Shri Chakra Stotram: Unterschied zwischen den Versionen

Aus Yogawiki
Keine Bearbeitungszusammenfassung
Keine Bearbeitungszusammenfassung
Zeile 1: Zeile 1:
'''Das Shri/Sri Yantra Stotram''' oder '''Shri/Sri Chakra Stotram''' ist bekannt als  Sridevi Khadgamala Stotram und wird zum Lob der Göttin in Form von [[Tripura Sundari]] rezitiert.  Das Stotram führt einen durch jeden Teil des Sri Yantra, indem es die jeweilige darin enthaltene Gottheit anruft, und bittet so um Segen für spirituellen wie auch materiellen Fortschritt. Es wird als wichtig erachtet, die Sitzung mit einem Gebet zu beginnen, gefolgt von Dhyanam, und dann systematisch durch die Chakras zu gehen, wie folgt:
'''Das Shri/Sri Yantra Stotram''' oder '''Shri/Sri Chakra Stotram''' ist bekannt als  '''Sridevi Khadgamala Stotram''' und wird zum Lob der Göttin in Form von [[Tripura Sundari]] rezitiert.  Das [[Stotram]] führt einen durch jeden Teil des [[Shri Yantra]], indem es die jeweilige darin enthaltene Gottheit anruft, und bittet so um Segen für spirituellen wie auch materiellen Fortschritt. Es wird als wichtig erachtet, die Sitzung mit einem Gebet zu beginnen, gefolgt von Dhyanam und dann das Shri Yantra systematisch wie folgt durchzugehen:


prārthanā
:Das Gebet:
hrīṅkārānanagarbhitānalaśikhāṃ sauḥ klīṅkalāṃ bibhratīṃ
:prārthanā
    sauvarṇāmbaradhāriṇīṃ varasudhādhautāṃ trinetrojjvalām |
:hrīṅkārānanagarbhitānalaśikhāṃ sauḥ klīṅkalāṃ bibhratīṃ
vande pustakapāśamaṅkuśadharāṃ sragbhūṣitāmujjvalāṃ
:sauvarṇāmbaradhāriṇīṃ varasudhādhautāṃ trinetrojjvalām |
    tvāṃ gaurīṃ tripurāṃ parātparakalāṃ śrīcakrasañcāriṇīm ||
:vande pustakapāśamaṅkuśadharāṃ sragbhūṣitāmujjvalāṃ
:tvāṃ gaurīṃ tripurāṃ parātparakalāṃ śrīcakrasañcāriṇīm ||


asya śrīśuddhaśaktimālāmahāmantrasya, upasthendriyādhiṣṭhāyī
:asya śrīśuddhaśaktimālāmahāmantrasya, upasthendriyādhiṣṭhāyī
varuṇāditya ṛṣiḥ devī gāyatrī chandaḥ sātvika
:varuṇāditya ṛṣiḥ devī gāyatrī chandaḥ sātvika
kakārabhaṭṭārakapīṭhasthita kāmeśvarāṅkanilayā mahākāmeśvarī śrī
:kakārabhaṭṭārakapīṭhasthita kāmeśvarāṅkanilayā mahākāmeśvarī śrī
lalitā bhaṭṭārikā devatā, aiṃ bījaṃ klīṃ śaktiḥ, sauḥ kīlakaṃ mama
:lalitā bhaṭṭārikā devatā, aiṃ bījaṃ klīṃ śaktiḥ, sauḥ kīlakaṃ mama
khaḍgasiddhyarthe sarvābhīṣṭasiddhyarthe jape viniyogaḥ, mūlamantreṇa
:khaḍgasiddhyarthe sarvābhīṣṭasiddhyarthe jape viniyogaḥ, mūlamantreṇa
ṣaḍaṅganyāsaṃ kuryāt ||
:ṣaḍaṅganyāsaṃ kuryāt ||


            dhyānam
:Dhyanam:
tādṛśaṃ khaḍgamāpnoti yena hastasthitenavai
:dhyānam
aṣṭādaśamahādvīpasamrāḍbhoktābhaviṣyati
:tādṛśaṃ khaḍgamāpnoti yena hastasthitenavai
:aṣṭādaśamahādvīpasamrāḍbhoktābhaviṣyati


āraktābhāṃtrinetrāmaruṇimavasanāṃ ratnatāṭaṅkaramyāṃ
:āraktābhāṃtrinetrāmaruṇimavasanāṃ ratnatāṭaṅkaramyāṃ
    hastāmbhojaissapāśāṅkuśamadanadhanussāyakairvisphurantīm |
:hastāmbhojaissapāśāṅkuśamadanadhanussāyakairvisphurantīm |
āpīnottuṅgavakṣo ruhakalaśaluṭhattārahārojjvalāṅgīṃ
:āpīnottuṅgavakṣo ruhakalaśaluṭhattārahārojjvalāṅgīṃ
    dhyāyedambhoruhasthāmaruṇimavasanāmīśvarīmīśvarāṇām ||
:dhyāyedambhoruhasthāmaruṇimavasanāmīśvarīmīśvarāṇām ||


lamityādipañca pūjāṃ kuryāt, yathāśakti mūlamantraṃ japet |
:lamityādipañca pūjāṃ kuryāt, yathāśakti mūlamantraṃ japet |


laṃ - pṛthivītattvātmikāyai śrīlalitātripurasundarī parābhaṭṭārikāyai
laṃ - pṛthivītattvātmikāyai śrīlalitātripurasundarī parābhaṭṭārikāyai
Zeile 38: Zeile 40:
           tāmbūlādisarvopacārān parikalpayāmi - namaḥ
           tāmbūlādisarvopacārān parikalpayāmi - namaḥ


śrīdevī sambodhanaṃ - 1
:śrīdevī sambodhanaṃ - 1
aiṃ hrīṃ śrīṃ aiṃ klīṃ sauḥ namastripurasundari,
:om aiṃ hrīṃ śrīṃ aiṃ klīṃ sauḥ  
:om namastripurasundari,


nyāsāṅgadevatāḥ -6
:nyāsāṅgadevatāḥ -6
hṛdayadevi, śirodevi, śikhādevi, kavacadevi, netradevi,
:hṛdayadevi, śirodevi, śikhādevi, kavacadevi, netradevi,
astradevi,  
:astradevi,  


tithinityādevatāḥ -16
:tithinityādevatāḥ -16
kāmeśvari, bhagamālini, nityaklinne, bheruṇḍe, vahnivāsini,
:kāmeśvari, bhagamālini, nityaklinne, bheruṇḍe,  
mahāvajreśvari, śivadūti, tvarite, kulasundari, nitye,
:vahnivāsini,mahāvajreśvari, śivadūti, tvarite,  
nīlapatāke, vijaye, sarvamaṅgale, jvālāmālini, citre,
:kulasundari, nitye,nīlapatāke, vijaye,  
mahānitye,
:sarvamaṅgale, jvālāmālini, citre, mahānitye,


divyaughaguravaḥ -7
divyaughaguravaḥ -7
Zeile 55: Zeile 58:
caryānāthamayi, lopāmudrāmayi, agastyamayi,
caryānāthamayi, lopāmudrāmayi, agastyamayi,


siddhaughaguravaḥ -4
:siddhaughaguravaḥ -4
kālatāpaśamayi, dharmācāryamayi, muktakeśīśvaramayi, dīpakalānāthamayi,
:kālatāpaśamayi, dharmācāryamayi, muktakeśīśvaramayi, dīpakalānāthamayi,


mānavaughaguravaḥ -8
:mānavaughaguravaḥ -8
viṣṇudevamayi, prabhākaradevamayi, tejodevamayi, manojadevamayi,
:viṣṇudevamayi, prabhākaradevamayi, tejodevamayi, manojadevamayi,
kalyāṇadevamayi, vāsudevamayi, ratnadevamayi, śrīrāmānandamayi,
:kalyāṇadevamayi, vāsudevamayi, ratnadevamayi, śrīrāmānandamayi,


śrīcakra prathamāvaraṇadevatāḥ -32
:śrīcakra prathamāvaraṇadevatāḥ -32
aṇimāsiddhe, laghimāsiddhe, garimāsiddhe, mahimāsiddhe,
:aṇimāsiddhe, laghimāsiddhe, garimāsiddhe, mahimāsiddhe,
īśitvasiddhe, vaśitvasiddhe, prākāmyasiddhe, bhuktisiddhe,
:īśitvasiddhe, vaśitvasiddhe, prākāmyasiddhe, bhuktisiddhe,
icchāsiddhe, prāptisiddhe, sarvakāmasiddhe, brāhmi,
:icchāsiddhe, prāptisiddhe, sarvakāmasiddhe, brāhmi,
māheśvari, kaumāri, vaiṣṇavi, vārāhi, māhendri, cāmuṇḍe,
:māheśvari, kaumāri, vaiṣṇavi, vārāhi,  
mahālakṣmi, sarvasaṅkṣobhiṇi, sarvavidrāviṇi, sarvākarṣiṇi,
:māhendri, cāmuṇḍe,mahālakṣmi, sarvasaṅkṣobhiṇi,  
sarvavaśaṅkari, sarvonmādini, sarvamahāṅkuśe, sarvakhecari,
:sarvavidrāviṇi, sarvākarṣiṇi,sarvavaśaṅkari, sarvonmādini,  
sarvabīje, sarvayone, sarvatrikhaṇḍe, trailokyamohana
:sarvamahāṅkuśe, sarvakhecari,sarvabīje, sarvayone,  
cakrasvāmini, prakaṭayogini,
:sarvatrikhaṇḍe, trailokyamohana, cakrasvāmini, prakaṭayogini,


