Vivekachudamani: Unterschied zwischen den Versionen

Aus Yogawiki
(Weiterleitung nach Viveka Chudamani erstellt)
 
(9 dazwischenliegende Versionen von 2 Benutzern werden nicht angezeigt)
Zeile 1: Zeile 1:
'''Vivekachudamani''' ([[Sanskrit]]: विवेकचूडामणि vivekacūḍāmaṇi) das "Kleinod der Unterscheidungskraft": Hauptwerk von [[Shankaracharya]]
#Weiterleitung [[Viveka Chudamani]]
 
==Text Viveka Chudamani Roman Script Römische Schrit IAST Transkription==
 
Hier der vollständige Text des Viveka Chudamani von Shankaracharya in römischer Schrift (Roman Script) in der wissenschaftlichen Transkription mit diakritischen Zeichen, der IAST Transkription:
 
sarvavedāntasiddhāntagocaraṁ tam agocaram
:govindaṁ paramānandaṁ sadguruṁ praṇatosmy aham. 1
:
:jantūnāṁ narajanma durlabham ataḥ puṁstvaṁ tato vipratā
:tasmād vaidikadharmamārgaparatā vidvattvam asmāt param
:ātmānātmavivecanaṁ svanubhavo brahmātmanā saṁsthitiḥ
:muktir no śatajanmakoṭisukritaiḥ puṇyair vinā labhyate. 2
:
:durlabhaṁ trayam evaitad devānugrahahetukam
:manuśhyatvaṁ mumukśhutvaṁ mahāpuruśhasaṁśrayaḥ. 3
:
:labdhvā kathaṁcin narajanma durlabhaṁ
:tatrāpi puṁstvaṁ śrutipāradarśanam
:yas tvātmamuktau na yateta mūḍhadhīḥ
:sa hyātmahā svaṁ vinihanty asadgrahāt. 4
:
:itaḥ ko nv asti mūḍhātmā yas tu svārthe pramādyati
:durlabhaṁ mānuśhaṁ dehaṁ prāpya tatrāpi pauruśham. 5
:
:vadantu śāstrāṇi yajantu devān
:kurvantu karmāṇi bhajantu devatāḥ
:ātmaikyabodhena vināpi muktiḥ
:na sidhyati brahmaśatāntarepi. 6
:
:amritatvasya nāśāsti vittenety eva hi śrutiḥ
:bravīti karmaṇo mukter ahetutvaṁ sphuṭaṁ yataḥ. 7
:
:ato vimuktyai prayatet vidvān
:saṁnyastabāhyārthasukhasprihaḥ san
:santaṁ mahāntaṁ samupetya deśikaṁ
:tenopadiśhṭārthasamāhitātmā. 8
:
:uddhared ātmanātmānaṁ magnaṁ saṁsāravāridhau
:yogārūḍhatvam āsādya samyagdarśananiśhṭhayā. 9
:
:saṁnyasya sarvakarmāṇi bhavabandhavimuktaye
:yatyatāṁ paṇḍitair dhīrair ātmābhyāsa upasthitaiḥ. 10
:
:cittasya śuddhaye karma na tu vastūpalabdhaye
:vastusiddhir vicāreṇa na kiṁcit karmakoṭibhiḥ. 11
:
:samyagvicārataḥ siddhā rajjutattvāvadhāraṇā
:bhrāntoditamahāsarpabhayaduḥkhavināśinī. 12
:
:arthasya niścayo driśhṭo vicāreṇa hitoktitaḥ
:na snānena na dānena prāṇāyamaśatena vā. 13
:
:adhikāriṇam āśāste phalasiddhir viśeśhataḥ
:upāyā deśakālādyāḥ santy asmin sahakāriṇaḥ. 14
:
:ato vicāraḥ kartavyo jijñāsor ātmavastunaḥ
:samāsādya dayāsindhuṁ guruṁ brahmavid uttamam. 15
:
:medhāvī puruśho vidvān uhāpohavicakśhaṇaḥ
:adhikāryātmavidyāyā muktalakśhaṇalakśhitaḥ. 16
:
:vivekino viraktasya śamādiguṇaśālinaḥ
:mumukśhor eva hi brahmajijñāsāyogyatā matā. 17
:
:sādhanāny atra catvāri kathitāni manīśhibhiḥ
:yeśhu satsv eva sanniśhṭhā yad abhāve na sidhyati. 18
:
:ādau nityānityavastuvivekaḥ parigaṇyate
:ihāmutraphalabhogavirāgas tad anantaram
:
:śamādiśhaṭkasampattir mumukśhutvam iti sphuṭam. 19
:brahma satyaṁ jagan mithyety evaṁrūpo viniścayaḥ
:
:soyaṁ nityānityavastuvivekaḥ samudāhritaḥ. 20
:tad vairāgyaṁ jihāsā yā darśanaśravaṇādibhiḥ
:
:dehādibrahmaparyante hyanitye bhogavastuni. 21
:virajya viśhayavrātād dośhadriśhṭyā muhur muhuḥ
:
:svalakśhye niyatāvasthā manasaḥ śama ucyate. 22
:viśhayebhyaḥ parāvartya sthāpanaṁ svasvagolake
:ubhayeśhām indriyāṇāṁ sa damaḥ parikīrtitaḥ
:
:bāhyānālambanaṁ vritter eśhoparatir uttamā. 23
:sahanaṁ sarvaduḥkhānām apratīkārapūrvakam
:
:cintāvilāparahitaṁ sā titikśhā nigadyate. 24
:śāstrasya guruvākyasya satyabuddhyavadhāraṇam
:
:sā śraddhā kathitā sadbhiryayā vastūpalabhyate. 25
:sarvadā sthāpanaṁ buddheḥ śuddhe brahmaṇi sarvadā
:
:tat samādhānam ity uktaṁ na tu cittasya lālanam. 26
:ahaṁkārādidehāntān bandhān ajñānakalpitān
:
:svasvarūpāvabodhena moktum icchā mumukśhutā. 27
:mandamadhyamarūpāpi vairāgyeṇa śamādinā
:
:prasādena guroḥ seyaṁ pravriddhā sūyate phalam. 28
:vairāgyaṁ ca mumukśhutvaṁ tīvraṁ yasya tu vidyate
:
:tasmin nevārthavantaḥ syuḥ phalavantaḥ śamādayaḥ. 29
:etayor mandatā yatra viraktatvamumukśhayoḥ
:
:marau salīlavat tatra śamāder bhānamātratā. 30
:mokśhakāraṇasāmagryāṁ bhaktir eva garīyasī
:svasvarūpānusandhānaṁ bhaktir ity abhidhīyate. 31
:
:svātmatattvānusandhānaṁ bhaktir ity apare jaguḥ
:uktasādhanasaṁpannas tattvajijñāsur ātmanaḥ
:upasīded guruṁ prājñyaṁ yasmād bandhavimokśhaṇam. 32
:
:śrotriyovrijinokāmahato yo brahmavittamaḥ
:brahmaṇy uparataḥ śānto nirindhana ivānalaḥ
:ahetukadayāsindhur bandhur ānamatāṁ satām. 33
:
:tam ārādhya guruṁ bhaktyā prahvapraśrayasevanaiḥ
:prasannaṁ tam anuprāpya pricchej jñātavyam ātmanaḥ. 34
:
:svāmin namaste natalokabandho
:kāruṇyasindho patitaṁ bhavābdhau
:mām uddharātmīyakaṭākśhadriśhṭyā
:
:rijvyātikāruṇyasudhābhivriśhṭyā. 35
:durvārasaṁsāradavāgnitaptaṁ
:dodhūyamānaṁ duradriśhṭavātaiḥ
:bhītaṁ prapannaṁ paripāhi mrityoḥ
:śaraṇyam anyad yad ahaṁ na jāne. 36
:
:śāntā mahānto nivasanti santo
:vasantaval lokahitaṁ carantaḥ
:tīrṇāḥ svayaṁ bhīmabhavārṇavaṁ janān
:ahetunānyān api tārayantaḥ. 37
:
:ayaṁ svabhāvaḥ svata eva yatpara
:śramāpanodapravaṇaṁ mahātmanām
:sudhāṁ śureśha svayam arkakarkaśa
:prabhābhitaptām avati kśhitiṁ kila. 38
:
:brahmānandarasānubhūtikalitaiḥ pūrtaiḥ suśītair yutaiḥ
:yuśhmad vākkalaśoj jhitaiḥ śrutisukhair vākyāmritaiḥ secaya
:saṁtaptaṁ bhavatāpadāvadahanajvālābhir enaṁ prabho
:dhanyāste bhavadīkśhaṇakśhaṇagateḥ pātrīkritāḥ svīkritāḥ. 39
:
:kathaṁ tareyaṁ bhavasindhum etaṁ
:kā vā gatir me katamosty upāyaḥ
:jāne na ki�cit kripayāva māṁ prabho
:
:saṁsāraduḥkhakśhatim ātanuśhva. 40
:tathā vadantaṁ śaraṇāgataṁ svaṁ
:saṁsāradāvānalatāpataptam
:nirīkśhya kāruṇyarasārdradriśhṭyā
:
:dadyādabhītiṁ sahasā mahātmā. 41
:vidvān sa tasmā upasattim īyuśhe
:mumukśhave sādhu yathoktakāriṇe
:praśāntacittāya śamānvitāya
:
:tattvopadeśaṁ kripayaiva kuryāt. 42
:śrīgurur uvāca
:mā bhaiśhṭa vidvaṁ stava nāsty apāyaḥ
:saṁsārasindhos taraṇestyupāyaḥ
:yenaiva yātā yatayosya pāraṁ
:tam eva mārgaṁ tava nirdiśāmi. 43
:
:asty upāyo mahān kaścit saṁsārabhayanāśanaḥ
:tena tīrtvā bhavāmbhodhiṁ paramānandam āpsyasi. 44
:
:vedāntārthavicāreṇa jāyate jñānam uttamam
:tenātyantikasaṁsāraduḥkhanāśo bhavaty anu. 45
:
:śraddhābhaktidhyānayogān mumukśhoḥ
:mukter hetūn vakti sākśhāc chruter gīḥ
:yo vā eteśhv eva tiśhṭhaty amuśhya
:mokśhovidyākalpitād dehabandhāt. 46
:
:ajñānayogāt paramātmanas tava
:hy anātmabandhas tata eva saṁsritiḥ
:tayor vivekoditabodhavahniḥ
:ajñānakāryaṁ pradahet samūlam. 47
:
:śiśhya uvāca
:kripayā śrūyatāṁ svāmin praśnoyaṁ kriyate mayā
:yad uttaram ahaṁ śrutvā kritārthaḥ syāṁ bhavanmukhāt. 48
:
:ko nāma bandhaḥ katham eśha āgataḥ
:kathaṁ pratiśhṭhāsya kathaṁ vimokśhaḥ
:kosāvanātmā paramaḥ ka ātmā
:tayor vivekaḥ katham etad ucyatām. 49
:
:śrīgurur uvāca
:dhanyosi kritakrityosi pāvita te kulaṁ tvayā
:yad avidyābandhamuktyā brahmībhavitum icchasi. 50
:
:riṇamocanakartāraḥ pituḥ santi sutādayaḥ
:bandhamocanakartā tu svasmād anyo na kaścana. 51
:
:mastakanyastabhārāder duḥkham anyair nivāryate
:kśhudhādikritaduḥkhaṁ tu vinā svena na kenacit. 52
:
:pathyamauśhadhasevā ca kriyate yena rogiṇā
:ārogyasiddhir driśhṭāsya nānyānuśhṭhitakarmaṇā. 53
:
:vastusvarūpaṁ sphuṭabodhacakśhuśhā
:svenaiva vedyaṁ na tu paṇḍitena
:candrasvarūpaṁ nijacakśhuśhaiva
:jñātavyam anyair avagamyate kim. 54
:
:avidyākāmakarmādipāśabandhaṁ vimocitum
:kaḥ śaknuyād vinātmānaṁ kalpakoṭiśatair api. 55
:
:na yogena na sāṁkhyena karmaṇā no na vidyayā
:brahmātmaikatvabodhena mokśhaḥ sidhyati nānyathā. 56
:
:vīṇāyā rūpasaundaryaṁ tantrīvādanasauśhṭhavam
:prajāra�janamātraṁ tan na sāmrājyāya kalpate. 57
:
:vāgvaikharī śabdajharī śāstravyākhyān akauśalam
:vaiduśhyaṁ viduśhāṁ tadvad bhuktaye na tu muktaye. 58
:
:avijñāte pare tattve śāstrādhītis tu niśhphalā
:vijñātepi pare tattve śāstrādhītis tu niśhphalā. 59
:
:śabdajālaṁ mahāraṇyaṁ cittabhramaṇakāraṇam
:ataḥ prayatnāj jñātavyaṁ tattvajñais tattvam ātmanaḥ. 60
:
:ajñānasarpadaśhṭasya brahmajñānauśhadhaṁ vinā
:kimu vedaiś ca śāstraiś ca kimu mantraiḥ kim auśhadhaiḥ. 61
:
:na gacchati vinā pānaṁ vyādhir auśhadhaśabdataḥ
:vināparokśhānubhavaṁ brahmaśabdair na mucyate. 62
:
:akritvā driśyavilayam ajñātvā tattvam ātmanaḥ
:brahmaśabdaiḥ kuto muktir uktimātraphalair nriṇām. 63
:
:akritvā śatrusaṁhāram agatvākhilabhūśriyam
:rājāham iti śabdān no rājā bhavitum arhati. 64
:
:āptoktiṁ khananaṁ tathopariśilādyutkarśhaṇaṁ svīkritiṁ
:nikśhepaḥ samapekśhate na hi bahiḥ śabdais tu nirgacchati
:tadvad brahmavid opadeśamananadhyānādibhir labhyate
:māyākāryatirohitaṁ svam amalaṁ tattvaṁ na duryuktibhiḥ. 65
:
:tasmāt sarvaprayatnena bhavabandhavimuktaye
:svair eva yatnaḥ kartavyo rogādāv iva paṇḍitaiḥ. 66
:
:yas tvayādya kritaḥ praśno varīyā� chāstravin mataḥ
:sūtraprāyo nigūḍhārtho jñātavyaś ca mumukśhubhiḥ. 67
:
:śriṇuśhvāvahito vidvan yan mayā samudīryate
:tad etac chravaṇāt sadyo bhavabandhād vimokśhyase. 68
:
:mokśhasya hetuḥ prathamo nigadyate
:vairāgyam atyantam anityavastuśhu
:tataḥ śamaś cāpi damas titikśhā
:nyāsaḥ prasaktākhilakarmaṇāṁ bhriśam. 69
:
:tataḥ śritis tanmananaṁ satattva
:dhyānaṁ ciraṁ nityanirantaraṁ muneḥ
:tatovikalpaṁ parametya vidvān
:ihaiva nirvāṇasukhaṁ samricchati. 70
:
:yad boddhavyaṁ tavedānīmātmānātmavivecanam
:tad ucyate mayā samyak śrutvātmany avadhāraya. 71
:
:majjāsthimedaḥpalaraktacarma
:tvagāhvayair dhātubhir ebhir anvitam
:pādoruvakśhobhujapriśhṭham astakaiḥ
:aṅgair upāṅgair upayuktam etat. 72
:
:ahaṁ mameti prathitaṁ śarīraṁ
:mohāspadaṁ sthūlam itīryate budhaiḥ
:nabhonabhasvaddahanāmbubhūmayaḥ
:sūkśhmāṇi bhūtāni bhavanti tāni. 73
:
:parasparāṁśair militāni bhūtvā
:sthūlāni ca sthūlaśarīrahetavaḥ
:mātrāstadīyā viśhayā bhavanti
