108 Namen Swami Sivanandas

Aus Yogawiki
(Weitergeleitet von 108 Namen von Swami Sivananda)

Die 108 Namen Swami Sivanandas werden bei Pujas zu Ehren von Swami Sivananda rezitiert. Die 108 Namen sind eigentlich 108 Lobpreisungen des großen Meisters Swami Sivananda. Du findest die 108 Namen von Swami Sivananda unter dem Stichwort Sivananda Archanam.

Ein anderer Name für die 108 Namen von Swami Sivananda ist Śivānandāṣṭottara-śata-nāmāvali bzw. Sivananda Ashtottara Shata Namavali.

108 Namen Swami Sivananda - Text

Swami Sivananda am Ganges
108 Namen von Swami Sivananda
Śivānandāṣṭottara-śata-nāmāvali
1. oṃ śrī oṃ-kāra-rūpāya namaḥ
2. oṃ sad-gurave namaḥ
3. oṃ sākṣāc-chaṇkara-rūpa-dhṛte namaḥ
4. oṃ śivānandāya namaḥ
5. oṃ śivākārāya namaḥ
6. oṃ śivāśaya-nirūpakāya namaḥ
7. oṃ hriṣikeśa-nivāsine namaḥ
8. oṃ vaidya-śāstra-viśāradāya namaḥ
9. oṃ sama-darśine namaḥ
10. oṃ tapasvine namaḥ
11. oṃ prema-rupāya namaḥ
12. oṃ mahā-munaye namaḥ
13. oṃ divya-jīvana-saṅgha-pratiṣṭhātre namaḥ
14. oṃ prabodhakāya namaḥ
15. oṃ gītānanda-sva-rūpiṇe namaḥ
16. oṃ bhakti-gamyāya namaḥ
17. oṃ bhayāpahāya namaḥ
18. oṃ sarva-vide namaḥ
19. oṃ sarva-gāya namaḥ
20. oṃ netre namaḥ
21. oṃ trayī-mārga-pradarśakāya namaḥ
22. oṃ vairāgya-jñāna-niratāya namaḥ
23. oṃ sarva-loka-hitotsukāya namaḥ
24. oṃ bhavāmaya-praśamanāya namaḥ
25. oṃ samādhi-grantha-kalpakāya namaḥ
26. oṃ guṇine namaḥ
27. oṃ mahātmane namaḥ
28. oṃ dharmātmane namaḥ
29. oṃ sthita-prajñāya namaḥ
30. oṃ śubhodayāya namaḥ
31. oṃ ānanda-sāgarāya namaḥ
32. oṃ sārāya namaḥ
33. oṃ gaṅgā-tīrāśrama-sthitāya namaḥ
34. oṃ viṣṇu-devānanda-datta-brahma-jñāna pra-dīpikāya namaḥ
35. oṃ śrī-brahma-sūtropaniṣad-āṅglabhāṣya-prakalpakāya namaḥ
36. oṃ viśvānanda-caraṇa-yugma-sevā-jāta-subuddhimate namaḥ
37. oṃ mantra-mūrtaye namaḥ
38. oṃ japa-parāya namaḥ
39. oṃ tantra-jñānāya namaḥ
40. oṃ mānavate namaḥ
41. oṃ baline namaḥ
42. oṃ umā-ramaṇa-pāda-yugma-satatārcana-lālasāya namaḥ
43. oṃ parasmai jyotiṣe namaḥ
44. oṃ parasmai dhāmne namaḥ
45. oṃ paramāṇave namaḥ
46. oṃ parāt-parāya namaḥ
47. oṃ śānta-mūrtaye namaḥ
48. oṃ dayā-sāgarāya namaḥ
49. oṃ mumukṣu-hṛdaya-sthitāya namaḥ
50. oṃ ānandāmṛta-saṃdogdhre namaḥ
51. oṃ appayya-kula-dīpakāya namaḥ
52. oṃ sākṣi-bhūtāya namaḥ
53. oṃ rāja-yogine namaḥ
54. oṃ satyānanda-sva-rūpiṇe namaḥ
55. oṃ ajñānāmaya-bheṣajāya namaḥ
56. oṃ lokoddhāraṇa-paṇḍitāya namaḥ
57. oṃ yogānanda-rasāsvādine namaḥ
58. oṃ sadācāra-samujjvalāya namaḥ
59. oṃ ātmārāmāya namaḥ
60. oṃ śrī-gurave namaḥ
61. oṃ sac-cid-ānanda-vigrahāya namaḥ
62. oṃ jīvan-muktāya namaḥ
63. oṃ cin-mayātmane namaḥ
64. oṃ nis-trai-guṇyāya namaḥ
65. oṃ yatīśvarāya namaḥ
66. oṃ advaita-sāra-prakaṭa-veda-vedānta-tattva-gāya namaḥ
67. oṃ cidānanda-janāhlāda-nṛtya-gīta-pravartakāya namaḥ
68. oṃ navīna-jana-santrātre namaḥ
69. oṃ śrī-brahma-mārga-pradarśakāya namaḥ
70. oṃ prāṇāyāma-parāyaṇāya namaḥ
71. oṃ nitya-vairāgya-samupāśritāya namaḥ
72. oṃ jita-māyāya namaḥ
73. oṃ dhyāna-magnāya namaḥ
74. oṃ kṣetra-jñāya namaḥ
75. oṃ jñāna-bhāskarāya namaḥ
76. oṃ mahā-devādi-devāya namaḥ
77. oṃ kali-kalmaṣa-nāśanāya namaḥ
78. oṃ tuṣāra-śāila-yogine namaḥ
79. oṃ koṭi-sūrya-sama-prabhāya namaḥ
80. oṃ muni-varyāya namaḥ
81. oṃ satya-yonaye namaḥ
82. oṃ parama-puruṣāya namaḥ
83. oṃ pratāpavate namaḥ
84. oṃ nāma-saṃkīrtanotkarṣa-praśaṃsine namaḥ
85. oṃ mahā-dyutaye namaḥ
86. oṃ kailāsa-yātrā-samprāpta-bahu-santuṣṭa-cetase namaḥ
87. oṃ catus-sādhana-sampannāya namaḥ
88. oṃ dharma-sthāpana-tat-parāya namaḥ
89. oṃ śiva-mūrtaye namaḥ
90. oṃ śiva-parāya namaḥ
91. oṃ śiṣṭeṣṭāya namaḥ
92. oṃ śivekṣaṇāya namaḥ
93. oṃ catur-anta-medinī-vyāpta-suviśāla-yaśodayāya namaḥ
94. oṃ satya-sampūrṇa-vijñāna-sutattvaika-sulakṣaṇāya namaḥ
95. oṃ sarva-prāṇiṣu saṃjāta-bhrātṛ-bhāvāya namaḥ
96. oṃ su-varcalāya namaḥ
97. oṃ praṇavāya namaḥ
98. oṃ sarva-tattva-jñāya namaḥ
99. oṃ su-jñānāmbudhi-candramase namaḥ
100. oṃ jñāna-gaṅgā-srota-snāna-pūta-pāpāya namaḥ
101. oṃ sukha-pradāya namaḥ
102. oṃ viśva-nātha-kṛpā-pātrāya namaḥ
103. oṃ śiṣya-hṛt-tāpa-taskarāya namaḥ
104. oṃ kalyāṇa-guṇa-saṃpūrṇāya namaḥ
105. oṃ sadā-śiva-parāyaṇāya namaḥ
106. oṃ kalpanā-rahitāya namaḥ
107. oṃ vīryāya namaḥ
108. oṃ bhagavad-gāna-lolupāya namaḥ
oṃ śrī sadguru-śivānanda-svāmine namaḥ
oṃ namo bhagavate śivānandāya

Siehe auch

Literatur

Seminare

Sanskrit und Devanagari

05.06.2024 - 26.06.2024 Gāyatrī upāsana - Mehr als "nur"ein Mantra - online Kursreihe
Datum: 05.06.; 12.06.; 19.06.; 26.06.2024
Uhrzeit: 19:30h – 20:30h

Man sagt, das Gayatri Mantra sei das älteste überlieferte Gebet der Welt. Und es wird bis heute mit viel Hingabe…
Sanja Wieland
28.07.2024 - 02.08.2024 Lerne Harmonium und Kirtan im klassischen indischen Stil
Dies ist eine großartige einzigartige Gelegenheit, von einem professionellen indischen Nada-Meister und Sanskritgelehrten Harmonium und Kirtans mit heilenden indischen Ragas zu lernen.
Du lern…
Ram Vakkalanka