śrīcakra dvitīyāvaraṇadevatāḥ -18
:śrīcakra dvitīyāvaraṇadevatāḥ -18
kāmākarṣiṇi, buddhyākarṣiṇi, ahaṃkārākarṣiṇi, śabdākarṣiṇi,
:kāmākarṣiṇi, buddhyākarṣiṇi, ahaṃkārākarṣiṇi, śabdākarṣiṇi,
sparśākarṣiṇi, rūpākarṣiṇi, rasākarṣiṇi, gandhākarṣiṇi,
:sparśākarṣiṇi, rūpākarṣiṇi, rasākarṣiṇi, gandhākarṣiṇi,
cittākarṣiṇi, dhairyākarṣiṇi, smṛtyākarṣiṇi, nāmākarṣiṇi,
:cittākarṣiṇi, dhairyākarṣiṇi, smṛtyākarṣiṇi, nāmākarṣiṇi,
bījākarṣiṇi, ātmākarṣiṇi, amṛtākarṣiṇi, śarīrākarṣiṇi,
:bījākarṣiṇi, ātmākarṣiṇi, amṛtākarṣiṇi, śarīrākarṣiṇi,
sarvāśāparipūrakacakrasvāmini, guptayogini,
:sarvāśāparipūrakacakrasvāmini, guptayogini,


śrīcakra tṛtīyāvaraṇadevatāḥ -10
:śrīcakra tṛtīyāvaraṇadevatāḥ -10
anaṅgakusume, anaṅgamekhale, anaṅgamadane, anaṅgamadanāture,
:anaṅgakusume, anaṅgamekhale, anaṅgamadane, anaṅgamadanāture,
anaṅgarekhe, anaṅgavegini, anaṅgāṅkuśe, anaṅgamālini,
:anaṅgarekhe, anaṅgavegini, anaṅgāṅkuśe, anaṅgamālini,
sarvasaṅkṣobhaṇacakrasvāmini, guptatarayogini,
:sarvasaṅkṣobhaṇacakrasvāmini, guptatarayogini,


śrīcakra caturthāvaraṇadevatāḥ -16
:śrīcakra caturthāvaraṇadevatāḥ -16
sarvasaṅkṣobhiṇi, sarvavidrāvini, sarvākarṣiṇi,
:sarvasaṅkṣobhiṇi, sarvavidrāvini, sarvākarṣiṇi,sarvahlādini,  
sarvahlādini, sarvasammohini, sarvastambhini, sarvajṛmbhiṇi,
:sarvasammohini, sarvastambhini, sarvajṛmbhiṇi,sarvavaśaṅkari,  
sarvavaśaṅkari, sarvarañjani, sarvonmādini, sarvārthasādhike,
:sarvarañjani, sarvonmādini, sarvārthasādhike,sarvasampattipūriṇi,  
sarvasampattipūriṇi, sarvamantramayi, sarvadvandvakṣayaṅkari,
:sarvamantramayi, sarvadvandvakṣayaṅkari,
sarvasaubhāgyadāyakacakrasvāmini, sampradāyayogini,
:sarvasaubhāgyadāyakacakrasvāmini, sampradāyayogini,


śrīcakra pañcamāvaraṇadevatāḥ -12
:śrīcakra pañcamāvaraṇadevatāḥ -12
sarvasiddhiprade, sarvasampatprade, sarvapriyaṅkari,
:sarvasiddhiprade, sarvasampatprade, sarvapriyaṅkari,
sarvamaṅgalakāriṇi, sarvakāmaprade, sarvaduḥkhavimocani,
:sarvamaṅgalakāriṇi, sarvakāmaprade, sarvaduḥkhavimocani,
sarvamṛtyupraśamani, sarvavighnanivāriṇi, sarvāṅgasundari,
:sarvamṛtyupraśamani, sarvavighnanivāriṇi, sarvāṅgasundari,
sarvasaubhāgyadāyini, sarvārthasādhakacakrasvāmini,
:sarvasaubhāgyadāyini, sarvārthasādhakacakrasvāmini, kulottīrṇayogini,
kulottīrṇayogini,


śrīcakra ṣaṣṭhāvaraṇadevatāḥ -12
:śrīcakra ṣaṣṭhāvaraṇadevatāḥ -12
sarvajñe, sarvaśakte, sarvaiśvaryapradāyini, sarvajñānamayi,
:sarvajñe, sarvaśakte, sarvaiśvaryapradāyini, sarvajñānamayi,
sarvavyādhivināśini, sarvādhārasvarūpe, sarvapāpahare,
:sarvavyādhivināśini, sarvādhārasvarūpe, sarvapāpahare,
sarvānandamayī, sarvarakṣāsvarūpiṇi, sarvepsitaphalaprade,
:sarvānandamayī, sarvarakṣāsvarūpiṇi, sarvepsitaphalaprade,
sarvarakṣākaracakrasvāmini, nigarbhayogini,
:sarvarakṣākaracakrasvāmini, nigarbhayogini,