:śabdādayaḥ pa�ca sukhāya bhoktuḥ. 74
:paraspar'āṁśair militāni bhūtvā
:sthūlāni ca sthūlaśarīrahetavaḥ
:mātrāstadīyā viśhayā bhavanti
:śabd'ādayaḥ pa�ca sukhāya bhoktuḥ .. 74
:
:ya eśhu mūḍhā viśhayeśhu baddhā
:rāgor upāśena sudurdamena
:āyānti niryānty adha ūrdhvam uccaiḥ
:
:śabdādibhiḥ pa�cabhir eva pa�ca
:pa�catvam āpuḥ svaguṇena baddhāḥ
:kuraṅgamātaṅgapataṅgamīna
:bhriṅgā naraḥ pa�cabhir a�citaḥ kim. 76
:
:dośheṇa tīvro viśhayaḥ kriśhṇasarpaviśhād api
:viśhaṁ nihanti bhoktāraṁ draśhṭāraṁ cakśhuśhāpyayam. 77
:
:viśhayāśāmahāpāśādyo vimuktaḥ sudustyajāt
:sa eva kalpate muktyai nānyaḥ śhaṭśāstravedy api. 78
:
:āpātavairāgyavato mumukśhūn
:bhavābdhi pāraṁ pratiyātum udyatān
:āśāgraho majjayatentarāle
:nigrihya kaṇṭhe vinivartya vegāt. 79
:
:viśhayākhyagraho yena suvirakty asinā hataḥ
:sa gacchati bhavām bhodheḥ pāraṁ pratyūhavarjitaḥ. 80
:
:viśhamaviśhayamārgair gacchatonacchabuddheḥ
:pratipadam abhiyāto mrityur apy eśha viddhi
:hitasujanagurūktyā gacchataḥ svasya yuktyā
:prabhavati phalasiddhiḥ satyam ity eva viddhi. 81
:
:mokśhasya kāṁkśhā yadi vai tavāsti
:tyajātidūrād viśhayān viśhaṁ yathā
:pīyūśhavat tośhadayākśhamārjava
:praśāntidāntīr bhaja nityam ādarāt. 82
:
:anukśhaṇaṁ yatparihritya krityaṁ
:anādyavidyākritabandhamokśhaṇam
:dehaḥ parārthoyam amuśhya pośhaṇe
:yaḥ sajjate sa svam anena hanti. 83
:
:śarīrapośhaṇārthī san ya ātmānaṁ didrikśhati
:grāhaṁ dārudhiyā dhritvā nadi tartuṁ sa gacchati. 84
:
:moha eva mahāmrityur mumukśhor vapurādiśhu
:moho vinirjito yena sa muktipadam arhati. 85
:
:mohaṁ jahi mahāmrityuṁ dehadārasutādiśhu
:yaṁ jitvā munayo yānti tad viśhṇoḥ paramaṁ padam. 86
:
:tvaṅmāṁsarudhirasnāyumedomajjāsthisaṁkulam
:pūrṇaṁ mūtrapurīśhābhyāṁ sthūlaṁ nindyam idaṁ vapuḥ. 87
:
:pa�cīkritebhyo bhūtebhyaḥ sthūlebhyaḥ pūrvakarmaṇā
:samutpannam idaṁ sthūlaṁ bhogāyatanam ātmanaḥ
:avasthā jāgaras tasya sthūlārthānubhavo yataḥ. 88
:
:bāhyendriyaiḥ sthūlapadārthasevāṁ
:srakcandanastryādivicitrarūpām
:karoti jīvaḥ svayam etad ātmanā
:tasmāt praśastir vapuśhosya jāgare. 89
:
:sarvāpi bāhyasaṁsāraḥ puruśhasya yad āśrayaḥ
:viddhi deham idaṁ sthūlaṁ grihavad grihamedhinaḥ. 90
:
:sthūlasya sambhavajarāmaraṇāni dharmāḥ
:sthaulyādayo bahuvidhāḥ śiśutādyavasthāḥ
:varṇāśramādiniyamā bahudhāmayāḥ syuḥ
:pūjāvamānabahumānamukhā viśeśhāḥ. 91
:
:buddhīndriyāṇi śravaṇaṁ tvagakśhi
:ghrāṇaṁ ca jihvā viśhayāvabodhanāt
:vākpāṇipādā gudam apy upasthaḥ
:karmendriyāṇi pravaṇena karmasu. 92
:
:nigadyatentaḥkaraṇaṁ manodhīḥ
:ahaṁkritiś cittam iti svavrittibhiḥ
:manas tu saṁkalpavikalpanādibhiḥ
:buddhiḥ padārthādhyavasāyadharmataḥ. 93
:
:atrābhimānād aham ity ahaṁkritiḥ
:svārthānusandhānaguṇena cittam. 94
:
:prāṇāpānavyānodānasamānā bhavaty asau prāṇaḥ
:svayam eva vrittibhedād vikritibhedāt suvarṇasalilādivat. 95
:
:vāgādi pa�ca śravaṇādi pa�ca
:prāṇādi pa�cābhramukhāni pa�ca
:buddhyādy avidyāpi ca kāmakarmaṇī
:puryaśhṭakaṁ sūkśhmaśarīram āhuḥ. 96
:
:idaṁ śarīraṁ śriṇu sūkśhmasaṁjñitaṁ
:liṅgaṁ tv apa�cīkritasambhavam
:savāsanaṁ karmaphalānubhāvakaṁ
:svājñānatonādir upādhir ātmanaḥ. 97
:
:svapno bhavaty asya vibhaktyavasthā
:svamātraśeśheṇa vibhāti yatra
:svapne tu buddhiḥ svayam eva jāgrat
:kālīnanānāvidhavāsanābhiḥ. 98
:
:kartrādibhāvaṁ pratipadya rājate
:yatra svayaṁ bhāti hy ayaṁ parātmā
:dhīmātrakopādhir aśeśhasākśhī
:na lipyate tat kritakarmaleśaiḥ
:yasmād asaṅgas tata eva karmabhiḥ
:na lipyate ki�cid upādhinā kritaiḥ. 99
:
:sarvavyāpritikaraṇaṁ liṅgam idaṁ syāccidātmanaḥ puṁsaḥ
:vāsyādikam iva takśhṇastenaivātmā bhavaty asaṅgoyam. 100
:
:andhatvamandatvapaṭutvadharmāḥ
:sauguṇyavaiguṇyavaśāddhi cakśhuśhaḥ
:bādhiryamūkatvamukhās tathaiva
:śrotrādidharmā na tu vettur ātmanaḥ. 101
:
:ucchvāsaniḥśvāsavijrimbhaṇakśhut
:prasyandanādyutkramaṇādikāḥ kriyāḥ
:prāṇādikarmāṇi vadanti tajjñāḥ
:prāṇasya dharmāvaśanāpipāse. 102
:
:antaḥkaraṇam eteśhu cakśhurādiśhu varśhmaṇi
:aham ity abhimānena tiśhṭhaty ābhāsatejasā. 103
:
:ahaṁkāraḥ sa vijñeyaḥ kartā bhoktābhimāny ayam
:sattvādiguṇayogena cāvasthātrayam aśnute. 104
:
:viśhayāṇām ānukūlye sukhī duḥkhī viparyaye
:sukhaṁ duḥkhaṁ ca taddharmaḥ sadānandasya nātmanaḥ. 105
:
:ātmārthatvena hi preyān viśhayo na svataḥ priyaḥ
:svata eva hi sarveśhām ātmā priyatamo yataḥ
:tata ātmā sadānando nāsya duḥkhaṁ kadācana. 106
:
:yat suśhuptau nirviśhaya ātmānandonubhūyate
:śrutiḥ pratyakśham aitihyam anumānaṁ ca jāgrati. 107
:
:avyaktanāmnī parameśaśaktiḥ
:anādyavidyā triguṇātmikā parā
:kāry numeyā sudhiyaiva māyā
:yayā jagat sarvam idaṁ prasūyate. 108
:
:san nāpy asan nāpy ubhayātmikā no
:bhinnāpy abhinnāpy ubhayātmikā no
:sāṅgāpy anaṅgā hy ubhayātmikā no
:mahādbhutānirvacanīyarūpā. 109
:
:śuddhādvayabrahmavibhodhanāśyā
:sarpabhramo rajjuvivekato yathā
:rajastamaḥsattvam iti prasiddhā
:guṇāstadīyāḥ prathitaiḥ svakāryaiḥ. 110
:
:vikśhepaśaktī rajasaḥ kriyātmikā
:yataḥ pravrittiḥ prasritā purāṇī
:rāgādayosyāḥ prabhavanti nityaṁ
:duḥkhādayo ye manaso vikārāḥ. 111
:
:kāmaḥ krodho lobhadambhādy asūyā
:ahaṁkārerśhyāmatsarādyās tu ghorāḥ
:dharmā ete rājasāḥ pumpravrittiḥ
:yasmād eśhā tadrajo bandhahetuḥ. 112
:
:eśhāvritir nāma tamoguṇasya
:śaktir mayā vastvavabhāsatenyathā
:saiśhā nidānaṁ puruśhasya saṁsriteḥ
:vikśhepaśakteḥ pravaṇasya hetuḥ. 113
:
:prajñāvān api paṇḍitopi caturopy atyantasūkśhmātmadrig
:vyālīḍhas tamasā na vetti bahudhā saṁbodhitopi sphuṭam
:bhrāntyāropitam eva sādhu kalayaty ālambate tadguṇān
:hantāsau prabalā durantatamasaḥ śaktir mahatyāvritiḥ. 114
:
:abhāvanā vā viparītabhāvanā
:asaṁbhāvanā vipratipattir asyāḥ
:saṁsargayuktaṁ na vimu�cati dhruvaṁ
:vikśhepaśaktiḥ kśhapayaty ajasram. 115
:
:ajñānamālasya jaḍatvanidrā
:pramādam ūḍhatvamukhās tamoguṇāḥ
:etaiḥ prayukto na hi vetti kiṁcit
:nidrāluvat stambhavad eva tiśhṭhati. 116
:
:sattvaṁ viśuddhaṁ jalavat tathāpi
:tābhyāṁ militvā saraṇāya kalpate
:yatrātmabimbaḥ pratibimbitaḥ san
:prakāśayaty arka ivākhilaṁ jaḍam. 117
:
:miśrasya sattvasya bhavanti dharmāḥ
:tvam ānitādyā niyamā yamādyāḥ
:śraddhā ca bhaktiś ca mumukśhatā ca
:daivī ca sampattir asannivrittiḥ. 118
:
:viśuddhasattvasya guṇāḥ prasādaḥ
:svātmānubhūtiḥ paramā praśāntiḥ
:triptiḥ praharśhaḥ paramātmaniśhṭhā
:yayā sadānandarasaṁ samricchati. 119
:
:avyaktam etat triguṇair niruktaṁ
:tatkāraṇaṁ nāma śarīram ātmanaḥ
:suśhuptir etasya vibhaktyavasthā
:pralīnasarvendriyabuddhivrittiḥ. 120
:
:sarvaprakārapramitipraśāntiḥ
:bījātmanāvasthitir eva buddheḥ
:suśhuptir etasya kila pratītiḥ
:kiṁcin na vedmī ti jagatprasiddheḥ. 121
:
:dehendriyaprāṇamanohamādayaḥ
:sarve vikārā viśhayāḥ sukhādayaḥ
:vyomādibhūtāny akhilaṁ na viśvaṁ
:avyaktaparyantam idaṁ hy anātmā. 122
:
:māyā māyākāryaṁ sarvaṁ mahadādidehaparyantam
:asad idam anātmatattvaṁ viddhi tvaṁ marumarīcikākalpam. 123
:
:atha te saṁpravakśhyāmi svarūpaṁ paramātmanaḥ
:yadvijñāya naro bandhān muktaḥ kaivalyam aśnute. 124
:
:asti kaścit svayaṁ nityam ahaṁpratyayalambanaḥ
:avasthātrayasākśhī sanpa�cakośavilakśhaṇaḥ. 125
:
:yo vijānāti sakalaṁ jāgratsvapnasuśhuptiśhu
:buddhitadvrittisadbhāvam abhāvam aham ity ayam. 126
:
:yaḥ paśyati svayaṁ sarvaṁ yaṁ na paśyati kaścana
:yaś cetayati buddhyādi na tad yaṁ cetayaty ayam. 127
:
:yena viśvam idaṁ vyāptaṁ yaṁ na vyāpnoti ki�cana
:abhārūpam idaṁ sarvaṁ yaṁ bhāntyam anubhāty ayam. 128
:
:yasya sannidhimātreṇa dehendriyamanodhiyaḥ
:viśhayeśhu svakīyeśhu vartante preritā iva. 129
:
:ahaṅkārādidehāntā viśhayāś ca sukhādayaḥ
:vedyante ghaṭavad yena nityabodhasvarūpiṇā. 130
:
:eśhontarātmā puruśhaḥ purāṇo
:nirantarākhaṇḍasukhānubhūtiḥ
:sadaikarūpaḥ pratibodhamātro
:yeneśhitā vāgasavaś caranti. 131
:
:atraiva sattvātmani dhīguhāyāṁ
:avyākritākāśa uśatprakāśaḥ
:ākāśa uccai ravivat prakāśate
:svatejasā viśvam idaṁ prakāśayan. 132
:
:jñātā manohaṁkritivikriyāṇāṁ
:dehendriyaprāṇakritakriyāṇām
:ayognivat tān anuvartamāno
:na ceśhṭate no vikaroti ki�cana. 133
:
:na jāyate no mriyate na vardhate
:na kśhīyate no vikaroti nityaḥ
:vilīyamānepi vapuśhy amuśhmin
:na līyate kumbha ivāmbaraṁ svayam. 134
:
:prakritivikritibhinnaḥ śuddhabodhasvabhāvaḥ
:sadasad idam aśeśhaṁ bhāsayan nirviśeśhaḥ
:vilasati paramātmā jāgradādiśhvavasthā
:svaham aham iti sākśhāt sākśhirūpeṇa buddheḥ. 135
:
:niyamitamanasāmuṁ tvaṁ svam ātmānam ātmany
:ayam aham iti sākśhād viddhi buddhiprasādāt
:janimaraṇataraṁgāpārasaṁsārasindhuṁ
:pratara bhava kritārtho brahmarūpeṇa saṁsthaḥ. 136
:
:atrānātmany aham iti matir bandha eśhosya puṁsaḥ
:prāptojñānāj jananamaraṇakleśasaṁpātahetuḥ
:yenaivāyaṁ vapur idam asatsatyam ity ātmabuddhyā
:puśhyaty ukśhaty avati viśhayais tantubhiḥ kośakridvat. 137
:
:atasmiṁstadbuddhiḥ prabhavati vimūḍhasya tamasā
:vivekābhāvād vai sphurati bhujage rajjudhiśhaṇā
:tatonarthavrāto nipatati samādātur adhikaḥ
:tato yosadgrāhaḥ sa hi bhavati bandhaḥ śriṇu sakhe. 138
:
:akhaṇḍanityādvayabodhaśaktyā
:sphurantam ātmānam anantavaibhavam
:samāvriṇoty āvritiśaktir eśhā
:tamomayī rāhur ivārkabimbam. 139
:
:tirobhūte svātmany amalataratejovati pumān
:anātmānaṁ mohād aham iti śarīraṁ kalayati
:tataḥ kāmakrodhaprabhritibhir amuṁ bandhanaguṇaiḥ
:paraṁ vikśhepākhyā rajasa uruśaktir vyathayati. 140
:
:mahāmohagrāhagrasanagalitātmāvagamano
:dhiyo nānāvasthāṁ svayam abhinayaṁs tadguṇatayā
:apāre saṁsare viśhayaviśhapūre jalanidhau
:nimajyonmajyāyaṁ bhramati kumatiḥ kutsitagatiḥ. 141
:
:bhānuprabhāsaṁ janitābhrapaṅktiḥ
:bhānuṁ tirodhāya vijrimbhate yathā
:ātmoditāhaṁkritir ātmatattvaṁ
:tathā tirodhāya vijrimbhate svayam. 142
:
:kavalitadinanārthe durdine sāndrameghaiḥ
:vyathayati himajhaṁjhāvāyur ugro yathaitān
:aviratatamasātmany āvrite mūḍhabuddhiṁ
