Nyayasutra: Unterschied zwischen den Versionen

Aus Yogawiki
Keine Bearbeitungszusammenfassung
Keine Bearbeitungszusammenfassung
Zeile 3: Zeile 3:
== Das Nyaya Sutra von Gotama ==
== Das Nyaya Sutra von Gotama ==


pramāṇa-prameya-saṃśaya-prayojana-dṛṣṭānta-siddhāntāvayava-tarka-nirṇaya-vāda-jalpa-vitaṇḍāhetvābhāsa-cchala-jāti-nigrahasthānānām tattvajñānāt niḥśreyasādhigamaḥ || 1,1.1 ||
प्रमाणप्रमेयसंशयप्रयोजनदृष्टान्तसिद्धान्तावयवतर्कनिर्णयवादजल्पवितण्डाहेत्वाभासच्छलजातिनिग्रहस्थानानां तत्त्वज्ञानान्निःश्रेयसाधिगमः || 1,1.1 ||
 
pramāṇa-prameya-saṃśaya-prayojana-dṛṣṭānta-siddhāntāvayava-tarka-nirṇaya-vāda-jalpa-vitaṇḍāhetvābhāsa-cchala-jāti-nigrahasthānānāṃ tattvajñānān niḥśreyasādhigamaḥ || 1,1.1 ||


|| 1,1.1 ||





Version vom 15. August 2012, 17:13 Uhr

Nyayasutra (Sanskrit: न्यायसूत्र nyāyasūtra n.) Leitfaden der logischen Erkenntnis; grundlegendes Werk zur Philosophie des Nyaya von Gotama.

Das Nyaya Sutra von Gotama

प्रमाणप्रमेयसंशयप्रयोजनदृष्टान्तसिद्धान्तावयवतर्कनिर्णयवादजल्पवितण्डाहेत्वाभासच्छलजातिनिग्रहस्थानानां तत्त्वज्ञानान्निःश्रेयसाधिगमः || 1,1.1 ||

pramāṇa-prameya-saṃśaya-prayojana-dṛṣṭānta-siddhāntāvayava-tarka-nirṇaya-vāda-jalpa-vitaṇḍāhetvābhāsa-cchala-jāti-nigrahasthānānāṃ tattvajñānān niḥśreyasādhigamaḥ || 1,1.1 ||