śrīcakra saptamāvaraṇadevatāḥ -10
:śrīcakra saptamāvaraṇadevatāḥ -10
vaśini, kāmeśvari, modini, vimale, aruṇe, jayini,
:vaśini, kāmeśvari, modini, vimale, aruṇe, jayini,
sarveśvari, kaulini, sarvarogaharacakrasvāmini,
:sarveśvari, kaulini, sarvarogaharacakrasvāmini,rahasyayogini,
rahasyayogini,


śrīcakra aṣṭamāvaraṇadevatāḥ -9
:śrīcakra aṣṭamāvaraṇadevatāḥ -9
bāṇini, cāpini, pāśini, aṅkuśini, mahākāmeśvari,
:bāṇini, cāpini, pāśini, aṅkuśini, mahākāmeśvari,
mahāvajreśvari, mahābhagamālini, sarvasiddhipradacakrasvāmini,
:mahāvajreśvari, mahābhagamālini, sarvasiddhipradacakrasvāmini, atirahasyayogini,
atirahasyayogini,


śrīcakra navamāvaraṇadevatāḥ -3
śrīcakra navamāvaraṇadevatāḥ -3

Version vom 25. Mai 2022, 10:12 Uhr

Das Shri/Sri Yantra Stotram oder Shri/Sri Chakra Stotram ist bekannt als Sridevi Khadgamala Stotram und wird zum Lob der Göttin in Form von Tripura Sundari rezitiert. Das Stotram führt einen durch jeden Teil des Shri Yantra, indem es die jeweilige darin enthaltene Gottheit anruft, und bittet so um Segen für spirituellen wie auch materiellen Fortschritt. Es wird als wichtig erachtet, die Sitzung mit einem Gebet zu beginnen, gefolgt von Dhyanam und dann das Shri Yantra systematisch wie folgt durchzugehen:

Das Gebet:
prārthanā
hrīṅkārānanagarbhitānalaśikhāṃ sauḥ klīṅkalāṃ bibhratīṃ
sauvarṇāmbaradhāriṇīṃ varasudhādhautāṃ trinetrojjvalām |
vande pustakapāśamaṅkuśadharāṃ sragbhūṣitāmujjvalāṃ
tvāṃ gaurīṃ tripurāṃ parātparakalāṃ śrīcakrasañcāriṇīm ||
asya śrīśuddhaśaktimālāmahāmantrasya, upasthendriyādhiṣṭhāyī
varuṇāditya ṛṣiḥ devī gāyatrī chandaḥ sātvika
kakārabhaṭṭārakapīṭhasthita kāmeśvarāṅkanilayā mahākāmeśvarī śrī
lalitā bhaṭṭārikā devatā, aiṃ bījaṃ klīṃ śaktiḥ, sauḥ kīlakaṃ mama
khaḍgasiddhyarthe sarvābhīṣṭasiddhyarthe jape viniyogaḥ, mūlamantreṇa
ṣaḍaṅganyāsaṃ kuryāt ||
Dhyanam:
dhyānam
tādṛśaṃ khaḍgamāpnoti yena hastasthitenavai
aṣṭādaśamahādvīpasamrāḍbhoktābhaviṣyati
āraktābhāṃtrinetrāmaruṇimavasanāṃ ratnatāṭaṅkaramyāṃ
hastāmbhojaissapāśāṅkuśamadanadhanussāyakairvisphurantīm |
āpīnottuṅgavakṣo ruhakalaśaluṭhattārahārojjvalāṅgīṃ
dhyāyedambhoruhasthāmaruṇimavasanāmīśvarīmīśvarāṇām ||
lamityādipañca pūjāṃ kuryāt, yathāśakti mūlamantraṃ japet |

laṃ - pṛthivītattvātmikāyai śrīlalitātripurasundarī parābhaṭṭārikāyai

         gandhaṃ parikalpayāmi - namaḥ

haṃ - ākāśatattvātmikāyai śrīlalitātripurasundarī parābhaṭṭārikāyai puṣpaṃ

         parikalpayāmi - namaḥ

yaṃ - vāyutattvātmikāyai śrīlalitātripurasundarī parābhaṭṭārikāyai dhūpaṃ

         parikalpayāmi - namaḥ

raṃ - tejastattvātmikāyai śrīlalitātripurasundarī parābhaṭṭārikāyai dīpaṃ

         parikalpayāmi - namaḥ

vaṃ - amṛtatattvātmikāyai śrīlalitātripurasundarī parābhaṭṭārikāyai

         amṛtanaivedyaṃ parikalpayāmi - namaḥ

saṃ - sarvatattvātmikāyai śrīlalitātripurasundarī parābhaṭṭārikāyai

         tāmbūlādisarvopacārān parikalpayāmi - namaḥ
śrīdevī sambodhanaṃ - 1
om aiṃ hrīṃ śrīṃ aiṃ klīṃ sauḥ
om namastripurasundari,
nyāsāṅgadevatāḥ -6
hṛdayadevi, śirodevi, śikhādevi, kavacadevi, netradevi,
astradevi,
tithinityādevatāḥ -16
kāmeśvari, bhagamālini, nityaklinne, bheruṇḍe,
vahnivāsini,mahāvajreśvari, śivadūti, tvarite,
kulasundari, nitye,nīlapatāke, vijaye,
sarvamaṅgale, jvālāmālini, citre, mahānitye,