:kśhapayati bahuduḥkhais tīvravikśhepaśaktiḥ. 143
:
:etābhyām eva śaktibhyāṁ bandhaḥ puṁsaḥ samāgataḥ
:yābhyāṁ vimohito dehaṁ matvātmānaṁ bhramaty ayam. 144
:
:bījaṁ saṁsritibhūmijasya tu tamo dehātmadhīr aṅkuro
:rāgaḥ pallavam ambu karma tu vapuḥ skandhosavaḥ śākhikāḥ
:agrāṇīndriyasaṁhatiś ca viśhayāḥ puśhpāṇi duḥkhaṁ phalaṁ
:nānākarmasamudbhavaṁ bahuvidhaṁ bhoktātra jīvaḥ khagaḥ. 145
:
:ajñānamūloyam anātmabandho
:naisargikonādir ananta īritaḥ
:janmāpyayavyādhijarādiduḥkha
:pravāhapātaṁ janayaty amuśhya. 146
:
:nāstrair na śastrair anilena vahninā
:chettuṁ na śakyo na ca karmakoṭibhiḥ
:vivekavijñānamahāsinā vinā
:dhātuḥ prasādena śitena ma�junā. 147
:
:śrutipramāṇaikamateḥ svadharma
:niśhṭhā tayaivātmaviśuddhir asya
:viśuddhabuddheḥ paramātmavedanaṁ
:tenaiva saṁsārasamūlanāśaḥ. 148
:
:kośair annamayād yaiḥ pa�cabhir ātmā na saṁvrito bhāti
:nijaśaktisamutpannaiḥ śaivālapaṭalair ivāmbu vāpīstham. 149
:
:tac chaivālāpanaye samyak salilaṁ pratīyate śuddham
:triśhṇāsantāpaharaṁ sadyaḥ saukhyapradaṁ paraṁ puṁsaḥ. 150
:
:pa�cānām api kośānām apavāde vibhāty ayaṁ śuddhaḥ
:nityānandaikarasaḥ pratyagrūpaḥ paraḥ svayaṁ jyotiḥ. 151
:
:ātmānātmavivekaḥ kartavyo bandhamuktaye viduśhā
:tenaivānandī bhavati svaṁ vijñāya saccidānandam. 152
:
:mu�jādiśhīkām iva driśyavargāt
:pratya�cam ātmānam asaṅgam akriyam
:vivicya tatra pravilāpya sarvaṁ
:tad ātmanā tiśhṭhati yaḥ sa muktaḥ. 153
:
:dehoyam annabhavanonnamayas tu kośaḥ
:cānnena jīvati vinaśyati tadvihīnaḥ
:tvakcarmamāṁsarudhirāsthipurīśharāśiḥ
:nāyaṁ svayaṁ bhavitum arhati nityaśuddhaḥ. 154
:
:pūrvaṁ janer adhimriter api nāyam asti
:jātakśhaṇaḥ kśhaṇaguṇoniyatasvabhāvaḥ
:naiko jaḍaś ca ghaṭavat paridriśyamānaḥ
:svātmā kathaṁ bhavati bhāvavikāravettā. 155
:
:pāṇipādādimāndeho nātmā vyaṅgepi jīvanāt
:tattacchakter anāśāc ca na niyamyo niyāmakaḥ. 156
:
:dehataddharmatatkarmatadavasthādisākśhiṇaḥ
:sata eva svataḥ siddhaṁ tadvailakśhaṇyam ātmanaḥ. 157
:
:śalyarāśir māṁsalipto malapūrṇotikaśmalaḥ
:kathaṁ bhaved ayaṁ vettā svayam etad vilakśhaṇaḥ. 158
:
:tvaṅmāṁsamedosthipurīśharāśāv
:ahaṁ matiṁ mūḍhajanaḥ karoti
:vilakśhaṇaṁ vetti vicāraśīlo
:nijasvarūpaṁ paramārthabhūtam. 159
:
:dehoham ity eva jaḍasya buddhiḥ
:dehe ca jīve viduśhas tv ahaṁdhīḥ
:vivekavijñānavato mahātmano
:brahmāham ity eva matiḥ sadātmani. 160
:
:atrātmabuddhiṁ tyaja mūḍhabuddhe
:tvaṅmāṁsamedosthipurīśharāśau
:sarvātmani brahmaṇi nirvikalpe
:kuruśhva śāntiṁ paramāṁ bhajasva. 161
:
:dehendriyādāv asati bhramoditāṁ
:vidvān ahaṁ tāṁ na jahāti yāvat
:tāvan na tasyāsti vimuktivārtāpy
:astv eśha vedāntanayāntadarśī. 162
:
:chāyāśarīre pratibimbagātre
:yat svapnadehe hridi kalpitāṅge
:yathātmabuddhis tava nāsti kācij
:jīvaccharīre ca tathaiva māstu. 163
:
:dehātmadhīr eva nriṇām asaddhiyāṁ
:janmādiduḥkhaprabhavasya bījam
:yatas tatas tvaṁ jahi tāṁ prayatnāt
:tyakte tu citte na punar bhavāśā. 164
:
:karmendriyaiḥ pa�cabhir a�citoyaṁ
:prāṇo bhavet prāṇamayas tu kośaḥ.
:yenātmavān annamayonupūrṇaḥ
:pravartatesau sakalakriyāsu. 165
:
:naivātmāpi prāṇamayo vāyuvikāro
:gantāgantā vāyuvad antarbahireśhaḥ
:yasmāt ki�cit kvāpi na vettīśhṭam aniśhṭaṁ
:svaṁ vānyaṁ vā ki�cana nityaṁ paratantraḥ. 166
:
:jñānendriyāṇi ca manaś ca manomayaḥ syāt
:kośo mamāham iti vastuvikalpahetuḥ
:saṁjñādibhedakalanākalito balīyāṁs
:tatpūrvakośam abhipūrya vijrimbhate yaḥ. 167
:
:pa�cendriyaiḥ pa�cabhir eva hotribhiḥ
:pracīyamāno viśhayājyadhārayā
:jājvalyamāno bahuvāsanendhanaiḥ
:manomayāgnir dahati prapa�cam. 168
:
:na hy asty avidyā manasotiriktā
:mano hy avidyā bhavabandhahetuḥ
:tasmin vinaśhṭe sakalaṁ vinaśhṭaṁ
:vijrimbhitesmin sakalaṁ vijrimbhate. 169
:
:svapnerthaśūnye srijati svaśaktyā
:bhoktrādiviśvaṁ mana eva sarvam
:tathaiva jāgraty api no viśeśhaḥ
:tat sarvam etan manaso vijrimbhaṇam. 170
:
:suśhuptikāle manasi pralīne
:naivāsti ki�cit sakalaprasiddheḥ
:ato manaḥkalpit eva puṁsaḥ
:saṁsāra etasya na vastutosti. 171
:
:vāyunānīyate medhaḥ punas tenaiva nīyate
:manasā kalpyate bandho mokśhas tenaiva kalpyate. 172
:
:dehādisarvaviśhaye parikalpya rāgaṁ
:badhnāti tena puruśhaṁ paśuvad guṇena
:vairasya matra viśhavat suvidhāya paścād
:
:tasmān manaḥ kāraṇam asya jantoḥ
:bandhasya mokśhasya ca vā vidhāne
:bandhasya hetur malinaṁ rajoguṇaiḥ
:mokśhasya śuddhaṁ virajastamaskam. 174
:
:vivekavairāgyaguṇātirekāc
:chuddhatvam āsādya mano vimuktyai
:bhavatyato buddhimato mumukśhoḥ
:tābhyāṁ driḍhābhyāṁ bhavitavyam agre. 175
:
:mano nāma mahāvyāghro viśhayāraṇyabhūmiśhu
:caraty atra na gacchantu sādhavo ye mumukśhavaḥ. 176
:
:manaḥ prasūte viśhayān aśeśhān
:sthūlātmanā sūkśhmatayā ca bhoktuḥ
:śarīravarṇāśramajātibhedān
:guṇakriyāhetuphalāni nityam. 177
:
:asaṁgacidrūpam amuṁ vimohya
:dehendriyaprāṇaguṇair nibaddhya
:ahaṁmameti bhramayaty ajasraṁ
:manaḥ svakrityeśhu phalopabhuktiśhu. 178
:
:adhyāsadośhāt puruśhasya saṁsritiḥ
:adhyāsabandhas tv amunaiva kalpitaḥ
:rajastamodośhavatovivekino
:janmādiduḥkhasya nidānam etat. 179
:
:ataḥ prāhur manovidyāṁ paṇḍitās tattvadarśinaḥ
:yenaiva bhrāmyate viśvaṁ vāyunevābhramaṇḍalam. 180
:
:tanmanaḥśodhanaṁ kāryaṁ prayatnena mumukśhuṇā
:viśuddhe sati caitasmin muktiḥ karaphalāyate. 181
:
:mokśhaikasaktyā viśhayeśhu rāgaṁ
:nirmūlya saṁnyasya ca sarvakarma
:sacchaddhayā yaḥ śravaṇādiniśhṭho
:rajaḥsvabhāvaṁ sa dhunoti buddheḥ. 182
:
:manomayo nāpi bhavet parātmā
:hy ādyantavattvāt pariṇāmibhāvāt
:duḥkhātmakatvād viśhayatvahetoḥ
:draśhṭā hi driśyātmatayā na driśhṭaḥ. 183
:
:buddhir buddhīndriyaiḥ sārdhaṁ savrittiḥ kartrilakśhaṇaḥ
:vijñānamayakośaḥ syāt puṁsaḥ saṁsārakāraṇam. 184
:
:anuvrajac citpratibimbaśaktiḥ
:vijñānasaṁjñaḥ prakriter vikāraḥ
:jñānakriyāvān aham ity ajasraṁ
:dehendriyādiśhv abhimanyate bhriśam. 185
:
:anādikāloyam ahaṁsvabhāvo
:jīvaḥ samastavyavahāravoḍhā
:karoti karmāṇy api pūrvavāsanaḥ
:puṇyāny apuṇyāni ca tatphalāni. 186
:
:bhuṅkte vicitrāsv api yoniśhu vrajan
:nāyāti niryāty adha ūrdhvam eśhaḥ
:asyaiva vijñānamayasya jāgrat
:svapnādyavasthāḥ sukhaduḥkhabhogaḥ. 187
:
:dehādiniśhṭhāśramadharmakarma
:guṇābhimānaḥ satataṁ mameti
:vijñānakośoyam atiprakāśaḥ
:prakriśhṭasānnidhyavaśāt parātmanaḥ
:ato bhavaty eśha upādhir asya
:yad ātmadhīḥ saṁsarati bhrameṇa. 188
:
:yoyaṁ vijñānamayaḥ prāṇeśhu hridi sphuraty ayaṁ jyotiḥ
:kūṭasthaḥ sann ātmā kartā bhoktā bhavaty upādhisthaḥ. 189
:
:svayaṁ paricchedam upetya buddheḥ
:tādātmyadośheṇa paraṁ mriśhātmanaḥ
:sarvātmakaḥ sann api vīkśhate svayaṁ
:svataḥ prithaktvena mrido ghaṭān iva. 190
:
:upādhisambandhavaśāt parātmā
:hy upādhidharmānanubhāti tadguṇaḥ
:ayovikārānavikārivahnivat
:sadaikarūpopi paraḥ svabhāvāt. 191
:
:śiśhya uvāca
:bhrameṇāpy anyathā vāstu jīvabhāvaḥ parātmanaḥ
:tadupādher anāditvān nānāder nāśa iśhyate. 192
:
:atosya jīvabhāvopi nityā bhavati saṁsritiḥ
:na nivarteta tanmokśhaḥ kathaṁ me śrīguro vada. 193
:
:śrīgurur uvāca
:samyak priśhṭaṁ tvayā vidvan sāvadhānena tac chriṇu
:prāmāṇikī na bhavati bhrāntyā mohitakalpanā. 194
:
:bhrāntiṁ vinā tv asaṅgasya niśhkriyasya nirākriteḥ
:na ghaṭet ārthasambandho nabhaso nīlatādivat. 195
:
:svasya draśhṭur nirguṇasyākriyasya
:pratyagbodhānandarūpasya buddheḥ
:bhrāntyā prāpto jīvabhāvo na satyo
:mohāpāye nāsty avastusvabhāvāt. 196
:
:yāvad bhrāntis tāvad evāsya sattā
:mithyājñānoj jrimbhitasya pramādāt
:rajjvāṁ sarpo bhrāntikālīna eva
:
:anāditvam avidyāyāḥ kāryasyāpi tatheśhyate
:utpannāyāṁ tu vidyāyām āvidyakamanādy api. 198
:
:prabodhe svapnavat sarvaṁ sahamūlaṁ vinaśyati
:anādy apīdaṁ no nityaṁ prāgabhāva iva sphuṭam. 199
:
:anāder api vidhvaṁsaḥ prāgabhāvasya vīkśhitaḥ
:yadbuddhyupādhisambandhāt parikalpitam ātmani. 200
:
:jīvatvaṁ na tatonyas tu svarūpeṇa vilakśhaṇaḥ
:sambandhas tv ātmano buddhyā mithyājñānapuraḥsaraḥ. 201
:
:vinivrittir bhavet tasya samyag jñānena nānyathā
:brahmātmaikatvavijñānaṁ samyag jñānaṁ śruter matam. 202
:
:tadātmānātmanoḥ samyag vivekenaiva sidhyati
:tato vivekaḥ kartavyaḥ pratyag ātmasadātmanoḥ. 203
:
:jalaṁ paṁkavad atyantaṁ paṁkāpāye jalaṁ sphuṭam
:yathā bhāti tathātmāpi dośhābhāve sphuṭaprabhaḥ. 204
:
:asannivrittau tu sadātmanā sphuṭaṁ
:pratītir etasya bhavet pratīcaḥ
:tato nirāsaḥ karaṇīya eva
:sadātmanaḥ sādhvahamādivastunaḥ. 205
:
:ato nāyaṁ parātmā syād vijñānamayaśabdabhāk
:vikāritvāj jaḍatvāc ca paricchinnatvahetutaḥ
:driśyatvād vyabhicāritvān nānityo nitya iśhyate. 206
:
:ānandapratibimbacumbitatanur vrittis tamojrimbhitā
:syād ānandamayaḥ priyādiguṇakaḥ sveśhṭārthalābhodayaḥ
:puṇyasyānubhave vibhāti kritināmānandarūpaḥ svayaṁ
:sarvo nandati yatra sādhu tanubhrinmātraḥ prayatnaṁ vinā. 207
:
:ānandamayakośasya suśhuptau sphūrtir utkaṭā
:svapnajāgarayor īśhad iśhṭasaṁdarśanā vinā. 208
:
:naivāyam ānandamayaḥ parātmā
:sopādhikatvāt prakriter vikārāt
:kāryatvahetoḥ sukritakriyāyā
:vikārasaṁghātasamāhitatvāt. 209
:
:pa�cānām api kośānāṁ niśhedhe yuktitaḥ śruteḥ
:tanniśhedhāvadhi sākśhī bodharūpovaśiśhyate. 210
:
:yoyam ātmā svayaṁjyotiḥ pa�cakośavilakśhaṇaḥ
:avasthātrayasākśhī sannirvikāro nira�janaḥ
:sadānandaḥ sa vijñeyaḥ svātmatvena vipaścitā. 211
:
:śiśhya uvāca
:mithyātvena niśhiddheśhu kośeśhv eteśhu pa�casu
:sarvābhāvaṁ vinā ki�cin na paśyāmy atra he guro
:vijñeyaṁ kimu vastv asti svātmanātmavipaścitā. 212
:
:śrīgurur uvāca
:satyamuktaṁ tvayā vidan nipuṇosi vicāraṇe
:ahamādivikārās te tadabhāvoyam apy anu. 213
:
:sarve yenānubhūyante yaḥ svayaṁ nānubhūyate
:tam ātmānaṁ veditāraṁ viddi buddhyā susūkśhmayā. 214
:
:tatsākśhikaṁ bhavet tattad yadyad yenānubhūyate
:kasyāpy ananubhūtārthe sākśhitvaṁ nopayujyate. 215
:
:asau svasākśhiko bhāvo yataḥ svenānubhūyate
