Yama Ashtakam

Aus Yogawiki
Version vom 29. August 2023, 10:36 Uhr von Sumangala (Diskussion | Beiträge) (Die Seite wurde neu angelegt: „ ==Yama Ashtakam in IAST:== atha yamāṣṭakam | :sāvitryuvāca - :tapasā dharmamārādhya puṣkare bhāskaraḥ purā || 1|| :dharmaṃ sūrya…“)
(Unterschied) ← Nächstältere Version | Aktuelle Version (Unterschied) | Nächstjüngere Version → (Unterschied)


Yama Ashtakam in IAST:

atha yamāṣṭakam |

sāvitryuvāca -
tapasā dharmamārādhya puṣkare bhāskaraḥ purā || 1||
dharmaṃ sūryaḥ sutaṃ prāpa dharmarājaṃ namāmyaham |
samatā sarvabhūteṣu yasya sarvasya sākṣiṇaḥ || 2||
ato yannāma śamanamiti taṃ praṇamāmyaham |
yenāntaśca kṛto viśve sarveṣāṃ jīvināṃ param || 3||
kāmānurūpaṃ kālena taṃ kṛtāntaṃ namāmyaham |
bibharti daṇḍaṃ daṇḍāya pāpināṃ śuddhihetave || 4||
namāmi taṃ daṇḍadharaṃ yaḥ śāstā sarvajīvinām |
viśvaṃ ca kalayatyeva yaḥ sarveṣu ca santatam || 5||
atīva durnivāryaṃ ca taṃ kālaṃ praṇamāmyaham |
tapasvī brahmaniṣṭho yaḥ saṃyamī sañjitendriyaḥ || 6||
jīvānāṃ karmaphaladastaṃ yamaṃ praṇamāmyaham |
svātmārāmaśca sarvajño mitraṃ puṇyakṛtāṃ bhavet || 7||
pāpināṃ kleśado yastaṃ puṇyamitraṃ namāmyaham |
yajjanma brahmaṇoṃ'śena jvalantaṃ brahmatejasā || 8||
yo dhyāyati paraṃ brahma tamīśaṃ praṇamāmyaham |
ityuktvā sā ca sāvitrī praṇanāma yamaṃ mune || 9||

Phalashruti (phalaśrutiḥ )

yamastāṃ śaktibhajanaṃ karmapākamuvāca ha |
idaṃ yamāṣṭakaṃ nityaṃ prātarutthāya yaḥ paṭhet || 10||
yamāttasya bhayaṃ nāsti sarvapāpātpramucyate |
mahāpāpī yadi paṭhennityaṃ bhaktisamanvitaḥ |
yamaḥ karoti saṃśuddhaṃ kāyavyūhena niścitam || 11||

Yama Ashtakam in Devanagari Schrift

अथ यमाष्टकम् ।

सावित्र्युवाच -
तपसा धर्ममाराध्य पुष्करे भास्करः पुरा ॥ १॥
धर्मं सूर्यः सुतं प्राप धर्मराजं नमाम्यहम् ।
समता सर्वभूतेषु यस्य सर्वस्य साक्षिणः ॥ २॥
अतो यन्नाम शमनमिति तं प्रणमाम्यहम् ।
येनान्तश्च कृतो विश्वे सर्वेषां जीविनां परम् ॥ ३॥
कामानुरूपं कालेन तं कृतान्तं नमाम्यहम् ।
बिभर्ति दण्डं दण्डाय पापिनां शुद्धिहेतवे ॥ ४॥
नमामि तं दण्डधरं यः शास्ता सर्वजीविनाम् ।
विश्वं च कलयत्येव यः सर्वेषु च सन्ततम् ॥ ५॥
अतीव दुर्निवार्यं च तं कालं प्रणमाम्यहम् ।
तपस्वी ब्रह्मनिष्ठो यः संयमी सञ्जितेन्द्रियः ॥ ६॥
जीवानां कर्मफलदस्तं यमं प्रणमाम्यहम् ।
स्वात्मारामश्च सर्वज्ञो मित्रं पुण्यकृतां भवेत् ॥ ७॥
पापिनां क्लेशदो यस्तं पुण्यमित्रं नमाम्यहम् ।
यज्जन्म ब्रह्मणोंऽशेन ज्वलन्तं ब्रह्मतेजसा ॥ ८॥
यो ध्यायति परं ब्रह्म तमीशं प्रणमाम्यहम् ।
इत्युक्त्वा सा च सावित्री प्रणनाम यमं मुने ॥ ९॥
फलश्रुतिः ।
यमस्तां शक्तिभजनं कर्मपाकमुवाच ह ।
इदं यमाष्टकं नित्यं प्रातरुत्थाय यः पठेत् ॥ १०॥
यमात्तस्य भयं नास्ति सर्वपापात्प्रमुच्यते ।
महापापी यदि पठेन्नित्यं भक्तिसमन्वितः ।
यमः करोति संशुद्धं कायव्यूहेन निश्चितम् ॥ ११॥