divyaughaguravaḥ -7 parameśvaraparameśvari, mitreśamayi, ṣaṣṭhīśamayi, uḍḍīśamayi, caryānāthamayi, lopāmudrāmayi, agastyamayi,

siddhaughaguravaḥ -4
kālatāpaśamayi, dharmācāryamayi, muktakeśīśvaramayi, dīpakalānāthamayi,
mānavaughaguravaḥ -8
viṣṇudevamayi, prabhākaradevamayi, tejodevamayi, manojadevamayi,
kalyāṇadevamayi, vāsudevamayi, ratnadevamayi, śrīrāmānandamayi,
śrīcakra prathamāvaraṇadevatāḥ -32
aṇimāsiddhe, laghimāsiddhe, garimāsiddhe, mahimāsiddhe,
īśitvasiddhe, vaśitvasiddhe, prākāmyasiddhe, bhuktisiddhe,
icchāsiddhe, prāptisiddhe, sarvakāmasiddhe, brāhmi,
māheśvari, kaumāri, vaiṣṇavi, vārāhi,
māhendri, cāmuṇḍe,mahālakṣmi, sarvasaṅkṣobhiṇi,
sarvavidrāviṇi, sarvākarṣiṇi,sarvavaśaṅkari, sarvonmādini,
sarvamahāṅkuśe, sarvakhecari,sarvabīje, sarvayone,
sarvatrikhaṇḍe, trailokyamohana, cakrasvāmini, prakaṭayogini,
śrīcakra dvitīyāvaraṇadevatāḥ -18
kāmākarṣiṇi, buddhyākarṣiṇi, ahaṃkārākarṣiṇi, śabdākarṣiṇi,
sparśākarṣiṇi, rūpākarṣiṇi, rasākarṣiṇi, gandhākarṣiṇi,
cittākarṣiṇi, dhairyākarṣiṇi, smṛtyākarṣiṇi, nāmākarṣiṇi,
bījākarṣiṇi, ātmākarṣiṇi, amṛtākarṣiṇi, śarīrākarṣiṇi,
sarvāśāparipūrakacakrasvāmini, guptayogini,
śrīcakra tṛtīyāvaraṇadevatāḥ -10
anaṅgakusume, anaṅgamekhale, anaṅgamadane, anaṅgamadanāture,
anaṅgarekhe, anaṅgavegini, anaṅgāṅkuśe, anaṅgamālini,
sarvasaṅkṣobhaṇacakrasvāmini, guptatarayogini,
śrīcakra caturthāvaraṇadevatāḥ -16
sarvasaṅkṣobhiṇi, sarvavidrāvini, sarvākarṣiṇi,sarvahlādini,
sarvasammohini, sarvastambhini, sarvajṛmbhiṇi,sarvavaśaṅkari,
sarvarañjani, sarvonmādini, sarvārthasādhike,sarvasampattipūriṇi,
sarvamantramayi, sarvadvandvakṣayaṅkari,
sarvasaubhāgyadāyakacakrasvāmini, sampradāyayogini,
śrīcakra pañcamāvaraṇadevatāḥ -12
sarvasiddhiprade, sarvasampatprade, sarvapriyaṅkari,
sarvamaṅgalakāriṇi, sarvakāmaprade, sarvaduḥkhavimocani,
sarvamṛtyupraśamani, sarvavighnanivāriṇi, sarvāṅgasundari,
sarvasaubhāgyadāyini, sarvārthasādhakacakrasvāmini, kulottīrṇayogini,
śrīcakra ṣaṣṭhāvaraṇadevatāḥ -12
sarvajñe, sarvaśakte, sarvaiśvaryapradāyini, sarvajñānamayi,
sarvavyādhivināśini, sarvādhārasvarūpe, sarvapāpahare,
sarvānandamayī, sarvarakṣāsvarūpiṇi, sarvepsitaphalaprade,
sarvarakṣākaracakrasvāmini, nigarbhayogini,
śrīcakra saptamāvaraṇadevatāḥ -10
vaśini, kāmeśvari, modini, vimale, aruṇe, jayini,
sarveśvari, kaulini, sarvarogaharacakrasvāmini,rahasyayogini,
śrīcakra aṣṭamāvaraṇadevatāḥ -9
bāṇini, cāpini, pāśini, aṅkuśini, mahākāmeśvari,
mahāvajreśvari, mahābhagamālini, sarvasiddhipradacakrasvāmini, atirahasyayogini,