:ataḥ paraṁ svayaṁ sākśhāt pratyagātmā na cetaraḥ. 216
:
:jāgrat svapnasuśhuptiśhu sphuṭataraṁ yosau samujjrimbhate
:pratyagrūpatayā sadāham aham ity antaḥ sphuran naikadhā
:nānākāravikārabhāgina imān paśyann ahaṁdhīmukhān
:nityānandacidātmanā sphurati taṁ viddhi svam etaṁ hridi. 217
:
:ghaṭodake bimbitamarkabimbam
:ālokya mūḍho ravim eva manyate
:tathā cidābhāsam upādhisaṁsthaṁ
:bhrāntyāham ity eva jaḍobhimanyate. 218
:
:ghaṭaṁ jalaṁ tadgatamarkabimbaṁ
:vihāya sarvaṁ vinirīkśhyaterkaḥ
:taṭastha etat tritayāvabhāsakaḥ
:svayaṁprakāśo viduśhā yathā tathā. 219
:
:dehaṁ dhiyaṁ citpratibimbam evaṁ
:visrijya buddhau nihitaṁ guhāyām
:draśhṭāram ātmānam akhaṇḍabodhaṁ
:sarvaprakāśaṁ sadasadvilakśhaṇam. 220
:
:nityaṁ vibhuṁ sarvagataṁ susūkśhmaṁ
:antarbahiḥśūnyam ananyam ātmanaḥ
:vijñāya samyaṅ nijarūpam etat
:pumān vipāpmā virajo vimrityuḥ. 221
:
:viśoka ānandaghano vipaścit
:svayaṁ kutaścin na bibheti kaścit
:nānyosti panthā bhavabandhamukteḥ
:vinā svatattvāvagamaṁ mumukśhoḥ. 222
:
:brahmābhinnatvavijñānaṁ bhavamokśhasya kāraṇam
:yenādvitīyam ānandaṁ brahma sampadyate budhaiḥ. 223
:
:brahmabhūtas tu saṁsrityai vidvān nāvartate punaḥ
:vijñātavyam ataḥ samyagbrahmābhinnatvam ātmanaḥ. 224
:
:satyaṁ jñānam anantaṁ brahma viśuddhaṁ paraṁ svataḥ siddham
:nityānandaikarasaṁ pratyagabhinnaṁ nirantaraṁ jayati. 225
:
:sad idaṁ paramādvaitaṁ svasmād anyasya vastunobhāvāt
:na hy anyad asti ki�cit samyak paramārthatattvabodhadaśāyām. 226
:
:yad idaṁ sakalaṁ viśvaṁ nānārūpaṁ pratītam ajñānāt
:tat sarvaṁ brahmaiva pratyastāśeśhabhāvanādośham. 227
:
:mritkāryabhūtopi mrido na bhinnaḥ
:kumbhosti sarvatra tu mritsvarūpāt
:na kumbharūpaṁ prithag asti kumbhaḥ
:kuto mriśhā kalpitanāmamātraḥ. 228
:
:kenāpi mridbhinnatayā svarūpaṁ
:ghaṭasya saṁdarśayituṁ na śakyate
:ato ghaṭaḥ kalpita eva mohāt
:mrideva satyaṁ paramārthabhūtam. 229
:
:sadbrahmakāryaṁ sakalaṁ sad evaṁ
:tanmātram etan na tatonyad asti
:astīti yo vakti na tasya moho
:vinirgato nidritavat prajalpaḥ. 230
:
:brahmaivedaṁ viśvam ity eva vāṇī
:śrautī brūtetharvaniśhṭhā variśhṭhā
:tasmād etad brahmamātraṁ hi viśvaṁ
:nādhiśhṭhānād bhinnatāropitasya. 231
:
:satyaṁ yadi syāj jagad etad ātmano
:na tattvahānir nigamāpramāṇatā
:asaty avāditvam apīśituḥ syād
:naitat trayaṁ sādhu hitaṁ mahātmanām. 232
:
:īśvaro vastutattvajño na cāhaṁ teśhv avasthitaḥ
:na ca matsthāni bhūtānīty evam eva vyacīklripat. 233
:
:yadi satyaṁ bhaved viśvaṁ suśhuptām upalabhyatām
:yan nopalabhyate ki�cid atosatsvapnavan mriśhā. 234
:
:ataḥ prithaṅ nāsti jagat parātmanaḥ
:prithak pratītis tu mriśhā guṇādivat
:āropitasyāsti kim arthavattā
:dhiśhṭhānam ābhāti tathā bhrameṇa. 235
:
:bhrāntasya yadyad bhramataḥ pratītaṁ
:brāhmaiva tattad rajataṁ hi śuktiḥ
:idaṁ tayā brahma sadaiva rūpyate
:tv āropitaṁ brahmaṇi nāmamātram. 236
:
:ataḥ paraṁ brahma sadadvitīyaṁ
:viśuddhavijñānaghanaṁ nira�janam
:prāśāntam ādyantavihīnam akriyaṁ
:nirantarānandarasasvarūpam. 237
:
:nirastamāyākritasarvabhedaṁ
:nityaṁ sukhaṁ niśhkalam aprameyam
:arūpam avyaktam anākhyam avyayaṁ
:jyotiḥ svayaṁ ki�cid idaṁ cakāsti. 238
:
:jñātrijñeyajñānaśūnyam anantaṁ nirvikalpakam
:kevalākhaṇḍacinmātraṁ paraṁ tattvaṁ vidur budhāḥ. 239
:
:aheyam anupādeyaṁ manovācām agocaram
:aprameyam anādyantaṁ brahma pūrṇam ahaṁ mahaḥ. 240
:
:tattvaṁ padābhyām abhidhīyamānayoḥ
:brahmātmanoḥ śodhitayor yadīttham
:śrutyā tayos tattvam asīti samyag
:ekatvam eva pratipādyate muhuḥ. 241
:
:ekyaṁ tayor lakśhitayor na vācyayoḥ
:nigadyatenyonyaviruddhadharmiṇoḥ
:khadyotabhānvor iva rājabhrityayoḥ
:kūpāmburāśyoḥ paramāṇumervoḥ. 242
:
:tayor virodhoyam upādhikalpito
:na vāstavaḥ kaścid upādhir eśhaḥ
:īśasya māyā mahadādikāraṇaṁ
:jīvasya kāryaṁ śriṇu pa�cakośam. 243
:
:etāv upādhī parajīvayos tayoḥ
:samyaṅnirāse na paro na jīvaḥ
:rājyaṁ narendrasya bhaṭasya kheṭakḥ
:tayor apohe na bhaṭo na rājā. 244
:
:athāta ādeśa iti śrutiḥ svayaṁ
:niśhedhati brahmaṇi kalpitaṁ dvayam
:śrutipramāṇānugrihītabodhāt
:tayor nirāsaḥ karaṇīya eva. 245
:
:nedaṁ nedaṁ kalpitatvān na satyaṁ
:rajjudriśhṭavyālavat svapnavac ca
:itthaṁ driśyaṁ sādhuyuktyā vyapohya
:jñeyaḥ paścād ekabhāvastayor yaḥ. 246
:
:tatas tu tau lakśhaṇayā sulakśhyau
:tayor akhaṇḍaikarasatvasiddhaye
:nālaṁ jahatyā na tathājahatyā
:kin tūbhayārthātmikayaiva bhāvyam. 247
:
:sa devadattoyam itīha caikatā
:viruddhadharmāṁśam apāsya kathyate
:yathā tathā tattvam asītivākye
:viruddhadharmān ubhayatra hitvā. 248
:
:saṁlakśhya cinmātratayā sadātmanoḥ
:akhaṇḍabhāvaḥ paricīyate budhaiḥ
:evaṁ mahāvākyaśatena kathyate
:brahmātmanor aikyam akhaṇḍabhāvaḥ. 249
:
:asthūlam ity etad asannirasya
:siddhaṁ svato vyomavad apratarkyam
:ato mriśhāmātram idaṁ pratītaṁ
:jahīhi yat svātmatayā grihītam
:brahmāham ity eva viśuddhabuddhyā
:viddhi svam ātmānam akhaṇḍabodham. 250
:
:mritkāryaṁ sakalaṁ ghaṭādi satataṁ mrinmātram evāhitaṁ
:tadvat sajjanitaṁ sadātmakam idaṁ sanmātram evākhilam
:yasmān nāsti sataḥ paraṁ kim api tatsatyaṁ sa ātmā svayaṁ
:tasmāt tat tvam asi praśāntam amalaṁ brahmādvayaṁ yatparam. 251
:
:nidrākalpitadeśakālaviśhayajñātrādi sarvaṁ yathā
:mithyā tadvad ihāpi jāgrati jagatsvājñānakāryatvataḥ
:yasmād evam idaṁ śarīrakaraṇaprāṇāhamādy apy asat
:tasmāt tat tvam asi praśāntam amalaṁ brahmādvayaṁ yatparam. 252
:
:yatra bhrāntyā kalpita tad viveke
:tattanmātraṁ naiva tasmād vibhinnam
:svapne naśhṭaṁ svapnaviśvaṁ vicitraṁ
:svasmādbhinnaṁ kin nu driśhṭaṁ prabodhe. 253
:
:jātinītikulagotradūragaṁ
:nāmarūpaguṇadośhavarjitam
:deśakālaviśhayātivarti yad
:brahma tat tvam asi bhāvayātmani. 254
:
:yatparaṁ sakalavāgagocaraṁ
:gocaraṁ vimalabodhacakśhuśhaḥ
:śuddhacidghanam anādi vastu yad
:brahma tat tvam asi bhāvayātmani. 255
:
:śhaḍbhir ūrmibhir ayogi yogihrid
:bhāvitaṁ na karaṇair vibhāvitam
:buddhyavedyamanavad yam asti yad
:
:bhrāntikalpitajagat kalāśrayaṁ
:svāśrayaṁ ca sadasadvilakśhaṇam
:niśhkalaṁ nirupamānavaddhi yad
:brahma tat tvam asi bhāvayātmani. 257
:
:janmavriddhipariṇatyapakśhaya
:vyādhināśanavihīnam avyayam
:viśvasriśhṭyav avighātakāraṇaṁ
:brahma tat tvam asi bhāvayātmani. 258
:
:astabhedam anapāstalakśhaṇaṁ
:nistaraṅgajalarāśiniścalam
:nityam uktam avibhaktamūrti yad
:brahma tat tvam asi bhāvayātmani. 259
:
:ekam eva sad anekakāraṇaṁ
:kāraṇāntaranirāsyakāraṇam
:kāryakāraṇavilakśhaṇaṁ svayaṁ
:brahma tat tvam asi bhāvayātmani. 260
:
:nirvikalpakam analpam akśharaṁ
:yat kśharākśharavilakśhaṇaṁ param
:nityam avyayasukhaṁ nira�janaṁ
:brahma tat tvam asi bhāvayātmani. 261
:
:yad vibhāti sad anekadhā bhramāt
:nāmarūpaguṇavikriyātmanā
:hemavat svayam avikriyaṁ sadā
:brahma tat tvam asi bhāvayātmani. 262
:
:yac cakāsty anaparaṁ parātparaṁ
:pratyagekarasam ātmalakśhaṇam
:satyacitsukham anantam avyayaṁ
:brahma tat tvam asi bhāvayātmani. 263
:
:uktam artham imam ātmani svayaṁ
:bhāvayet prathitayuktibhir dhiyā
:saṁśayādirahitaṁ karāmbuvat
:tena tattvanigamo bhaviśhyati. 264
:
:sambodhamātraṁ pariśuddhatattvaṁ
:vijñāya saṁghe nripavac ca sainye
:tadāśrayaḥ svātmani sarvadā sthito
:vilāpaya brahmaṇi viśvajātam. 265
:
:buddhau guhāyāṁ sadasadvilakśhaṇaṁ
:brahmāsti satyaṁ param advitīyam
:tadātmanā yotra vased guhāyāṁ
:punar na tasyāṅgaguhāpraveśaḥ. 266
:
:jñāte vastuny api balavatī vāsanānādir eśhā
:kartā bhoktāpy aham iti driḍhā yāsya saṁsārahetuḥ
:pratyagdriśhṭyātmani nivasatā sāpaneyā prayatnāt
:muktiṁ prāhus tad iha munayo vāsanātānavaṁ yat. 267
:
:ahaṁ mameti yo bhāvo dehākśhādāv anātmani
:adhyāsoyaṁ nirastavyo viduśhā svātmaniśhṭhayā. 268
:
:jñātvā svaṁ pratyagātmānaṁ buddhitadvrittisākśhiṇam
:soham ity eva sadvrittyānātmany ātmamatiṁ jahi. 269
:
:lokānuvartanaṁ tyaktvā tyaktvā dehānuvartanam
:śāstrānuvartanaṁ tyaktvā svādhyāsāpanayaṁ kuru. 270
:
:lokavāsanayā jantoḥ śāstravāsanayāpi ca
:dehavāsanayā jñānaṁ yathāvan naiva jāyate. 271
:
:saṁsārakārāgrihamokśham icchoḥ
:ayomayaṁ pādanibandhaśriṁkhalam
:vadanti tajjñāḥ paṭu vāsanātrayaṁ
:yosmād vimuktaḥ samupaiti muktim. 272
:
:jalādisaṁsargavaśāt prabhūta
:durgandhadhūtāgarudivyavāsanā
:saṁgharśhaṇenaiva vibhāti samyag
:vidhūyamāne sati bāhyagandhe. 273
:
:antaḥśritānantadūrantavāsanā
:dhūlīviliptā paramātmavāsanā
:prajñātisaṁgharśhaṇato viśuddhā
:pratīyate candanagandhavat sphuṭam. 274
:
:anātmavāsanājālais tirobhūtātmavāsanā
:nityātmaniśhṭhayā teśhāṁ nāśe bhāti svayaṁ sphuṭam. 275
:
:yathā yathā pratyag avasthitaṁ manaḥ
:tathā tathā mu�cati bāhyavāsanām
:niḥśeśhamokśhe sati vāsanānāṁ
:ātmānubhūtiḥ pratibandhaśūnyā. 276
:
:svātmany eva sadā sthitvā mano naśyati yoginaḥ
:vāsanānāṁ kśhayaś cātaḥ svādhyāsāpanayaṁ kuru. 277
:
:tamo dvābhyāṁ rajaḥ sattvāt sattvaṁ śuddhena naśyati
:tasmāt sattvam avaśhṭabhya svādhyāsāpanayaṁ kuru. 278
:
:prārabdhaṁ puśhyati vapur iti niścitya niścalaḥ
:dhairyam ālambya yatnena svādhyāsāpanayaṁ kuru. 279
:
:nāhaṁ jīvaḥ paraṁ brahmety atad vyāvrittipūrvakam
:vāsanāvegataḥ prāptasvādhyāsāpanayaṁ kuru. 280
:
:śrutyā yuktyā svānubhūtyā jñātvā sārvātmyam ātmanaḥ
:kvacid ābhāsataḥ prāptasvādhyāsāpanayaṁ kuru. 281
:
:anādānavisargābhyāmīśhan nāsti kriyā muneḥ
:tad ekaniśhṭhayā nityaṁ svādhyāsāpanayaṁ kuru. 282
:
:tat tvam asyādivākyotthabrahmātmaikatvabodhataḥ
:brahmaṇy ātmatvad ārḍhyāya svādhyāsāpanayaṁ kuru. 283
:
:ahaṁbhāvasya dehesmin niḥśeśhavilayāvadhi
:sāvadhānena yuktātmā svādhyāsāpanayaṁ kuru. 284
:
:pratītir jīvajagatoḥ svapnavad bhāti yāvatā
:tāvan nirantaraṁ vidvan svādhyāsāpanayaṁ kuru. 285
:
:nidrāyā lokavārtāyāḥ śabdāder api vismriteḥ
:kvacin nāvasaraṁ dattvā cintayātmānam ātmani. 286
:
:mātāpitror malodbhūtaṁ malamāṁsamayaṁ vapuḥ
:tyaktvā cāṇḍālavad dūraṁ brahmī bhūya kritī bhava. 287
:
:ghaṭākāśaṁ mahākāśa ivātmānaṁ parātmani
:vilāpyākhaṇḍabhāvena tūśhṇī bhava sadā mune. 288
:
:svaprakāśam adhiśhṭhānaṁ svayaṁ bhūya sadātmanā
:brahmāṇḍam api piṇḍāṇḍaṁ tyajyatāṁ malabhāṇḍavat. 289
:
:cidātmani sadānande dehārūḍhām ahaṁdhiyam
:niveśya liṅgam utsrijya kevalo bhava sarvadā. 290
:
:yatraiśha jagadābhāso darpaṇāntaḥ puraṁ yathā
:tad brahmāham iti jñātvā kritakrityo bhaviśhyasi. 291
:
:yat satyabhūtaṁ nijarūpam ādyaṁ
:cidadvayānandam arūpam akriyam
:tad etya mithyāvapur utsrijeta
:śailūśhavad veśham upāttam ātmanaḥ. 292
:
:sarvātmanā driśyam idaṁ mriśhaiva
:naivāham arthaḥ kśhaṇikatvadarśanāt
:jānāmy ahaṁ sarvam iti pratītiḥ
:kutoham ādeḥ kśhaṇikasya sidhyet. 293
:
:ahaṁpadārthas tv ahamādisākśhī
:nityaṁ suśhuptāv api bhāvadarśanāt
:brūte hy ajo nitya iti śrutiḥ svayaṁ
:tat pratyagātmā sadasadvilakśhaṇaḥ. 294
:
:vikāriṇāṁ sarvavikāravettā
:nityāvikāro bhavituṁ samarhati
:manorathasvapnasuśhuptiśhu sphuṭaṁ
:punaḥ punar driśhṭam asattvam etayoḥ. 295
:
:atobhimānaṁ tyaja māṁsapiṇḍe
:piṇḍābhimāniny api buddhikalpite
:kālatrayābādhyam akhaṇḍabodhaṁ
:jñātvā svam ātmānam upaihi śāntim. 296
:
:tyajābhimānaṁ kulagotranāma
:rūpāśrameśhv ārdraśav āśriteśhu
:liṅgasya dharmān api kartritādiṁs
:tyaktā bhavākhaṇḍasukhasvarūpaḥ. 297
:
:santy anye pratibandhāḥ puṁsaḥ saṁsārahetavo driśhṭāḥ
:teśhām evaṁ mūlaṁ prathamavikāro bhavaty ahaṁkāraḥ. 298
:
:yāvat syāt svasya sambandhohaṁkāreṇa durātmanā
:tāvan na leśam ātrāpi muktivārtā vilakśhaṇā. 299
:
:ahaṁkāragrahān muktaḥ svarūpam upapadyate
:candravad vimalaḥ pūrṇaḥ sadānandaḥ svayaṁprabhaḥ. 300
:
:yo vā pure soham iti pratīto
:buddhyā praklriptas tamasātimūḍhayā
:tasyaiva niḥśeśhatayā vināśe
:brahmātmabhāvaḥ pratibandhaśūnyaḥ. 301
:
:brahmānandanidhir mahābalavatāhaṁkāraghorāhinā
:saṁveśhṭy ātmani rakśhyate guṇamayaiś caṇḍes tribhir mastakaiḥ
:vijñānākhyamahāsinā śrutimatā vicchidya śīrśhatrayaṁ
:nirmūlyāhim imaṁ nidhiṁ sukhakaraṁ dhīronubhoktuṁ kśhamaḥ. 302
:
:yāvad vā yat ki�cid viśhadośhasphūrtir asti ced dehe
:katham ārogyāya bhavet tadvad ahantāpi yogino muktyai. 303
:
:ahamotyantanivrittyā tatkritanānāvikalpasaṁhrityā
:pratyaktattvavivekād idam aham asmīti vindate tattvam. 304
:
:ahaṁkāre kartary aham iti matiṁ mu�ca sahasā
:vikārātmany ātmapratiphalajuśhi svasthitimuśhi
:yad adhyāsāt prāptā janimritijarāduḥkhabahulā
:pratīcaś cinmūrtes tava sukhatanoḥ saṁsritir iyam. 305
:
:sadaikarūpasya cidātmano vibhor
:ānandamūrter anavadyakīrteḥ
:naivānyathā kv āpy avikāriṇas te
:vināham adhyāsam amuśhya saṁsritiḥ. 306
:
:tasmād ahaṁkāram imaṁ svaśatruṁ
:bhoktur gale kaṇṭakavat pratītam
:vicchidya vijñānamahāsinā sphuṭaṁ
:bhuṅkśhvātmasāmrājyasukhaṁ yatheśhṭam. 307
:
:tatohamāder vinivartya vrittiṁ
:saṁtyaktarāgaḥ paramārthalābhāt
:tūśhṇīṁ samāssvātmasukhānubhūtyā
:pūrṇātmanā brahmaṇi nirvikalpaḥ. 308
:
:samūlakrittopi mahānahaṁ punar
:vyullekhitaḥ syād yadi cetasā kśhaṇam
:saṁjīvya vikśhepaśataṁ karoti
:nabhas vatā prāvriśhi vārido yathā. 309
:
:nigrihya śatror ahamovakāśaḥ
:kvacin na deyo viśhayānucintayā
:sa eva saṁjīvanahetur asya
:prakśhīṇajambīrataror ivāmbu. 310
:
:dehātmanā saṁsthita eva kāmī
:vilakśhaṇaḥ kāmayitā kathaṁ syāt
:atorthasandhānaparatvam eva
:bhedaprasaktyā bhavabandhahetuḥ. 311
:
:kāryapravardhanād bījapravriddhiḥ paridriśyate
:kāryanāśādbījanāśas tasmāt kāryaṁ nirodhayet. 312
:
:vāsanāvriddhitaḥ kāryaṁ kāryavriddhyā ca vāsanā
:vardhate sarvathā puṁsaḥ saṁsāro na nivartate. 313
:
:saṁsārabandhavicchittyaitad dvayaṁ pradahed yatiḥ
:vāsanāvriddhir etābhyāṁ cintayā kriyayā bahiḥ. 314
:
:tābhyāṁ pravardhamānā sā sūte saṁsritim ātmanaḥ
:trayāṇāṁ ca kśhayopāyaḥ sarvāvasthāsu sarvadā. 315
:
:sarvatra sarvataḥ sarvabrahmamātrāvalokanaiḥ
:sadbhāvavāsanād ārḍhyāt tat trayaṁ layam aśnute. 316
:
:kriyānāśe bhavec cintānāśosmād vāsanākśhayaḥ
:vāsanāprakśhayo mokśhaḥ sā jīvanmuktir iśhyate. 317
:
:sadvāsanāsphūrtivijrimbhaṇe sati
:hy asau vilīnāpy ahamādivāsanā
:atiprakriśhṭāpy aruṇaprabhāyāṁ
:vilīyate sādhu yathā tamisrā. 318
:
:tamas tamaḥkāryam anarthajālaṁ
:na driśyate saty udite dineśe
:tathādvayānandarasānubhūtau
:naivāsti bandho na ca duḥkhagandhaḥ. 319
:
:driśyaṁ pratītaṁ pravilāpayan san
:sanmātram ānandaghanaṁ vibhāvayan
:samāhitaḥ san bahirantaraṁ vā
:kālaṁ nayethāḥ sati karmabandhe. 320
:
:pramādo brahmaniśhṭhāyāṁ na kartavyaḥ kadācana
:pramādo mrityur ity āha bhagavān brahmaṇaḥ sutaḥ. 321
:
:na pramādād anarthonyo jñāninaḥ svasvarūpataḥ
:tato mohas tatohaṁdhīs tato bandhas tato vyathā. 322
:
:viśhayābhimukhaṁ driśhṭvā vidvāṁsam api vismritiḥ
:vikśhepayati dhīdośhair yośhā jāram iva priyam. 323
:
:yathā pakriśhṭaṁ śaivālaṁ kśhaṇamātraṁ na tiśhṭhati
:āvriṇoti tathā māyā prājñaṁ vāpi parāṅmukham. 324
:
:lakśhyacyutaṁ ced yadi cittam īśhad
:bahirmukhaṁ san nipatet tatas tataḥ
:pramādataḥ pracyutakelikandukaḥ
:sopānapaṅktau patito yathā tathā. 325
:
:viśhayeśhv āviśaccetaḥ saṁkalpayati tadguṇān
:samyak saṁkalpanāt kāmaḥ kāmāt puṁsaḥ pravartanam. 326
:
:ataḥ pramādān na parosti mrityuḥ
:vivekino brahmavidaḥ samādhau
:samāhitaḥ siddhim upaiti samyak
:samāhitātmā bhava sāvadhānaḥ. 327
:
:tataḥ svarūpavibhraṁśo vibhraśhṭas tu pataty adhaḥ
:patitasya vinā nāśaṁ punar nāroha īkśhyate. 328
:
:saṁkalpaṁ varjayet tasmāt sarvānarthasya kāraṇam
:jīvato yasya kaivalyaṁ videhe sa ca kevalaḥ
:yat ki�cit paśyato bhedaṁ bhayaṁ brūte yajuḥ śrutiḥ. 329
:
:yadā kadā vāpi vipaścid eśha
:brahmaṇy anantepy aṇumātrabhedam
:paśyaty athāmuśhya bhayaṁ tadaiva
:yad vīkśhitaṁ bhinnatayā pramādāt. 330
:
:śrutismritinyāyaśatair niśhiddhe
:driśyetra yaḥ svātmamatiṁ karoti
:upaiti duḥkhopari duḥkhajātaṁ
:niśhiddhakartā sa malimluco yathā. 331
:
:satyābhisaṁdhānarato vimukto
:mahattvam ātmīyam upaiti nityam
:mithyābhisandhānaratas tu naśyed
:driśhṭaṁ tad etad yad acauracaurayoḥ. 332
:
:yatir asadanusandhiṁ bandhahetuṁ vihāya
:svayam ayam aham asmīty ātmadriśhṭyaiva tiśhṭhet
:sukhayati nanu niśhṭhā brahmaṇi svānubhūtyā
:harati param avidyākāryaduḥkhaṁ pratītam. 333
:
:bāhyānusandhiḥ parivardhayet phalaṁ
:durvāsanām eva tatas tatodhikām
:jñātvā vivekaiḥ parihritya bāhyaṁ
:svātmānusandhiṁ vidadhīta nityam. 334
:
:bāhye niruddhe manasaḥ prasannatā
:manaḥprasāde paramātmadarśanam
:tasmin sudriśhṭe bhavabandhanāśo
:bahirnirodhaḥ padavī vimukteḥ. 335
:
:kaḥ paṇḍitaḥ san sadasadvivekī
:śrutipramāṇaḥ paramārthadarśī
:jānan hi kuryād asatovalambaṁ
:svapātahetoḥ śiśuvan mumukśhuḥ. 336
:
:dehādisaṁsaktimato na muktiḥ
:muktasya dehādyabhimaty abhāvaḥ
:suptasya no jāgaraṇaṁ na jāgrataḥ
:svapnas tayor bhinnaguṇāśrayatvāt. 337
:
:antarbahiḥ svaṁ sthirajaṅgameśhu
:jñātvātmanādhāratayā vilokya
:tyaktākhilopādhir akhaṇḍarūpaḥ
:pūrṇātmanā yaḥ sthita eśha muktaḥ. 338
:
:sarvātmanā bandhavimuktihetuḥ
:sarvātmabhāvān na parosti kaścit
:driśyāgrahe saty upapadyatesau
:sarvātmabhāvosya sadātmaniśhṭhayā. 339
:
:driśyasyāgrahaṇaṁ kathaṁ nu ghaṭate dehātmanā tiśhṭhato
:bāhyārthānubhavaprasaktamanasas tattatkriyāṁ kurvataḥ
:saṁnyastākhiladharmakarmaviśhayair nityātmaniśhṭhāparaiḥ
:tattvajñaiḥ karaṇīyam ātmani sadānandecchubhir yatnataḥ. 340
:
:sarvātmasiddhaye bhikśhoḥ kritaśravaṇakarmaṇaḥ
:samādhiṁ vidadhāty eśhā śānto dānta iti śrutiḥ. 341
:
:ārūḍhaśakter ahamovināśaḥ
:kartun na śakya sahasāpi paṇḍitaiḥ
:ye nirvikalpākhyasamādhiniścalāḥ
:tān antarānantabhavā hi vāsanāḥ. 342
:
:ahaṁbuddhyaiva mohinyā yojayitvāvriter balāt
:vikśhepaśaktiḥ puruśhaṁ vikśhepayati tadguṇaiḥ. 343
:
:vikśhepaśaktivijayo viśhamo vidhātuṁ
:niḥśeśham āvaraṇaśaktinivrittyabhāve
:drigdriśyayoḥ sphuṭapayojalavad vibhāge
:naśyet tad āvaraṇam ātmani ca svabhāvāt
:niḥsaṁśayena bhavati pratibandhaśūnyo
:vikśhepaṇaṁ na hi tadā yadi cen mriśhārthe. 344
:
:samyag vivekaḥ sphuṭabodhajanyo
:vibhajya drigdriśyapadārthatattvam
:chinatti māyākritamohabandhaṁ
:yasmād vimuktas tu punar na saṁsritiḥ. 345
:
:parāvaraikatvavivekavahniḥ
:dahaty avidyāgahanaṁ hy aśeśham
:kiṁ syāt punaḥ saṁsaraṇasya bījaṁ
:advaitabhāvaṁ samupeyuśhosya. 346
:
:āvaraṇasya nivrittir bhavati hi samyak padārthadarśanataḥ
:mithyājñānavināśas tadvikśhepajanitaduḥkhanivrittiḥ. 347
:
:etattritayaṁ driśhṭaṁ samyag rajjusvarūpavijñānāt
:tasmād vastu satattvaṁ jñātavyaṁ bandhamuktaye viduśhā. 348
:
:ayogniyogād iva satsamanvayān
:mātrādirūpeṇa vijrimbhate dhīḥ
:tatkāryam etad dvitayaṁ yato mriśhā
:driśhṭaṁ bhramasvapnamanoratheśhu. 349
:
:tato vikārāḥ prakriter ahaṁmukhā
:dehāvasānā viśhayāś ca sarve
:kśhaṇenyathābhāvitayā hyamīśhām
:asattvam ātmā tu kadāpi nānyathā. 350
:
:nityādvayākhaṇḍacidekarūpo
:buddhyādisākśhī sadasadvilakśhaṇaḥ
:ahaṁpadapratyayalakśhitārthaḥ
:pratyak sadānandaghanaḥ parātmā. 351
:
:itthaṁ vipaścit sadasadvibhajya
:niścitya tattvaṁ nijabodhadriśhṭyā
:jñātvā svam ātmānam akhaṇḍabodhaṁ
:tebhyo vimuktaḥ svayam eva śāmyati. 352
:
:ajñānahridayagranther niḥśeśhavilayas tadā
:samādhināvikalpena yadādvaitātmadarśanam. 353
:
:tvamahamidam itīyaṁ kalpanā buddhidośhāt
:prabhavati paramātmany advaye nirviśeśhe
:pravilasati samādhāv asya sarvo vikalpo
:vilayanam upagacched vastutattvāvadhrityā. 354
:
:śānto dāntaḥ paramuparataḥ kśhāntiyuktaḥ samādhiṁ
:kurvan nityaṁ kalayati yatiḥ svasya sarvātmabhāvam
:tenāvidyātimirajanitān sādhu dagdhvā vikalpān
:brahmākrityā nivasati sukhaṁ niśhkriyo nirvikalpaḥ. 355
:
:samāhitā ye pravilāpya bāhyaṁ
:śrotrādi cetaḥ svam ahaṁ cidātmani
:ta eva muktā bhavapāśabandhaiḥ
:nānye tu pārokśhyakathābhidhāyinaḥ. 356
:
:upādhibhedāt svayam eva bhidyate
:copādhyapohe svayam eva kevalaḥ
:tasmād upādher vilayāya vidvān
:vaset sadākalpasamādhiniśhṭhayā. 357
:
:sati sakto naro yāti sadbhāvaṁ hy ekaniśhṭhayā
:kīṭako bhramaraṁ dhyāyan bhramaratvāya kalpate. 358
:
:kriyāntarāsaktim apāsya kīṭako
:dhyāyann alitvaṁ hy alibhāvam ricchati
:tathaiva yogī paramātmatattvaṁ
:dhyātvā samāyāti tadekaniśhṭhayā. 359
:
:atīva sūkśhmaṁ paramātmatattvaṁ
:na sthūladriśhṭyā pratipattum arhati
:samādhinātyantasusūkśhmavrityā
:jñātavyam āryair atiśuddhabuddhibhiḥ. 360
:
:yathā suvarṇaṁ puṭapākaśodhitaṁ
:tyaktvā malaṁ svātmaguṇaṁ samricchati
:tathā manaḥ sattvarajastamomalaṁ
:dhyānena santyajya sameti tattvam. 361
:
:nirantarābhyāsavaśāt taditthaṁ
:pakvaṁ mano brahmaṇi līyate yadā
:tadā samādhiḥ savikalpavarjitaḥ
:svatodvayānandarasānubhāvakaḥ. 362
:
:samādhinānena samastavāsanā
:granther vināśokhilakarmanāśaḥ
:antarbahiḥ sarvata eva sarvadā
:svarūpavisphūrtir ayatnataḥ syāt. 363
:
:śruteḥ śataguṇaṁ vidyān mananaṁ mananād api
:nididhyāsaṁ lakśhaguṇam anantaṁ nirvikalpakam. 364
:
:nirvikalpakasamādhinā sphuṭaṁ
:brahmatattvam avagamyate dhruvam
:nānyathā calatayā manogateḥ
:pratyayāntaravimiśritaṁ bhavet. 365
:
:ataḥ samādhatsva yatendriyaḥ san
:nirantaraṁ śāntamanāḥ pratīci
:vidhvaṁsaya dhvāntam anādyavidyayā
:kritaṁ sadekatvavilokanena. 366
:
:yogasya prathamadvāraṁ vāṅnirodhoparigrahaḥ
:nirāśā ca nirīhā ca nityam ekāntaśīlatā. 367
:
:ekāntasthitir indriyoparamaṇe hetur damaś cetasaḥ
:saṁrodhe karaṇaṁ śamena vilayaṁ yāyād ahaṁvāsanā
:tenānandarasānubhūtir acalā brāhmī sadā yoginaḥ
:tasmāc cittanirodha eva satataṁ kāryaḥ prayatno muneḥ. 368
:
:vācaṁ niyacchātmani taṁ niyaccha
:buddhau dhiyaṁ yaccha ca buddhisākśhiṇi
:taṁ cāpi pūrṇātmani nirvikalpe
:vilāpya śāntiṁ paramāṁ bhajasva. 369
:
:dehaprāṇendriyamanobuddhyādibhir upādhibhiḥ
:yair yair vritteḥ samāyogas tattadbhāvosya yoginaḥ. 370
:
:tannivrittyā muneḥ samyak sarvoparamaṇaṁ sukham
:saṁdriśyate sadānandarasānubhavaviplavaḥ. 371
:
:antastyāgo bahistyāgo viraktasyaiva yujyate
:tyajaty antarbahiḥsaṅgaṁ viraktas tu mumukśhayā. 372
:
:bahis tu viśhayaiḥ saṅgaṁ tathāntarahamādibhiḥ
:virakta eva śaknoti tyaktuṁ brahmaṇi niśhṭhitaḥ. 373
:
:vairāgyabodhau puruśhasya pakśhivat
:pakśhau vijānīhi vicakśhaṇa tvam
:vimuktisaudhāgralatādhirohaṇaṁ
:tābhyāṁ vinā nānyatareṇa sidhyati. 374
:
:atyantavairāgyavataḥ samādhiḥ
:samāhitasyaiva driḍhaprabodhaḥ
:prabuddhatattvasya hi bandhamuktiḥ
:muktātmano nityasukhānubhūtiḥ. 375
:
:vairāgyān na paraṁ sukhasya janakaṁ paśyāmi vaśyātmanaḥ
:tac cec chuddhatarātmabodhasahitaṁ svārājyasāmrājyadhuk
:etad dvāram ajasramuktiyuvater yasmāt tvam asmāt paraṁ
:sarvatrāsprihayā sadātmani sadā prajñāṁ kuru śreyase. 376
:
:āśāṁ chinddhi viśhopameśhu viśhayeśhv eśhaiva mrityoḥ kritis
:tyaktvā jātikulāśrameśhv abhimatiṁ mu�cātidūrāt kriyāḥ
:dehādāv asati tyajātmadhiśhaṇāṁ prajñāṁ kuruśhvātmani
:tvaṁ draśhṭāsy amanosi nirdvayaparaṁ brahmāsi yadvastutaḥ. 377
:
:lakśhye brahmaṇi mānasaṁ driḍhataraṁ saṁsthāpya bāhyendriyaṁ
:svasthāne viniveśya niścalatanuś copekśhya dehasthitim
:brahmātmaikyam upetya tanmayatayā cākhaṇḍavrittyāniśaṁ
:brahmānandarasaṁ pibātmani mudā śūnyaiḥ kim anyair bhriśam. 378
:
:anātmacintanaṁ tyaktvā kaśmalaṁ duḥkhakāraṇam
:cintayātmānam ānandarūpaṁ yanmuktikāraṇam. 379
:
:eśha svayaṁjyotir aśeśhasākśhī
:vijñānakośo vilasaty ajasram
:lakśhyaṁ vidhāyainam asadvilakśhaṇam
:akhaṇḍavrittyātmatayānubhāvaya. 380
:
:etam acchīnnayā vrittyā pratyayāntaraśūnyayā
:ullekhayan vijānīyāt svasvarūpatayā sphuṭam. 381
:
:atrātmatvaṁ driḍhīkurvann ahamādiśhu saṁtyajan
:udāsīnatayā teśhu tiśhṭhet sphuṭaghaṭādivat. 382
:
:viśuddham antaḥkaraṇaṁ svarūpe
:niveśya sākśhiṇ yavabodhamātre
:śanaiḥ śanair niścalatām upānayan
:pūrṇaṁ svam evānuvilokayet tataḥ. 383
:
:dehendriyaprāṇamanohamādibhiḥ
:svājñānaklriptair akhilair upādhibhiḥ
:vimuktam ātmānam akhaṇḍarūpaṁ
:pūrṇaṁ mahākāśam ivāvalokayet. 384
:
:ghaṭakalaśakusūlasūcimukhyaiḥ
:gaganamupādhiśatair vimuktam ekam
:bhavati na vividhaṁ tathaiva śuddhaṁ
:param ahamādivimuktam ekam eva. 385
:
:brahmādistambaparyantā mriśhāmātrā upādhayaḥ
:tataḥ pūrṇaṁ svam ātmānaṁ paśyed ekātmanā sthitam. 386
:
:yatra bhrāntyā kalpitaṁ tad viveke
:tattanmātraṁ naiva tasmād vibhinnam
:bhrānter nāśe bhāti driśhṭāhi tattvaṁ
:rajjus tadvad viśvam ātmasvarūpam. 387
:
:svayaṁ brahmā svayaṁ viśhṇuḥ svayam indraḥ svayaṁ śivaḥ
:svayaṁ viśvam idaṁ sarvaṁ svasmād anyan na ki�cana. 388
:
:antaḥ svayaṁ cāpi bahiḥ svayaṁ ca
:svayaṁ purastāt svayam eva paścāt
:svayaṁ hy āvācyāṁ svayam apy udīcyāṁ
:tathopariśhṭāt svayam apy adhastāt. 389
:
:taraṅgaphenabhramabudbudādi
:sarvaṁ svarūpeṇa jalaṁ yathā tathā
:cid eva dehādyahamantam etat
:sarvaṁ cid evaikarasaṁ viśuddham. 390
:
:sad evedaṁ sarvaṁ jagad avagataṁ vāṅmanasayoḥ
:satonyan nāsty eva prakritiparasīmni sthitavataḥ
:prithak kiṁ mritsnāyāḥ kalaśaghaṭakumbhādyavagataṁ
:vadaty eśha bhrāntas tvamahamiti māyāmadirayā. 391
:
:kriyāsamabhihāreṇa yatra nānyad iti śrutiḥ
:bravīti dvaitarāhityaṁ mithyādhyāsanivrittaye. 392
:
:ākāśavan nirmalanirvikalpaṁ
:niḥsīmaniḥspandananirvikāram
:antarbahiḥśūnyam ananyam advayaṁ
:svayaṁ paraṁ brahma kim asti bodhyam. 393
:
:vaktavyaṁ kimu vidyatetra bahudhā brahmaiva jīvaḥ svayaṁ
:brahmaitaj jagad ātataṁ nu sakalaṁ brahmādvitīyaṁ śrutiḥ
:brahmaivāham iti prabuddhamatayaḥ saṁtyaktabāhyāḥ sphuṭaṁ
:brahmībhūya vasanti santatacidānandātmanaitad dhruvam. 394
:
:jahi malamayakośehaṁdhiyotthāpitāśāṁ
:prasabham anilakalpe liṅgadehepi paścāt
:nigamagaditakīrtiṁ nityam ānandamūrtiṁ
:svayam iti paricīya brahmarūpeṇa tiśhṭha. 395
:
:śavākāraṁ yāvad bhajati manujas tāvad aśuciḥ
:parebhyaḥ syāt kleśo jananamaraṇavyādhinilayaḥ
:yad ātmānaṁ śuddhaṁ kalayati śivākāram acalam
:tadā tebhyo mukto bhavati hi tad āha śrutir api. 396
:
:svātmany āropitāśeśhābhāsavastu nirāsataḥ
:svayam eva paraṁ brahma pūrṇamadvayamakriyam. 397
:
:samāhitāyāṁ sati cittavrittau
:parātmani brahmaṇi nirvikalpe
:na driśyate kaścid ayaṁ vikalpaḥ
:prajalpamātraḥ pariśiśhyate yataḥ. 398
:
:asatkalpo vikalpoyaṁ viśvam ity ekavastuni
:nirvikāre nirākāre nirviśeśhe bhidā kutaḥ. 399
:
:draśhṭudarśanadriśyādibhāvaśūnyaikavastuni
:nirvikāre nirākāre nirviśeśhe bhidā kutaḥ. 400
:
:kalpārṇava ivātyantaparipūrṇaikavastuni
:nirvikāre nirākāre nirviśeśhe bhidā kutaḥ. 401
:
:tejasīva tamo yatra pralīnaṁ bhrāntikāraṇam
:advitīye pare tattve nirviśeśhe bhidā kutaḥ. 402
:
:ekātmake pare tattve bhedavārtā kathaṁ vaset
:suśhuptau sukhamātrāyāṁ bhedaḥ kenāvalokitaḥ. 403
:
:na hy asti viśvaṁ paratattvabodhāt
:sadātmani brahmaṇi nirvikalpe
:kālatraye nāpy ahir īkśhito guṇe
:na hy ambubindur mrigatriśhṇikāyām. 404
:
:māyāmātram idaṁ dvaitam advaitaṁ paramārthataḥ
:iti brūte śrutiḥ sākśhāt suśhuptāv anubhūyate. 405
:
:ananyatvam adhiśhṭhānādāropy asya nirīkśhitam
:paṇḍitai rajjusarpādau vikalpo bhrāntijīvanaḥ. 406
:
:cittamūlo vikalpoyaṁ cittābhāve na kaścana
:ataś cittaṁ samādhehi pratyagrūpe parātmani. 407
:
:kim api satatabodhaṁ kevalānandarūpaṁ
:nirupamam ativelaṁ nityamuktaṁ nirīham
:niravadhigaganābhaṁ niśhkalaṁ nirvikalpaṁ
:hridi kalayati vidvān brahma pūrṇaṁ samādhau. 408
:
:prakritivikritiśūnyaṁ bhāvanātītabhāvaṁ
:samarasam asamānaṁ mānasambandhadūram
:nigamavacanasiddhaṁ nityam asmatprasiddhaṁ
:hridi kalayati vidvān brahma pūrṇaṁ samādhau. 409
:
:ajaram amaram astābhāvavastusv arūpaṁ
:stimitasalilarāśiprakhyamākhyāvihīnam
:śamitaguṇavikāraṁ śāśvataṁ śāntam ekaṁ
:hridi kalayati vidvān brahma pūrṇaṁ samādhau. 410
:
:samāhitāntaḥkaraṇaḥ svarūpe
:vilokayātmānam akhaṇḍavaibhavam
:vicchinddhi bandhaṁ bhavagandhagandhitaṁ
:yatnena puṁstvaṁ saphalī kuruśhva. 411
:
:sarvopādhivinirmuktaṁ saccidānandam advayam
:bhāvayātmānam ātmasthaṁ na bhūyaḥ kalpasedhvane. 412
:
:chāyeva puṁsaḥ paridriśyamānam
:ābhāsarūpeṇa phalānubhūtyā
:śarīram ārāc chavavan nirastaṁ
:punar na saṁdhatta idaṁ mahātmā. 413
:
:satatavimalabodhānandarūpaṁ sametya
:tyaja jaḍamalarūpopādhim etaṁ sudūre
:atha punar api naiśha smaryatāṁ vāntavastu
:smaraṇaviśhayabhūtaṁ kalpate kutsanāya. 414
:
:samūlam etat paridāhya vahnau
:sadātmani brahmaṇi nirvikalpe
:tataḥ svayaṁ nityaviśuddhabodh
:ānandātmanā tiśhṭhati vidvariśhṭhaḥ. 415
:
:prārabdhasūtragrathitaṁ śarīraṁ
:prayātu vā tiśhṭhatu gor iva srak
:na tatpunaḥ paśyati tattvavett
:ānandātmani brahmaṇi līnavrittiḥ. 416
:
:akhaṇḍānandam ātmānaṁ vijñāya svasvarūpataḥ
:kim icchan kasya vā hetor dehaṁ puśhṇāti tattvavit. 417
:
:saṁsiddhasya phalaṁ tv etaj jīvanmuktasya yoginaḥ
:bahirantaḥ sadānandarasāsvādanam ātmani. 418
:
:vairāgyasya phalaṁ bodho bodhasyoparatiḥ phalam
:svānandānubhavāc chāntir eśhaivoparateḥ phalam. 419
:
:yady uttarottarābhāvaḥ pūrvapūrvantu niśhphalam
:nivrittiḥ paramā triptir ānandonupamaḥ svataḥ. 420
:
:driśhṭaduḥkheśhv anudvego vidyāyāḥ prastutaṁ phalam
:yatkritaṁ bhrāntivelāyāṁ nānā karma jugupsitam
:paścān naro vivekena tat kathaṁ kartum arhati. 421
:
:vidyāphalaṁ syād asato nivrittiḥ
:pravrittir ajñānaphalaṁ tad īkśhitam
:taj jñājñayor yan mrigatriśhṇikādau
:no ced vidāṁ driśhṭaphalaṁ kim asmāt. 422
:
:ajñānahridayagranther vināśo yady aśeśhataḥ
:anicchor viśhayaḥ kiṁ nu pravritteḥ kāraṇaṁ svataḥ. 423
:
:vāsanānudayo bhogye vairāgasya tadāvadhiḥ
:ahaṁbhāvodayābhāvo bodhasya paramāvadhiḥ
:līnavrittair anutpattir maryādoparates tu sā. 424
:
:brahmākāratayā sadā sthitatayā nirmuktabāhyārthadhīr
:anyāveditabhogyabhogakalano nidrāluvad bālavat
:svapnālokitalokavaj jagad idaṁ paśyan kvacil labdhadhī
:rāste kaścid anantapuṇyaphalabhug dhanyaḥ sa mānyo bhuvi. 425
:
:sthitaprajño yatir ayaṁ yaḥ sadānandam aśnute
:brahmaṇy eva vilīnātmā nirvikāro viniśhkriyaḥ. 426
:
:brahmātmanoḥ śodhitayor ekabhāvāvagāhinī
:nirvikalpā ca cinmātrā vrittiḥ prajñeti kathyate
:susthitāsau bhaved yasya sthitaprajñaḥ sa ucyate. 427
:
:yasya sthitā bhavet prajñā yasyānando nirantaraḥ
:prapa�co vismritaprāyaḥ sa jīvanmukta iśhyate. 428
:
:līnadhīr api jāgarti jāgraddharmavivarjitaḥ
:bodho nirvāsano yasya sa jīvanmukta iśhyate. 429
:
:śāntasaṁsārakalanaḥ kalāvān api niśhkalaḥ
:yasya cittaṁ viniścintaṁ sa jīvanmukta iśhyate. 430
:
:vartamānepi dehesmi� chāyāvad anuvartini
:ahantāmamatābhāvo jīvanmuktasya lakśhaṇam. 431
:
:atītānanusandhānaṁ bhaviśhyad avicāraṇam
:audāsīnyam api prāptaṁ jīvanmuktasya lakśhaṇam. 432
:
:guṇadośhaviśiśhṭesmin svabhāvena vilakśhaṇe
:sarvatra samadarśitvaṁ jīvanmuktasya lakśhaṇam. 433
:
:iśhṭāniśhṭārthasamprāptau samadarśitayātmani
:ubhayatrāvikāritvaṁ jīvanmuktasya lakśhaṇam. 434
:
:brahmānandarasāsvādāsaktacittatayā yateḥ
:antarbahiravijñānaṁ jīvanmuktasya lakśhaṇam. 435
:
:dehendriyādau kartavye mamāhaṁbhāvavarjitaḥ
:audāsīnyena yas tiśhṭhet sa jīvanmuktalakśhaṇaḥ. 436
:
:vijñāta ātmano yasya brahmabhāvaḥ śruter balāt
:bhavabandhavinirmuktaḥ sa jīvanmuktalakśhaṇaḥ. 437
:
:dehendriyeśhv ahaṁbhāva idaṁbhāvas tadanyake
:yasya no bhavataḥ kvāpi sa jīvanmukta iśhyate. 438
:
:na pratyag brahmaṇor bhedaṁ kadāpi brahmasargayoḥ
:prajñayā yo vijāniti sa jīvanmuktalakśhaṇaḥ. 439
:
:sādhubhiḥ pūjyamānesmin pīḍyamānepi durjanaiḥ
:samabhāvo bhaved yasya sa jīvanmuktalakśhaṇaḥ. 440
:
:yatra praviśhṭā viśhayāḥ pareritā
:nadīpravāhā iva vārir āśau
:linanti sanmātratayā na vikriyāṁ
:utpādayanty eśha yatir vimuktaḥ. 441
:
:vijñātabrahmatattvasya yathāpūrvaṁ na saṁsritiḥ
:asti cen na sa vijñātabrahmabhāvo bahirmukhaḥ. 442
:
:prācīnavāsanāvegād asau saṁsaratīti cet
:na sadekatvavijñānān mandī bhavati vāsanā. 443
:
:atyantakāmukasyāpi vrittiḥ kuṇṭhati mātari
:tathaiva brahmaṇi jñāte pūrṇānande manīśhiṇaḥ. 444
:
:nididhyāsanaśīlasya bāhyapratyaya īkśhyate
:bravīti śrutir etasya prārabdhaṁ phaladarśanāt. 445
:
:sukhādyanubhavo yāvat tāvat prārabdham iśhyate
:phalodayaḥ kriyāpūrvo niśhkriyo na hi kutracit. 446
:
:ahaṁ brahmeti vijñānāt kalpakoṭiśatārjitam
:sa�citaṁ vilayaṁ yāti prabodhāt svapnakarmavat. 447
:
:yat kritaṁ svapnavelāyāṁ puṇyaṁ vā pāpam ulbaṇam
:suptotthitasya kin tat syāt svargāya narakāya vā. 448
:
:svam asaṅgam udāsīnaṁ parijñāya nabho yathā
:na śliśhyati ca yak ki�cit kadācid bhāvikarmabhiḥ. 449
:
:na nabho ghaṭayogena surāgandhena lipyate
:tathātmopādhiyogena taddharmair naiva lipyate. 450
:
:jñānodayāt purārabdhaṁ karma jñānān na naśyati
:adatvā svaphalaṁ lakśhyam uddiśyotsriśhṭabāṇavat. 451
:
:vyāghrabuddhyā vinirmukto bāṇaḥ paścāt tu gomatau
:na tiśhṭhati chinatyeva lakśhyaṁ vegena nirbharam. 452
:
:prārabdhaṁ balavattaraṁ khalu vidāṁ bhogena tasya kśhayaḥ
:samyag jñānahutāśanena vilayaḥ prāksaṁcitāgāminām
:brahmātmaikyam avekśhya tanmayatayā ye sarvadā saṁsthitāḥ
:teśhāṁ tattritayaṁ na hi kvacid api brahmaiva te nirguṇam. 453
:
:upādhitād ātmyavihīnakevala
:brahmātmanaivātmani tiśhṭhato muneḥ
:prārabdhasadbhāvakathā na yuktā
:svapnārthasaṁbandhakatheva jāgrataḥ. 454
:
:na hi prabuddhaḥ pratibhāsadehe
:dehopayoginy api ca prapa�ce
:karoty ahan tāṁ mama tān idan tāṁ
:kin tu svayaṁ tiśhṭhati jāgareṇa. 455
:
:na tasya mithyārthasamarthan ecchā
:na saṁgrahas tajjagatopi driśhṭaḥ
:tatrānuvrittir yadi cen mriśhārthe
:na nidrayā mukta itīśhyate dhruvam. 456
:
:tadvat pare brahmaṇi vartamānaḥ
:sadātmanā tiśhṭhati nānyad īkśhate
:smritir yathā svapnavilokitārthe
:tathā vidaḥ prāśanamocanādau. 457
:
:karmaṇā nirmito dehaḥ prārabdhaṁ tasya kalpyatām
:nānāder ātmano yuktaṁ naivātmā karmanirmitaḥ. 458
:
:ajo nityaḥ śāśvata iti brūte śrutir amoghavāk
:tadātmanā tiśhṭhatosya kutaḥ prārabdhakalpanā. 459
:
:prārabdhaṁ sidhyati tadā yadā dehātmanā sthitiḥ
:dehātmabhāvo naiveśhṭaḥ prārabdhaṁ tyajyatāmataḥ. 460
:
:śarīrasyāpi prārabdhakalpanā bhrāntireva hi
:adhyastasya kutaḥ sattvamasatyasya kuto janiḥ
:ajātasya kuto nāśaḥ prārabdhamasataḥ kutaḥ. 461
:
:jñānenājñānakāryasya samūlasya layo yadi
:tiśhṭhaty ayaṁ kathaṁ deha iti śaṅkāvato jaḍān. 462
:
:samādhātuṁ bāhyadriśhṭyā prārabdhaṁ vadati śrutiḥ
:na tu dehādisatyatvabodhanāya vipaścitām. 463
:
:paripūrṇam anādyantam aprameyam avikriyam
:ekam evādvayaṁ brahma neha nānāsti ki�cana. 464
:
:sadghanaṁ cidghanaṁ nityam ānandaghanam akriyam
:ekam evādvayaṁ brahma neha nānāsti ki�cana. 465
:
:pratyag ekarasaṁ pūrṇam anantaṁ sarvatomukham
:ekam evādvayaṁ brahma neha nānāsti ki�cana. 466
:
:aheyam anupādeyam anādeyam anāśrayam
:ekam evādvayaṁ brahma neha nānāsti ki�cana. 467
:
:nirguṇaṁ niśhkalaṁ sūkśhmaṁ nirvikalpaṁ nira�janam
:ekam evādvayaṁ brahma neha nānāsti ki�cana. 468
:
:anirūpyasvarūpaṁ yan manovācām agocaram
:ekam evādvayaṁ brahma neha nānāsti ki�cana. 469
:
:satsamriddhaṁ svataḥ siddhaṁ śuddhaṁ buddham anīdriśam
:ekam evādvayaṁ brahma neha nānāsti ki�cana. 470
:
:nirastarāgā vinirastabhogāḥ
:śāntāḥ sudāntā yatayo mahāntaḥ
:vijñāya tattvaṁ param etad ante
:prāptāḥ parāṁ nirvritim ātmayogāt. 471
:
:bhavān apīdaṁ paratattvam ātmanaḥ
:svarūpam ānandaghanaṁ vicārya
:vidhūya mohaṁ svamanaḥprakalpitaṁ
:muktaḥ kritārtho bhavatu prabuddhaḥ. 472
:
:samādhinā sādhuviniścalātmanā
:paśyātmatattvaṁ sphuṭabodhacakśhuśhā
:niḥsaṁśayaṁ samyag avekśhitaś cec
:chrutaḥ padārtho na punar vikalpyate. 473
:
:svasyāvidyābandhasambandhamokśhāt
:satyajñānānandarūpātmalabdhau
:śāstraṁ yuktir deśikoktiḥ pramāṇaṁ
:cāntaḥsiddhā svānubhūtiḥ pramāṇam. 474
:
:bandho mokśhaś ca triptiś ca cintārogyakśhudādayaḥ
:svenaiva vedyā yajjñānaṁ pareśhām ānumānikam. 475
:
:taṭasthitā bodhayanti guravaḥ śrutayo yathā
:prajñayaiva tared vidvān īśvarānugrihītayā. 476
:
:svānubhūtyā svayaṁ jñātvā svam ātmānam akhaṇḍitam
:saṁsiddhaḥ sammukhaṁ tiśhṭhen nirvikalpātmanātmani. 477
:
:vedāntasiddhāntaniruktir eśhā
:brahmaiva jīvaḥ sakalaṁ jagac ca
:akhaṇḍarūpasthitir eva mokśho
:brahmādvitīye śrutayaḥ pramāṇam. 478
:
:iti guruvacanāc chrutipramāṇāt
:param avagamya satattvam ātmayuktyā
:praśamitakaraṇaḥ samāhitātmā
:kvacid acalākritir ātmaniśhṭhatobhūt. 479
:
:ki�cit kālaṁ samādhāya pare brahmaṇi mānasam
:utthāya paramānandād idaṁ vacanam abravīt. 480
:
:buddhir vinaśhṭā galitā pravrittiḥ
:brahmātmanor ekatayādhigatyā
:idaṁ na jānepy anidaṁ na jāne
:kiṁ vā kiyad vā sukham asty apāram. 481
:
:vācā vaktum aśakyam eva manasā mantuṁ na vā śakyate
:svānandāmritapūrapūritaparabrahmāmbudher vaibhavam
:ambhorāśiviśīrṇavārśhikaśilābhāvaṁ bhajan me mano
:yasyāṁśāṁśalave vilīnam adhunānandātmanā nirvritam. 482
:
:kva gataṁ kena vā nītaṁ kutra līnam idaṁ jagat
:adhunaiva mayā driśhṭaṁ nāsti kiṁ mahad adbhutam. 483
:
:kiṁ heyaṁ kim upādeyaṁ kim anyat kiṁ vilakśhaṇam
:akhaṇḍānandapīyūśhapūrṇe brahmamahārṇave. 484
:
:na ki�cid atra paśyāmi na śriṇomi na vedmy aham
:svātmanaiva sadānandarūpeṇāsmi vilakśhaṇaḥ. 485
:
:namo namas te gurave mahātmane
:vimuktasaṅgāya saduttamāya
:nityādvayānandarasasvarūpiṇe
:bhūmne sadāpāradayāmbudhāmne. 486
:
:yatkaṭākśhaśaśisāndracandrikā
:pātadhūtabhavatāpajaśramaḥ
:prāptavān aham akhaṇḍavaibhav
:ānandam ātmapadam akśhayaṁ kśhaṇāt. 487
:
:dhanyohaṁ kritakrityohaṁ vimuktohaṁ bhavagrahāt
:nityānandasvarūpohaṁ pūrṇohaṁ tvadanugrahāt. 488
:
:asaṅgoham anaṅgoham aliṅgoham abhaṅguraḥ
:praśāntoham anantoham amalohaṁ cirantanaḥ. 489
:
:akartāham abhoktāham avikāroham akriyaḥ
:śuddhabodhasvarūpohaṁ kevalohaṁ sadāśivaḥ. 490
:
:draśhṭuḥ śrotur vaktuḥ kartur bhoktur vibhinna evāham
:nityanirantaraniśhkriyaniḥsīmāsaṅgapūrṇabodhātmā. 491
:
:nāham idaṁ nāham adopy ubhayor avabhāsakaṁ paraṁ śuddham
:bāhyābhyantaraśūnyaṁ pūrṇaṁ brahmādvitīyam evāham. 492
:
:nirupamam anāditattvaṁ tvamahamidamada iti kalpanādūram
:nityānandaikarasaṁ satyaṁ brahmādvitīyam evāham. 493
:
:nārāyaṇohaṁ narakāntakohaṁ
:purāntakohaṁ puruśhoham īśaḥ
:akhaṇḍabodhoham aśeśhasākśhī
:nirīśvarohaṁ nirahaṁ ca nirmamaḥ. 494
:
:sarveśhu bhūteśhv aham eva saṁsthito
:jñānātmanāntarbahirāśrayaḥ san
:bhoktā ca bhogyaṁ svayam eva sarvaṁ
:yadyat prithag driśhṭam idantayā purā. 495
:
:mayy akhaṇḍasukhāmbhodhau bahudhā viśvavīcayaḥ
:utpadyante vilīyante māyāmārutavibhramāt. 496
:
:sthulādibhāvā mayi kalpitā bhramād
:āropitānusphuraṇena lokaiḥ
:kāle yathā kalpakavatsarāyaṇa
:rtvādayo niśhkalanirvikalpe. 497
:
:āropitaṁ nāśrayadūśhakaṁ bhavet
:kadāpi mūḍhair atidośhadūśhitaiḥ
:nārdrī karoty ūśharabhūmibhāgaṁ
:marīcikāvāri mahāpravāhaḥ. 498
:
:ākāśaval lepavidūragohaṁ
:ādityavad bhāsyavilakśhaṇoham
:ahāryavan nityaviniścalohaṁ
:
:na me dehena sambandho megheneva vihāyasaḥ
:ataḥ kuto me taddharmā jāgratsvapnasuśhuptayaḥ. 500
:
:upādhir āyāti sa eva gacchati
:sa eva karmāṇi karoti bhuṅkte
:sa eva jīryan mriyate sadāhaṁ
:kulādrivan niścala eva saṁsthitaḥ. 501
:
:na me pravrittir na ca me nivrittiḥ
:sadaikarūpasya niraṁśakasya
:ekātmako yo niviḍo nirantaro
:vyomeva pūrṇaḥ sa kathaṁ nu ceśhṭate. 502
:
:puṇyāni pāpāni nirindriyasya
:niścetaso nirvikriter nirākriteḥ
:kuto mamākhaṇḍasukhānubhūteḥ
:brūte hy ananvāgatam ity api śrutiḥ. 503
:
:chāyayā spriśhṭam uśhṇaṁ vā śītaṁ vā suśhṭhu duḥśhṭhu vā
:na spriśaty eva yat ki�cit puruśhaṁ tadvilakśhaṇam. 504
:
:na sākśhiṇaṁ sākśhyadharmāḥ saṁspriśanti vilakśhaṇam
:avikāram udāsīnaṁ grihadharmāḥ pradīpavat. 505
:
:raver yathā karmaṇi sākśhibhāvo
:vahner yathā dāhaniyām akatvam
:rajjor yathāropitavastusaṅgaḥ
:tathaiva kūṭasthacidātmano me. 506
:
:kartāpi vā kārayitāpi nāhaṁ
:bhoktāpi vā bhojayitāpi nāham
:draśhṭāpi vā darśayitāpi nāhaṁ
:sohaṁ svayaṁ jyotir anīdrigātmā. 507
:
:calaty upādhau pratibimbalaulyam
:aupādhikaṁ mūḍhadhiyo nayanti
:svabimbabhūtaṁ ravivad viniśhkriyaṁ
:kartāsmi bhoktāsmi hatosmi heti. 508
:
:jale vāpi sthale vāpi luṭhatv eśha jaḍātmakaḥ
:nāhaṁ vilipye taddharmair ghaṭadharmair nabho yathā. 509
:
:kartritvabhoktritvakhalatvamattatā
:jaḍatvabaddhatvavimuktatādayaḥ
:buddher vikalpā na tu santi vastutaḥ
:svasmin pare brahmaṇi kevaledvaye. 510
:
:santu vikārāḥ prakriter daśadhā śatadhā sahasradhā vāpi
:kiṁ mesaṅgacitas tair na ghanaḥ kvacid ambaraṁ spriśati. 511
:
:avyaktādisthūlaparyantam etat
:viśvaṁ yatrābhāsamātraṁ pratītam
:vyomaprakhyaṁ sūkśhmam ādyantahīnaṁ
:brahmādvaitaṁ yat tad evāham asmi. 512
:
:sarvādhāraṁ sarvavastuprakāśaṁ
:sarvākāraṁ sarvagaṁ sarvaśūnyam
:nityaṁ śuddhaṁ niścalaṁ nirvikalpaṁ
:brahmādvaitaṁ yat tad evāham asmi. 513
:
:yat pratyastāśeśhamāyāviśeśhaṁ
:pratyagrūpaṁ pratyayāgamyamānam
:satyajñānānantam ānandarūpaṁ
:brahmādvaitaṁ yat tad evāham asmi. 514
:
:niśhkriyosmy avikārosmi
:niśhkalosmi nirākritiḥ
:nirvikalposmi nityosmi
:nirālambosmi nirdvayaḥ. 515
:
:sarvātmakohaṁ sarvohaṁ sarvātītoham advayaḥ
:kevalākhaṇḍabodhoham ānandohaṁ nirantaraḥ. 516
:
:svārājyasāmrājyavibhūtir eśhā
:bhavatkripā śrīmahimaprasādāt
:prāptā mayā śrīgurave mahātmane
:namo namas testu punar namostu. 517
:
:mahāsvapne māyākritajanijarāmrityugahane
:bhramantaṁ kliśyantaṁ bahulataratāpair anudinam
:ahaṁkāravyāghravyathitam imam atyantakripayā
:prabodhya prasvāpāt paramavitavān mām asi guro. 518
:
:namas tasmai sadaikasmai kasmaicin mahase namaḥ
:yad etad viśvarūpeṇa rājate gururāja te. 519
:
:iti natam avalokya śiśhyavaryaṁ
:samadhigatātmasukhaṁ prabuddhatattvam
:pramuditahridayaṁ sa deśikendraḥ
:punar idam āha vacaḥ paraṁ mahātmā. 520
:
:brahmapratyayasantatir jagad ato brahmaiva tatsarvataḥ
:paśyādhyātmadriśā praśāntamanasā sarvāsv avasthāsv api
:rūpād anyad avekśhitaṁ kim abhitaś cakśhuśhmatāṁ driśyate
:tadvad brahmavidaḥ sataḥ kim aparaṁ buddher vihārās padam. 521
:
:kastāṁ parānandarasānubhūtim
:ritsrijya śūnyeśhu rameta vidvān
:candre mahāhlādini dīpyamāne
:citrendum ālokayituṁ ka icchet. 522
:
:asatpadārthānubhavena ki�cin
:na hyasti triptir na ca duḥkhahāniḥ
:tadadvayānandarasānubhūtyā
:triptaḥ sukhaṁ tiśhṭha sadātmaniśhṭhayā. 523
:
:svam eva sarvathā paśyan manyamānaḥ svam advayam
:svānandam anubhu�jānaḥ kālaṁ naya mahāmate. 524
:
:akhaṇḍabodhātmani nirvikalpe
:vikalpanaṁ vyomni puraprakalpanam
:tadadvayānandamayātmanā sadā
:śāntiṁ parām etya bhajasva maunam. 525
:
:tūśhṇīm avasthā paramopaśāntiḥ
:buddher asatkalpavikalpahetoḥ
:brahmātmano brahmavido mahātmano
:yatrādvayānandasukhaṁ nirantaram. 526
:
:nāsti nirvāsanān maunāt paraṁ sukhakriduttamam
:vijñātātmasvarūpasya svānandarasapāyinaḥ. 527
:
:gacchaṁs tiśhṭhann upaviśa� chayāno vānyathāpi vā
:yathecchayā vased vidvān ātmārāmaḥ sadā muniḥ. 528
:
:na deśakālāsanadigyamādi
:lakśhyādyapekśhāpratibaddhavritteḥ
:saṁsiddhatattvasya mahātmanosti
:svavedane kā niyamādyavasthā. 529
:
:ghaṭoyam iti vijñātuṁ niyamaḥ konvavekśhate
:vinā pramāṇasuśhṭhutvaṁ yasmin sati padārthadhīḥ. 530
:
:ayam ātmā nityasiddhaḥ pramāṇe sati bhāsate
:na deśaṁ nāpi kālaṁ na śuddhiṁ vāpy apekśhate. 531
:
:devadattohamo ty etad vijñānaṁ nirapekśhakam
:tadvad brahmavidopy asya brahmāham iti vedanam. 532
:
:bhānuneva jagat sarvaṁ bhāsate yasya tejasā
:anātmakam asat tucchaṁ kiṁ nu tasyāvabhāsakam. 533
:
:vedaśāstrapurāṇāni bhūtāni sakalāny api
:yenārthavanti taṁ kin nu vijñātāraṁ prakāśayet. 534
:
:eśha svayaṁ jyotir anantaśaktiḥ
:ātmāprameyaḥ sakalānubhūtiḥ
:yam eva vijñāya vimuktabandho
:jayaty ayaṁ brahmavid uttamottamaḥ. 535
:
:na khidyate no viśhayaiḥ pramodate
:na sajjate nāpi virajyate ca
:svasmin sadā krīḍati nandati svayaṁ
:nirantarānandarasena triptaḥ. 536
:
:kśhudhāṁ dehavyathāṁ tyaktvā bālaḥ krīḍati vastuniḥ
:tathaiva vidvān ramate nirmamo nirahaṁ sukhī. 537
:
:cintāśūnyam adainyabhaikśham aśanaṁ pānaṁ saridvāriśhu
:svātantryeṇa niraṁkuśāsthitir abhīrnidrā śmaśāne vane
:vastraṁ kśhālanaśośhaṇādir ahitaṁ digvāstu śayyā mahī
:saṁcāro nigamāntavīthiśhu vidāṁ krīḍā pare brahmaṇi. 538
:
:vimānam ālambya śarīram etad
:bhunakty aśeśhān viśhayān upasthitān
:parecchayā bālavad ātmavettā
:yovyaktaliṅgonanuśhaktabāhyaḥ. 539
:
:digambaro vāpi ca sāmbaro vā
:tvagambaro vāpi cidambarasthaḥ
:unmattavad vāpi ca bālavad vā
:piśācavad vāpi caraty avanyām. 540
:
:kāmān niśhkāmarūpī saṁścaraty ekacāro muniḥ
:svātmanaiva sadā tuśhṭaḥ svayaṁ sarvātmanā sthitaḥ. 541
:
:kvacin mūḍho vidvān kvacid api mahārājavibhavaḥ
:kvacid bhrāntaḥ saumyaḥ kvacid ajagarācārakalitaḥ
:kvacit pātrībhūtaḥ kvacid avamataḥ kvāpy aviditaḥ
:caraty evaṁ prājñaḥ satataparamānandasukhitaḥ. 542
:
:nirdhanopi sadā tuśhṭopy asahāyo mahābalaḥ
:nityatriptopy abhu�jānopy asamaḥ samadarśanaḥ. 543
:
:api kurvann akurvāṇaś cābhoktā phalabhogy api
:śarīry apy aśarīry eśha paricchinnopi sarvagaḥ. 544
:
:aśarīraṁ sadā santam imaṁ brahmavidaṁ kvacit
:priyāpriye na spriśatas tathaiva ca śubhāśubhe. 545
:
:sthūlādisambandhavatobhimāninaḥ
:sukhaṁ ca duḥkhaṁ ca śubhāśubhe ca
:vidhvastabandhasya sadātmano muneḥ
:kutaḥ śubhaṁ vāpy aśubhaṁ phalaṁ vā. 546
:
:tamasā grastavad bhānād agrastopi ravir janaiḥ
:grasta ity ucyate bhrāntyāṁ hy ajñātvā vastulakśhaṇam. 547
:
:tadvad dehādibandhebhyo vimuktaṁ brahmavittamam
:paśyanti dehivan mūḍhāḥ śarīrābhāsadarśanāt. 548
:
:ahir nirlvayanīṁ vāyaṁ muktvā dehaṁ tu tiśhṭhati
:itas tataś cālyamāno yat ki�cit prāṇavāyunā. 549
:
:strotasā nīyate dāru yathā nimnonnatasthalam
:daivena nīyate deho yathākālopabhuktiśhu. 550
:
:prārabdhakarmaparikalpitavāsanābhiḥ
:saṁsārivac carati bhuktiśhu muktadehaḥ
:siddhaḥ svayaṁ vasati sākśhivad atra tūśhṇīṁ
:cakrasya mūlam iva kalpavikalpaśūnyaḥ. 551
:
:naivendriyāṇi viśhayeśhu niyuṁkta eśha
:naivāpayuṁkta upadarśanalakśhaṇasthaḥ
:naiva kriyāphalam apīśhad avekśhate sa
:svānandasāndrarasapānasumattacittaḥ. 552
:
:lakśhyālakśhyagatiṁ tyaktvā yas tiśhṭhet kevalātmanā
:śiva eva svayaṁ sākśhād ayaṁ brahmavid uttamaḥ. 553
:
:jīvann eva sadā muktaḥ kritārtho brahmavittamaḥ
:upādhināśād brahmaiva san brahmāpy eti nirdvayam. 554
:
:śailūśho veśhasadbhāvābhāvayoś ca yathā pumān
:tathaiva brahmavic chreśhṭhaḥ sadā brahmaiva nāparaḥ. 555
:
:yatra kvāpi viśīrṇaṁ sat parṇam iva taror vapuḥ patatāt
:brahmībhūtasya yateḥ prāg eva taccidagninā dagdham. 556
:
:sadātmani brahmaṇi tiśhṭhato muneḥ
:pūrṇādvayānandamayātmanā sadā
:na deśakālādyucitapratīkśhā
:tvaṅmāṁsaviṭpiṇḍavisarjanāya. 557
:
:dehasya mokśho no mokśho na daṇḍasya kamaṇḍaloḥ
:avidyāhridayagranthimokśho mokśho yatas tataḥ. 558
:
:kulyāyām atha nadyāṁ vā śivakśhetrepi catvare
:parṇaṁ patati cet tena taroḥ kiṁ nu śubhāśubham. 559
:
:patrasya puśhpasya phalasya nāśavad
:dehendriyaprāṇadhiyāṁ vināśaḥ
:naivātmanaḥ svasya sadātmakasy
:ānandākriter vrikśhavad asti caiśhaḥ. 560
:
:prajñānaghana ity ātmalakśhaṇaṁ satyasūcakam
:anūdyaupādhikasyaiva kathayanti vināśanam. 561
:
:avināśī vā areyam ātmeti śrutir ātmanaḥ
:prabravīty avināśitvaṁ vinaśyatsu vikāriśhu. 562
:
:pāśhāṇavrikśhatriṇadhānyakaṭāmbarādyā
:dagdhā bhavanti hi mrid eva yathā tathaiva
:dehendriyāsumana ādi samastadriśyaṁ
:jñānāgnidagdham upayāti parātmabhāvam. 563
:
:vilakśhaṇaṁ yathā dhvāntaṁ līyate bhānutejasi
:tathaiva sakalaṁ driśyaṁ brahmaṇi pravilīyate. 564
:
:ghaṭe naśhṭe yathā vyoma vyomaiva bhavati sphuṭam
:tathaivopādhivilaye brahmaiva brahmavit svayam. 565
:
:kśhīraṁ kśhīre yathā kśhiptaṁ tailaṁ taile jalaṁ jale
:saṁyuktam ekatāṁ yāti tathātmany ātmavin muniḥ. 566
:
:evaṁ videhakaivalyaṁ sanmātratvam akhaṇḍitam
:brahmabhāvaṁ prapadyaiśha yatir nāvartate punaḥ. 567
:
:sadātmaikatvavijñānadagdhāvidyādivarśhmaṇaḥ
:amuśhya brahmabhūtatvād brahmaṇaḥ kuta udbhavaḥ. 568
:
:māyāklriptau bandhamokśhau na staḥ svātmani vastutaḥ
:yathā rajjau niśhkriyāyāṁ sarpābhāsavinirgamau. 569
:
:āvriteḥ sadasattvābhyāṁ vaktavye bandhamokśhaṇe
:nāvritir brahmaṇaḥ kācid anyābhāvād anāvritam
:yady asty advaitahāniḥ syād dvaitaṁ no sahate śrutiḥ. 570
:
:bandha� ca mokśha� ca mriśhaiva mūḍhā
:buddher guṇaṁ vastuni kalpayanti
:drigāvritiṁ meghakritāṁ yathā ravau
:yatodvayāsaṅgacid etad akśharam. 571
:
:astīti pratyayo yaś ca yaś ca nāstīti vastuni
:buddher eva guṇāv etau na tu nityasya vastunaḥ. 572
:
:atas tau māyayā klriptau bandhamokśhau na cātmani
:niśhkale niśhkriye śānte niravadye nira�jane
:advitīye pare tattve vyomavat kalpanā kutaḥ. 573
:
:na nirodho na cotpattir na baddho na ca sādhakaḥ
:na mumukśhur na vai mukta ity eśhā paramārthatā. 574
:
:sakalanigamacūḍāsvāntasiddhāntarūpaṁ
:param idam atiguhyaṁ darśitaṁ te mayādya
:apagatakalidośhaṁ kāmanirmuktabuddhiṁ
:svasutavad asakrittvāṁ bhāvyitvā mumukśhum. 575
:
:iti śrutvā guror vākyaṁ praśrayeṇa kritānatiḥ
:sa tena samanujñāto yayau nirmuktabandhanaḥ. 576
:
:gurur eva sadānandasindhau nirmagnamānasaḥ
:pāvayan vasudhāṁ sarvāṁ vicacāra nirantaraḥ. 577
:
:ity ācāryasya śiśhyasya saṁvādenātmalakśhaṇam
:nirūpitaṁ mumukśhūṇāṁ sukhabodhopapattaye. 578
:
:hitam idam upadeśam ādriyantāṁ
:vihitanirastasamastacittadośhāḥ
:bhavasukhaviratāḥ praśāntacittāḥ
:śrutirasikā yatayo mumukśhavo ye. 579
:
:saṁsārādhvani tāpabhānukiraṇaprodbhūtadāhavyathā
:khinnānāṁ jalakāṁkśhayā marubhuvi bhrāntyā paribhrāmyatām
:atyāsannasudhām budhiṁ sukhakaraṁ brahmādvayaṁ darśayaty
:eśhā śaṅkarabhāratī vijayate nirvāṇasaṁdāyinī. 580
:
:
:iti śaṁkarācāryaviracitaṁ vivekacūḍāmaṇi ..
:
:oṁ tatsat
:
 
 
 
 
[[Kategorie:Glossar]]
[[Kategorie:Sanskrit]]

Aktuelle Version vom 6. Februar 2015, 10:10 Uhr

Weiterleitung nach: