Dvadasha Jyotirlinga Stotram

Aus Yogawiki

Dvadasha Jyotirlinga Stotram ist eine Hymne (Stotra/Stotram) zum Lob der zwölf Jyotirlingas von Shiva. Kapitel eins der Kotirudrasamhita, die ein Teil der Shiva Purana ist, besagt, dass derjenige, der die zwölf Namen früh am Morgen liest oder rezitiert, von allen Sünden befreit wird und die Früchte aller Siddhis erlangt. Dvadasha (dvādaśa - द्वादश) bedeutet in der Sanskritsprache bestehend aus zwölf. Die zwölf Jyotirlingas sind Somanatha (somanātha - सोमनाथ) in Saurashtra, Mallikarjuna (mallikārjuna - मल्लिकार्जुन) in Srisaila, Mahakala (mahākāla) in Ujjayini, Parameshvara (Parameśvara - परमेश्वर) in Omkara, Kedara (kedāra - केदार) auf dem Himavat, Bhima Shankara/Bhimashankara (bhīmaśaṅkara - भीमशङ्कर) in Dakini, Vishvesha (viśveśa - विश्वेश) in Varanasi, Tryambaka (tryambaka -त्र्यम्बक) am Ufer des Gautami, Vaidyanatha (vaidyanātha -वैद्यनाथ) auf dem Verbrennungsplatz, Nagesha (nāgeśa - नागेश) im Daruka-Wald, Ramesha (rāmeśa - रामेश) in Setubandha und Ghushmesha (Ghuśmeśa - घुश्मेश) in Shivalaya. Anmerkung: Die Namen der Jyotirlingas und die Orte haben sich seitdem wie folgt geändert:

Somanatha in Gir Somnath im Bundesstaat Gujarat
Mallikarjuna in Srisailam im Bundesstaat Andhra Pradesh
Mahakaleshwara in Ujjain im Bundesstaat Madhya Pradesh
Omkareshwara in Khandwa im Bundesstaat Madhya Pradesh
Kedarnatha in der Himalaya-Region im Bundesstaat Uttarakhand
Bhimashankara in Pune im Bundesstaat Maharashtra
Kashi Vishwanatha in Varanasi im Bundesstaat Uttar Pradesh
Trayambakeshwara in Nashik im Bundesstaat Maharashtra
Vaidyanatha in Deogarh im Bundesstaat Jharkhand
Nageshwara in Daruka Wald im Bundesstaat Gujarat
Rameshwaram in Rameshwaram (Auf der Insel Pamban) im Bundesstaat Tamil Nadu
Grishneshwara in Aurangabad im Bundesstaat Maharashtra
Somnatha Jyotirlinga in Gujarat, Indien. Fotoquelle: https://commons.wikimedia.org

Die Tempel mit den oben genannten Jyotirlingas sind beliebte Pilgerziele. Hier sind die 12 Verse des Stotrams in IAST und in Devanagari. Jede Strophe ist eine Hymne für jeden der zwölf Jyotirlingas:

dvādaśa-jyotirliṅga-stotram - Text:

saurāṣṭradeśe viśade'tiramye jyotirmayaṃ candrakalāvataṃsam |
bhaktipradānāya kṛpāvatīrṇaṃ taṃ somanāthaṃ śaraṇaṃ prapadye || 1||
śrīśailaśa‍्ṛṅge vibudhātisaṅge tulādrituṅge'pi mudā vasantam |
tamarjunaṃ mallikapūrvamekaṃ namāmi saṃsārasamudrasetum || 2||
avantikāyāṃ vihitāvatāraṃ muktipradānāya ca sajjanānām |
akālamṛtyoