Indra Mantras

Aus Yogawiki

Indra Mantras - Indra wird unter anderem im Rigveda, im Natyashastra, im Vastu Shastra, in der Bhagavad Gita, im Vaishnavismus, im Shaivismus, im Buddhismus, im Jyotisha und im Jainismus erwähnt und ist in all diesen Traditionen auf vielfältige Weise definiert. Für Legenden und andere Informationen, siehe Indra in Yogawiki. Indra wird in über 250 Hymnen im Rigveda erwähnt und gilt als die höchste Gottheit, der Gott der Devas. Er wird auch als der Herr des Regens, des Donners und des Blitzes gepriesen. Man kann sagen, dass in der vedischen Zeit die Spiritualität mit dem täglichen Leben verwoben war, und da der Lebensunterhalt aus der Natur/Landwirtschaft kam, wurde dem Regen und dem Regengott eine große Bedeutung beigemessen. Im Folgenden sind einige Verse in IAST und in Devanagari aus dem Rigveda Mandala 4, Sukta 41 aufgeführt, die sich auf Indra beziehen. Insbesondere 41.6 ist ein Vers, der ein Gebet an Indra ist.


4.41.01

इंद्रा॒ को वां॑ वरुणा सु॒म्नमा॑प॒ स्तोमो॑ ह॒विष्माँ॑ अ॒मृतो॒ न होता॑ ।
यो वां॑ हृ॒दि क्रतु॑माँ अ॒स्मदु॒क्तः प॒स्पर्श॑दिंद्रावरुणा॒ नम॑स्वान् ॥

4.41.02

इंद्रा॑ ह॒ यो वरु॑णा च॒क्र आ॒पी दे॒वौ मर्तः॑ स॒ख्याय॒ प्रय॑स्वान् ।
स हं॑ति वृ॒त्रा स॑मि॒थेषु॒ शत्रू॒नवो॑भिर्वा म॒हद्भिः॒ स प्र शृ॑ण्वे ॥

4.41.03

इंद्रा॑ ह॒ रत्नं॒ वरु॑णा॒ धेष्ठे॒त्था नृभ्यः॑ शशमा॒नेभ्य॒स्ता ।
यदी॒ सखा॑या स॒ख्याय॒ सोमैः॑ सु॒तेभिः॑ सुप्र॒यसा॑ मा॒दयै॑ते ॥

4.41.04

इंद्रा॑ यु॒वं व॑रुणा दि॒द्युम॑स्मि॒न्नोजि॑ष्ठमुग्रा॒ नि व॑धिष्टं॒ वज्रं॑ ।
यो नो॑ दु॒रेवो॑ वृ॒कति॑र्द॒भीति॒स्तस्मि॑न्मिमाथाम॒भिभू॒त्योजः॑ ॥

4.41.05

इंद्रा॑ यु॒वं व॑रुणा भू॒तम॒स्या धि॒यः प्रे॒तारा॑ वृष॒भेव॑ धे॒नोः ।
सा नो॑ दुहीय॒द्यव॑सेव ग॒त्वी स॒हस्र॑धारा॒ पय॑सा म॒ही गौः ॥

4.41.06

तो॒के हि॒ते तन॑य उ॒र्वरा॑सु॒ सूरो॒ दृशी॑के॒ वृष॑णश्च॒ पौंस्ये॑ ।
इंद्रा॑ नो॒ अत्र॒ वरु॑णा स्याता॒मवो॑भिर्द॒स्मा परि॑तक्म्यायां ॥


4.41.07

यु॒वामिद्ध्यव॑से पू॒र्व्याय॒ परि॒ प्रभू॑ती ग॒विषः॑ स्वापी ।
वृ॒णी॒महे॑ स॒ख्याय॑ प्रि॒याय॒ शूरा॒ मंहि॑ष्ठा पि॒तरे॑व शं॒भू ॥


4.41.08

ता वां॒ धियोऽव॑से वाज॒यंती॑रा॒जिं न ज॑ग्मुर्युव॒यूः सु॑दानू ।
श्रि॒ये न गाव॒ उप॒ सोम॑मस्थु॒रिंद्रं॒ गिरो॒ वरु॑णं मे मनी॒षाः ॥


4.41.09

इ॒मा इंद्रं॒ वरु॑णं मे मनी॒षा अग्म॒न्नुप॒ द्रवि॑णमि॒च्छमा॑नाः ।
उपे॑मस्थुर्जो॒ष्टार॑ इव॒ वस्वो॑ र॒घ्वीरि॑व॒ श्रव॑सो॒ भिक्ष॑माणाः ॥


4.41.10

अश्व्य॑स्य॒ त्मना॒ रथ्य॑स्य पु॒ष्टेर्नित्य॑स्य रा॒यः पत॑यः स्याम ।
ता च॑क्रा॒णा ऊ॒तिभि॒र्नव्य॑सीभिरस्म॒त्रा रायो॑ नि॒युतः॑ सचंतां ॥


4.41.11

आ नो॑ बृहंता बृह॒तीभि॑रू॒ती इंद्र॑ या॒तं व॑रुण॒ वाज॑सातौ ।
यद्दि॒द्यवः॒ पृत॑नासु प्र॒क्रीळां॒तस्य॑ वां स्याम सनि॒तार॑ आ॒जेः ॥