सुभक्त्या ब्रह्मचारिणी ।
पितृभिर्भर्तृपक्षाभ्यां पूज्या भवति देववत् ॥ ३०.३१०॥
शृणुयाद्वा इदं सर्वं कीर्त्तयेद्वाप्यभीक्ष्णशः ।
तस्य सर्वाणि कार्याणि सिद्धिं गच्छन्त्यविघ्नतः ॥ ३०.३११॥
मनसा चिन्तितं यच्च यच्च वाचाप्युदाहृतम् ।
सर्वं सम्पद्यते तस्य स्तवनस्यानुकीर्त्तनात् ॥ ३०.३१२॥
देवस्य सगुहस्याथ देव्या नन्दीश्वरस्य तु ।
बलिं विभवतः कृत्वा दमेन नियमेन च ॥ ३०.३१३॥
ततः स युक्तो गृह्णीयान्नामान्याशु यथाक्रमम् ।
ईप्सितान् लभतेऽत्यर्थं कामान् भोगांश्च मानवः ।
मृतश्च स्वर्गमाप्नोति स्त्रीसहस्रपरिवृतः ॥ ३०.३१४॥
सर्व कर्मसु युक्तो वा युक्तो वा सर्वपातकैः ।
पठन् दक्षकृतं स्तोत्रं सर्वपापैः प्रमुच्यते ।
मृतश्च गणसालोक्यं पूज्यमानः सुरासुरैः ॥ ३०.३१५॥
वृषेव विधियुक्तेन विमानेन विराजते ।
आभूतसम्प्लवस्थायी रुद्रस्यानुचरो भवेत् ॥ ३०.३१६॥
इत्याह भगवान् व्यासः पराशरसुतः प्रभुः ।
नैतद्वेदयते कश्चिन्नेदं श्राव्यन्तु कस्यचित् ॥ ३०.३१७॥
श्रुत्वैतत्परमं गुह्यं येऽपि स्युः पापकारिणः ।
वैश्याः स्त्रियश्च शूद्राश्च रुद्रलोकमवाप्नुयुः ॥ ३०.३१८॥
श्रावयेद्यस्तु विप्रेभ्यः सदा पर्वसु पर्वसु ।
रुद्रलोकमवाप्नोति द्विजो वै नात्र संशयः ॥ ३०.३१९॥
इति श्रीमहापुराणे वायुप्रोक्ते दक्षशापवर्णनं नाम त्रिंशोऽध्यायः ॥ ३०॥

Siehe auch