śrīcakra navamāvaraṇadevatāḥ -3 śrī śrīmahābhaṭṭārike, sarvānandamayacakrasvāmini, parāparātirahasyayogini,

navacakreśvarī nāmāni -9 tripure, tripureśi, tripurasundari, tripuravāsini, tripurāśrīḥ, tripuramālini, tripurāsiddhe, tripurāmba, mahātripurasundari,

śrīdevī viśeṣaṇāni - namaskāranavākṣarīca -9 mahāmaheśvari, mahāmahārājñi, mahāmahāśakte, mahāmahāgupte, mahāmahājñapte, mahāmahānande, mahāmahāskandhe, mahāmahāśaye, mahāmahā śrīcakranagarasāmrājñi, namaste namaste namaste namaḥ |

phalaśrutiḥ eṣā vidyā mahāsiddhidāyinī smṛtimātrataḥ | agnivātamahākṣobhe rājārāṣṭrasya viplave ||

luṇṭhane taskarabhaye saṅgrāme salilaplave | samudrayānavikṣobhe bhūtapretādike bhaye ||

apasmārajvaravyādhimṛtyukṣāmādije bhaye | śākinī pūtanāyakṣarakṣaḥkūṣmāṇḍaje bhaye ||

mitrabhede grahabhaye vyasaneṣvābhicārike | anyeṣvapi ca doṣeṣu mālāmantraṃ smarennaraḥ ||

sarvopadravanirmuktassākṣācchivamayobhavet | āpatkāle nityapūjāṃ vistārātkartumārabhet ||

ekavāraṃ japadhyānaṃ sarvapūjāphalaṃ labhet | navāvarṇadevīnāṃ lalitāyā mahaujasaḥ ||

ekatra gaṇanārūpo vedavedāṅgagocaraḥ | sarvāgamarahasyārthaḥ smaraṇātpāpanāśinī ||

lalitāyā maheśānyā mālā vidyā mahīyasi | naravaśyaṃ narendrāṇāṃ vaśyaṃ nārīvaśaṅkaram ||

aṇimādiguṇaiśvaryaṃ rañjanaṃ pāpabhañjanam | tattadāvaraṇasthāyi devatāvṛndamantrakam ||

mālāmantraṃ paraṃ guhyāṃ paraṃ dhāmaprakīrtitam | śaktimālā pañcadhā syācchivamālā ca tādṛśī ||

tasmādgopyatarādgopyaṃ rahasyaṃ bhuktimuktidam ||

iti śrīvāmakeśvaratantre umāmaheśvarasaṃvāde devīkhaḍgamālāstotraratnaṃ samāptam |




 प्रार्थना

ह्रीङ्काराननगर्भितानलशिखां सौः क्लीङ्कलां बिभ्रतीं

    सौवर्णाम्बरधारिणीं वरसुधाधौतां त्रिनेत्रोज्ज्वलाम् ।

वन्दे पुस्तकपाशमङ्कुशधरां स्रग्भूषितामुज्ज्वलां

    त्वां गौरीं त्रिपुरां परात्परकलां श्रीचक्रसञ्चारिणीम् ॥

अस्य श्रीशुद्धशक्तिमालामहामन्त्रस्य, उपस्थेन्द्रियाधिष्ठायी वरुणादित्य ऋषिः देवी गायत्री छन्दः सात्विक ककारभट्टारकपीठस्थित कामेश्वराङ्कनिलया महाकामेश्वरी श्री ललिता भट्टारिका देवता, ऐं बीजं क्लीं शक्तिः, सौः कीलकं मम खड्गसिद्ध्यर्थे सर्वाभीष्टसिद्ध्यर्थे जपे विनियोगः, मूलमन्त्रेण षडङ्गन्यासं कुर्यात् ॥

            ध्यानम्

तादृशं खड्गमाप्नोति येन हस्तस्थितेनवै अष्टादशमहाद्वीपसम्राड्भोक्ताभविष्यति

आरक्ताभांत्रिनेत्रामरुणिमवसनां रत्नताटङ्करम्यां

    हस्ताम्भोजैस्सपाशाङ्कुशमदनधनुस्सायकैर्विस्फुरन्तीम् ।

आपीनोत्तुङ्गवक्षो रुहकलशलुठत्तारहारोज्ज्वलाङ्गीं

    ध्यायेदम्भोरुहस्थामरुणिमवसनामीश्वरीमीश्वराणाम् ॥

लमित्यादिपञ्च पूजां कुर्यात्, यथाशक्ति मूलमन्त्रं जपेत् ।

लं - पृथिवीतत्त्वात्मिकायै श्रीललितात्रिपुरसुन्दरी पराभट्टारिकायै

         गन्धं परिकल्पयामि - नमः

हं - आकाशतत्त्वात्मिकायै श्रीललितात्रिपुरसुन्दरी पराभट्टारिकायै पुष्पं

         परिकल्पयामि - नमः

यं - वायुतत्त्वात्मिकायै श्रीललितात्रिपुरसुन्दरी पराभट्टारिकायै धूपं

         परिकल्पयामि - नमः

रं - तेजस्तत्त्वात्मिकायै श्रीललितात्रिपुरसुन्दरी पराभट्टारिकायै दीपं

         परिकल्पयामि - नमः

वं - अमृततत्त्वात्मिकायै श्रीललितात्रिपुरसुन्दरी पराभट्टारिकायै

         अमृतनैवेद्यं परिकल्पयामि - नमः

सं - सर्वतत्त्वात्मिकायै श्रीललितात्रिपुरसुन्दरी पराभट्टारिकायै

         ताम्बूलादिसर्वोपचारान् परिकल्पयामि - नमः

श्रीदेवी सम्बोधनं - १ ॐ ऐं ह्रीं श्रीं ऐं क्लीं सौः ॐ नमस्त्रिपुरसुन्दरि,

न्यासाङ्गदेवताः -६ हृदयदेवि, शिरोदेवि, शिखादेवि, कवचदेवि, नेत्रदेवि, अस्त्रदेवि,

तिथिनित्यादेवताः -१६ कामेश्वरि, भगमालिनि, नित्यक्लिन्ने, भेरुण्डे, वह्निवासिनि, महावज्रेश्वरि, शिवदूति, त्वरिते, कुलसुन्दरि, नित्ये, नीलपताके, विजये, सर्वमङ्गले, ज्वालामालिनि, चित्रे, महानित्ये,

दिव्यौघगुरवः -७ परमेश्वरपरमेश्वरि, मित्रेशमयि, षष्ठीशमयि, उड्डीशमयि, चर्यानाथमयि, लोपामुद्रामयि, अगस्त्यमयि,

सिद्धौघगुरवः -४ कालतापशमयि, धर्माचार्यमयि, मुक्तकेशीश्वरमयि, दीपकलानाथमयि,

मानवौघगुरवः -८ विष्णुदेवमयि, प्रभाकरदेवमयि, तेजोदेवमयि, मनोजदेवमयि, कल्याणदेवमयि, वासुदेवमयि, रत्नदेवमयि, श्रीरामानन्दमयि,

श्रीचक्र प्रथमावरणदेवताः -३२ अणिमासिद्धे, लघिमासिद्धे, गरिमासिद्धे, महिमासिद्धे, ईशित्वसिद्धे, वशित्वसिद्धे, प्राकाम्यसिद्धे, भुक्तिसिद्धे, इच्छासिद्धे, प्राप्तिसिद्धे, सर्वकामसिद्धे, ब्राह्मि, माहेश्वरि, कौमारि, वैष्णवि, वाराहि, माहेन्द्रि, चामुण्डे, महालक्ष्मि, सर्वसङ्क्षोभिणि, सर्वविद्राविणि, सर्वाकर्षिणि, सर्ववशङ्करि, सर्वोन्मादिनि, सर्वमहाङ्कुशे, सर्वखेचरि, सर्वबीजे, सर्वयोने, सर्वत्रिखण्डे, त्रैलोक्यमोहन चक्रस्वामिनि, प्रकटयोगिनि,

श्रीचक्र द्वितीयावरणदेवताः -१८ कामाकर्षिणि, बुद्ध्याकर्षिणि, अहंकाराकर्षिणि, शब्दाकर्षिणि, स्पर्शाकर्षिणि, रूपाकर्षिणि, रसाकर्षिणि, गन्धाकर्षिणि, चित्ताकर्षिणि, धैर्याकर्षिणि, स्मृत्याकर्षिणि, नामाकर्षिणि, बीजाकर्षिणि, आत्माकर्षिणि, अमृताकर्षिणि, शरीराकर्षिणि, सर्वाशापरिपूरकचक्रस्वामिनि, गुप्तयोगिनि,

श्रीचक्र तृतीयावरणदेवताः -१० अनङ्गकुसुमे, अनङ्गमेखले, अनङ्गमदने, अनङ्गमदनातुरे, अनङ्गरेखे, अनङ्गवेगिनि, अनङ्गाङ्कुशे, अनङ्गमालिनि, सर्वसङ्क्षोभणचक्रस्वामिनि, गुप्ततरयोगिनि,

श्रीचक्र चतुर्थावरणदेवताः -१६ सर्वसङ्क्षोभिणि, सर्वविद्राविनि, सर्वाकर्षिणि, सर्वह्लादिनि, सर्वसम्मोहिनि, सर्वस्तम्भिनि, सर्वजृम्भिणि, सर्ववशङ्करि, सर्वरञ्जनि, सर्वोन्मादिनि, सर्वार्थसाधिके, सर्वसम्पत्तिपूरिणि, सर्वमन्त्रमयि, सर्वद्वन्द्वक्षयङ्करि, सर्वसौभाग्यदायकचक्रस्वामिनि, सम्प्रदाययोगिनि,

श्रीचक्र पञ्चमावरणदेवताः -१२ सर्वसिद्धिप्रदे, सर्वसम्पत्प्रदे, सर्वप्रियङ्करि, सर्वमङ्गलकारिणि, सर्वकामप्रदे, सर्वदुःखविमोचनि, सर्वमृत्युप्रशमनि, सर्वविघ्ननिवारिणि, सर्वाङ्गसुन्दरि, सर्वसौभाग्यदायिनि, सर्वार्थसाधकचक्रस्वामिनि, कुलोत्तीर्णयोगिनि,

श्रीचक्र षष्ठावरणदेवताः -१२ सर्वज्ञे, सर्वशक्ते, सर्वैश्वर्यप्रदायिनि, सर्वज्ञानमयि, सर्वव्याधिविनाशिनि, सर्वाधारस्वरूपे, सर्वपापहरे, सर्वानन्दमयी, सर्वरक्षास्वरूपिणि, सर्वेप्सितफलप्रदे, सर्वरक्षाकरचक्रस्वामिनि, निगर्भयोगिनि,

श्रीचक्र सप्तमावरणदेवताः -१० वशिनि, कामेश्वरि, मोदिनि, विमले, अरुणे, जयिनि, सर्वेश्वरि, कौलिनि, सर्वरोगहरचक्रस्वामिनि, रहस्ययोगिनि,

श्रीचक्र अष्टमावरणदेवताः -९ बाणिनि, चापिनि, पाशिनि, अङ्कुशिनि, महाकामेश्वरि, महावज्रेश्वरि, महाभगमालिनि, सर्वसिद्धिप्रदचक्रस्वामिनि, अतिरहस्ययोगिनि,

श्रीचक्र नवमावरणदेवताः -३ श्री श्रीमहाभट्टारिके, सर्वानन्दमयचक्रस्वामिनि, परापरातिरहस्ययोगिनि,

नवचक्रेश्वरी नामानि -९ त्रिपुरे, त्रिपुरेशि, त्रिपुरसुन्दरि, त्रिपुरवासिनि, त्रिपुराश्रीः, त्रिपुरमालिनि, त्रिपुरासिद्धे, त्रिपुराम्ब, महात्रिपुरसुन्दरि,

श्रीदेवी विशेषणानि - नमस्कारनवाक्षरीच -९ महामहेश्वरि, महामहाराज्ञि, महामहाशक्ते, महामहागुप्ते, महामहाज्ञप्ते, महामहानन्दे, महामहास्कन्धे, महामहाशये, महामहा श्रीचक्रनगरसाम्राज्ञि, नमस्ते नमस्ते नमस्ते नमः ।

फलश्रुतिः एषा विद्या महासिद्धिदायिनी स्मृतिमात्रतः । अग्निवातमहाक्षोभे राजाराष्ट्रस्य विप्लवे ॥

लुण्ठने तस्करभये सङ्ग्रामे सलिलप्लवे । समुद्रयानविक्षोभे भूतप्रेतादिके भये ॥

अपस्मारज्वरव्याधिमृत्युक्षामादिजे भये । शाकिनी पूतनायक्षरक्षःकूष्माण्डजे भये ॥

मित्रभेदे ग्रहभये व्यसनेष्वाभिचारिके । अन्येष्वपि च दोषेषु मालामन्त्रं स्मरेन्नरः ॥

सर्वोपद्रवनिर्मुक्तस्साक्षाच्छिवमयोभवेत् । आपत्काले नित्यपूजां विस्तारात्कर्तुमारभेत् ॥

एकवारं जपध्यानं सर्वपूजाफलं लभेत् । नवावर्णदेवीनां ललिताया महौजसः ॥

एकत्र गणनारूपो वेदवेदाङ्गगोचरः । सर्वागमरहस्यार्थः स्मरणात्पापनाशिनी ॥

ललिताया महेशान्या माला विद्या महीयसि । नरवश्यं नरेन्द्राणां वश्यं नारीवशङ्करम् ॥

अणिमादिगुणैश्वर्यं रञ्जनं पापभञ्जनम् । तत्तदावरणस्थायि देवतावृन्दमन्त्रकम् ॥

मालामन्त्रं परं गुह्यां परं धामप्रकीर्तितम् । शक्तिमाला पञ्चधा स्याच्छिवमाला च तादृशी ॥

तस्माद्गोप्यतराद्गोप्यं रहस्यं भुक्तिमुक्तिदम् ॥

इति श्रीवामकेश्वरतन्त्रे उमामहेश्वरसंवादे देवीखड्गमालास्तोत्ररत्नं समाप्तम् ।