108 Namen Swami Sivanandas: Unterschied zwischen den Versionen

Aus Yogawiki
(Die Seite wurde neu angelegt: „Die '''108 Namen Swami Sivanandas''' werden bei Pujas zu Ehren von Swami Sivananda rezitiert. Die 108 Namen sind eigentlich 108 Lobpreisungen des großen Meist…“)
 
Keine Bearbeitungszusammenfassung
Zeile 2: Zeile 2:


Ein anderer Name für die 108 Namen von Swami Sivananda ist Śivānandāṣṭottara-śata-nāmāvali bzw. [[Sivananda Ashtottara Shata Namavali]].  
Ein anderer Name für die 108 Namen von Swami Sivananda ist Śivānandāṣṭottara-śata-nāmāvali bzw. [[Sivananda Ashtottara Shata Namavali]].  
== 108 Namen Swami Sivananda - Text ==
108 Namen von Swami Sivananda
Śivānandāṣṭottara-śata-nāmāvali
1. oṃ śrī oṃ-kāra-rūpāya namaḥ
2. oṃ sad-gurave namaḥ
3. oṃ sākṣāc-chaṇkara-rūpa-dhṛte namaḥ
4. oṃ śivānandāya namaḥ
5. oṃ śivākārāya namaḥ
6. oṃ śivāśaya-nirūpakāya namaḥ
7. oṃ hriṣikeśa-nivāsine namaḥ
8. oṃ vaidya-śāstra-viśāradāya namaḥ
9. oṃ sama-darśine namaḥ
10. oṃ tapasvine namaḥ
11. oṃ prema-rupāya namaḥ
12. oṃ mahā-munaye namaḥ
13. oṃ divya-jīvana-saṅgha-pratiṣṭhātre namaḥ
14. oṃ prabodhakāya namaḥ
15. oṃ gītānanda-sva-rūpiṇe namaḥ
16. oṃ bhakti-gamyāya namaḥ
17. oṃ bhayāpahāya namaḥ
18. oṃ sarva-vide namaḥ
19. oṃ sarva-gāya namaḥ
20. oṃ netre namaḥ
21. oṃ trayī-mārga-pradarśakāya namaḥ
22. oṃ vairāgya-jñāna-niratāya namaḥ
23. oṃ sarva-loka-hitotsukāya namaḥ
24. oṃ bhavāmaya-praśamanāya namaḥ
25. oṃ samādhi-grantha-kalpakāya namaḥ
26. oṃ guṇine namaḥ
27. oṃ mahātmane namaḥ
28. oṃ dharmātmane namaḥ
29. oṃ sthita-prajñāya namaḥ
30. oṃ śubhodayāya namaḥ
31. oṃ ānanda-sāgarāya namaḥ
32. oṃ sārāya namaḥ
33. oṃ gaṅgā-tīrāśrama-sthitāya namaḥ
34. oṃ viṣṇu-devānanda-datta-brahma-jñāna pra-dīpikāya namaḥ
35. oṃ śrī-brahma-sūtropaniṣad-āṅglabhāṣya-prakalpakāya namaḥ
36. oṃ viśvānanda-caraṇa-yugma-sevā-jāta-subuddhimate namaḥ
37. oṃ mantra-mūrtaye namaḥ
38. oṃ japa-parāya namaḥ
39. oṃ tantra-jñānāya namaḥ
40. oṃ mānavate namaḥ
41. oṃ baline namaḥ
42. oṃ umā-ramaṇa-pāda-yugma-satatārcana-lālasāya  namaḥ
43. oṃ parasmai jyotiṣe namaḥ
44. oṃ parasmai dhāmne namaḥ
45. oṃ paramāṇave namaḥ
46. oṃ parāt-parāya namaḥ
47. oṃ śānta-mūrtaye namaḥ
48. oṃ dayā-sāgarāya namaḥ
49. oṃ mumukṣu-hṛdaya-sthitāya namaḥ
50. oṃ ānandāmṛta-saṃdogdhre namaḥ
51. oṃ appayya-kula-dīpakāya namaḥ
52. oṃ sākṣi-bhūtāya namaḥ
53. oṃ rāja-yogine namaḥ
54. oṃ satyānanda-sva-rūpiṇe namaḥ
55. oṃ ajñānāmaya-bheṣajāya namaḥ
56. oṃ lokoddhāraṇa-paṇḍitāya namaḥ
57. oṃ yogānanda-rasāsvādine namaḥ
58. oṃ sadācāra-samujjvalāya namaḥ
59. oṃ ātmārāmāya namaḥ
60. oṃ śrī-gurave namaḥ
61. oṃ sac-cid-ānanda-vigrahāya namaḥ
62. oṃ jīvan-muktāya namaḥ
63. oṃ cin-mayātmane namaḥ
64. oṃ nis-trai-guṇyāya namaḥ
65. oṃ yatīśvarāya namaḥ
66. oṃ advaita-sāra-prakaṭa-veda-vedānta-tattva-gāya namaḥ
67. oṃ cidānanda-janāhlāda-nṛtya-gīta-pravartakāya namaḥ
68. oṃ navīna-jana-santrātre namaḥ
69. oṃ śrī-brahma-mārga-pradarśakāya namaḥ
70. oṃ prāṇāyāma-parāyaṇāya namaḥ
71. oṃ nitya-vairāgya-samupāśritāya namaḥ
72. oṃ jita-māyāya namaḥ
73. oṃ dhyāna-magnāya namaḥ
74. oṃ kṣetra-jñāya namaḥ
75. oṃ jñāna-bhāskarāya namaḥ
76. oṃ mahā-devādi-devāya namaḥ
77. oṃ kali-kalmaṣa-nāśanāya namaḥ
78. oṃ tuṣāra-śāila-yogine namaḥ
79. oṃ koṭi-sūrya-sama-prabhāya namaḥ
80. oṃ muni-varyāya namaḥ
81. oṃ satya-yonaye namaḥ
82. oṃ parama-puruṣāya namaḥ
83. oṃ pratāpavate namaḥ
84. oṃ nāma-saṃkīrtanotkarṣa-praśaṃsine namaḥ
85. oṃ mahā-dyutaye namaḥ
86. oṃ kailāsa-yātrā-samprāpta-bahu-santuṣṭa-cetase namaḥ
87. oṃ catus-sādhana-sampannāya namaḥ
88. oṃ dharma-sthāpana-tat-parāya namaḥ
89. oṃ śiva-mūrtaye namaḥ
90. oṃ śiva-parāya namaḥ
91. oṃ śiṣṭeṣṭāya namaḥ
92. oṃ śivekṣaṇāya namaḥ
93. oṃ catur-anta-medinī-vyāpta-suviśāla-yaśodayāya namaḥ
94. oṃ satya-sampūrṇa-vijñāna-sutattvaika-sulakṣaṇāya namaḥ
95. oṃ sarva-prāṇiṣu saṃjāta-bhrātṛ-bhāvāya namaḥ
96. oṃ su-varcalāya namaḥ
97. oṃ praṇavāya namaḥ
98. oṃ sarva-tattva-jñāya namaḥ
99. oṃ su-jñānāmbudhi-candramase namaḥ
100. oṃ jñāna-gaṅgā-srota-snāna-pūta-pāpāya namaḥ
101. oṃ sukha-pradāya namaḥ
102. oṃ viśva-nātha-kṛpā-pātrāya namaḥ
103. oṃ śiṣya-hṛt-tāpa-taskarāya namaḥ
104. oṃ kalyāṇa-guṇa-saṃpūrṇāya namaḥ
105. oṃ sadā-śiva-parāyaṇāya namaḥ
106. oṃ kalpanā-rahitāya namaḥ
107. oṃ vīryāya namaḥ
108. oṃ bhagavad-gāna-lolupāya namaḥ
oṃ śrī sadguru-śivānanda-svāmine namaḥ
oṃ namo bhagavate śivānandāya


==Siehe auch==
==Siehe auch==
Zeile 9: Zeile 126:
* Sivananda Puja
* Sivananda Puja


== Literatur ==
* Yoga Vidya Verlag: [https://shop.yoga-vidya.de/de/yoga-vidya-verlag/buecher/kirtana Yoga Vidya Kirtana]
* Catharina Kienle: [https://shop.yoga-vidya.de/de/cds/mantras-mehr/cd-sanskrit-yogalehrer-catharina-kiehnle CD Sanskrit für Yogalehrer]
* Catharina Kienle: [https://shop.yoga-vidya.de/de/cds/mantras-mehr/mantras-stotras CD Mantras und Stotras]
* Jutta Marie Zimmermann: [https://shop.yoga-vidya.de/de/buecher/mythologie-sanskrit-mantras/sanskrit-band-1-jutta-m-zimmermann Sanskrit ~ Band 1]
* Jutta Marie Zimmermann: [https://shop.yoga-vidya.de/de/buecher/mythologie-sanskrit-mantras/sanskrit-band-2-jutta-m-zimmermann Sanskrit ~ Band 2]
== Seminare ==
===[https://www.yoga-vidya.de/seminare/interessengebiet/sanskrit-und-devanagari/ Sanskrit und Devanagari]===
<rss max=4>https://www.yoga-vidya.de/seminare/interessengebiet/sanskrit-und-devanagari/?type=2365</rss>
[[Kategorie:Swami Sivananda]]
[[Kategorie:Swami Sivananda]]
[[Kategorie:Archanam]]
[[Kategorie:Archanam]]
[[Kategorie:Puja]]

Version vom 9. März 2022, 10:44 Uhr

Die 108 Namen Swami Sivanandas werden bei Pujas zu Ehren von Swami Sivananda rezitiert. Die 108 Namen sind eigentlich 108 Lobpreisungen des großen Meisters Swami Sivananda. Du findest die 108 Namen von Swami Sivananda unter dem Stichwort Sivananda Archanam.

Ein anderer Name für die 108 Namen von Swami Sivananda ist Śivānandāṣṭottara-śata-nāmāvali bzw. Sivananda Ashtottara Shata Namavali.

108 Namen Swami Sivananda - Text

108 Namen von Swami Sivananda Śivānandāṣṭottara-śata-nāmāvali

1. oṃ śrī oṃ-kāra-rūpāya namaḥ 2. oṃ sad-gurave namaḥ 3. oṃ sākṣāc-chaṇkara-rūpa-dhṛte namaḥ 4. oṃ śivānandāya namaḥ 5. oṃ śivākārāya namaḥ 6. oṃ śivāśaya-nirūpakāya namaḥ 7. oṃ hriṣikeśa-nivāsine namaḥ 8. oṃ vaidya-śāstra-viśāradāya namaḥ 9. oṃ sama-darśine namaḥ 10. oṃ tapasvine namaḥ 11. oṃ prema-rupāya namaḥ 12. oṃ mahā-munaye namaḥ 13. oṃ divya-jīvana-saṅgha-pratiṣṭhātre namaḥ 14. oṃ prabodhakāya namaḥ 15. oṃ gītānanda-sva-rūpiṇe namaḥ 16. oṃ bhakti-gamyāya namaḥ 17. oṃ bhayāpahāya namaḥ 18. oṃ sarva-vide namaḥ 19. oṃ sarva-gāya namaḥ 20. oṃ netre namaḥ 21. oṃ trayī-mārga-pradarśakāya namaḥ 22. oṃ vairāgya-jñāna-niratāya namaḥ 23. oṃ sarva-loka-hitotsukāya namaḥ 24. oṃ bhavāmaya-praśamanāya namaḥ 25. oṃ samādhi-grantha-kalpakāya namaḥ 26. oṃ guṇine namaḥ 27. oṃ mahātmane namaḥ 28. oṃ dharmātmane namaḥ 29. oṃ sthita-prajñāya namaḥ 30. oṃ śubhodayāya namaḥ 31. oṃ ānanda-sāgarāya namaḥ 32. oṃ sārāya namaḥ 33. oṃ gaṅgā-tīrāśrama-sthitāya namaḥ 34. oṃ viṣṇu-devānanda-datta-brahma-jñāna pra-dīpikāya namaḥ 35. oṃ śrī-brahma-sūtropaniṣad-āṅglabhāṣya-prakalpakāya namaḥ 36. oṃ viśvānanda-caraṇa-yugma-sevā-jāta-subuddhimate namaḥ 37. oṃ mantra-mūrtaye namaḥ 38. oṃ japa-parāya namaḥ 39. oṃ tantra-jñānāya namaḥ 40. oṃ mānavate namaḥ 41. oṃ baline namaḥ 42. oṃ umā-ramaṇa-pāda-yugma-satatārcana-lālasāya namaḥ 43. oṃ parasmai jyotiṣe namaḥ 44. oṃ parasmai dhāmne namaḥ 45. oṃ paramāṇave namaḥ 46. oṃ parāt-parāya namaḥ 47. oṃ śānta-mūrtaye namaḥ 48. oṃ dayā-sāgarāya namaḥ 49. oṃ mumukṣu-hṛdaya-sthitāya namaḥ 50. oṃ ānandāmṛta-saṃdogdhre namaḥ 51. oṃ appayya-kula-dīpakāya namaḥ 52. oṃ sākṣi-bhūtāya namaḥ 53. oṃ rāja-yogine namaḥ 54. oṃ satyānanda-sva-rūpiṇe namaḥ 55. oṃ ajñānāmaya-bheṣajāya namaḥ 56. oṃ lokoddhāraṇa-paṇḍitāya namaḥ 57. oṃ yogānanda-rasāsvādine namaḥ 58. oṃ sadācāra-samujjvalāya namaḥ 59. oṃ ātmārāmāya namaḥ 60. oṃ śrī-gurave namaḥ 61. oṃ sac-cid-ānanda-vigrahāya namaḥ 62. oṃ jīvan-muktāya namaḥ 63. oṃ cin-mayātmane namaḥ 64. oṃ nis-trai-guṇyāya namaḥ 65. oṃ yatīśvarāya namaḥ 66. oṃ advaita-sāra-prakaṭa-veda-vedānta-tattva-gāya namaḥ 67. oṃ cidānanda-janāhlāda-nṛtya-gīta-pravartakāya namaḥ 68. oṃ navīna-jana-santrātre namaḥ 69. oṃ śrī-brahma-mārga-pradarśakāya namaḥ 70. oṃ prāṇāyāma-parāyaṇāya namaḥ 71. oṃ nitya-vairāgya-samupāśritāya namaḥ 72. oṃ jita-māyāya namaḥ 73. oṃ dhyāna-magnāya namaḥ 74. oṃ kṣetra-jñāya namaḥ 75. oṃ jñāna-bhāskarāya namaḥ 76. oṃ mahā-devādi-devāya namaḥ 77. oṃ kali-kalmaṣa-nāśanāya namaḥ 78. oṃ tuṣāra-śāila-yogine namaḥ 79. oṃ koṭi-sūrya-sama-prabhāya namaḥ 80. oṃ muni-varyāya namaḥ 81. oṃ satya-yonaye namaḥ 82. oṃ parama-puruṣāya namaḥ 83. oṃ pratāpavate namaḥ 84. oṃ nāma-saṃkīrtanotkarṣa-praśaṃsine namaḥ 85. oṃ mahā-dyutaye namaḥ 86. oṃ kailāsa-yātrā-samprāpta-bahu-santuṣṭa-cetase namaḥ 87. oṃ catus-sādhana-sampannāya namaḥ 88. oṃ dharma-sthāpana-tat-parāya namaḥ 89. oṃ śiva-mūrtaye namaḥ 90. oṃ śiva-parāya namaḥ 91. oṃ śiṣṭeṣṭāya namaḥ 92. oṃ śivekṣaṇāya namaḥ 93. oṃ catur-anta-medinī-vyāpta-suviśāla-yaśodayāya namaḥ 94. oṃ satya-sampūrṇa-vijñāna-sutattvaika-sulakṣaṇāya namaḥ 95. oṃ sarva-prāṇiṣu saṃjāta-bhrātṛ-bhāvāya namaḥ 96. oṃ su-varcalāya namaḥ 97. oṃ praṇavāya namaḥ 98. oṃ sarva-tattva-jñāya namaḥ 99. oṃ su-jñānāmbudhi-candramase namaḥ 100. oṃ jñāna-gaṅgā-srota-snāna-pūta-pāpāya namaḥ 101. oṃ sukha-pradāya namaḥ 102. oṃ viśva-nātha-kṛpā-pātrāya namaḥ 103. oṃ śiṣya-hṛt-tāpa-taskarāya namaḥ 104. oṃ kalyāṇa-guṇa-saṃpūrṇāya namaḥ 105. oṃ sadā-śiva-parāyaṇāya namaḥ 106. oṃ kalpanā-rahitāya namaḥ 107. oṃ vīryāya namaḥ 108. oṃ bhagavad-gāna-lolupāya namaḥ

oṃ śrī sadguru-śivānanda-svāmine namaḥ oṃ namo bhagavate śivānandāya

Siehe auch

  • Swami Sivananda
  • Sivananda Archanam
  • Sivananda Puja

Literatur

Seminare

Sanskrit und Devanagari

Der RSS-Feed von https://www.yoga-vidya.de/seminare/interessengebiet/sanskrit-und-devanagari/?type=2365 konnte nicht geladen werden: Fehler beim Parsen von XML für RSS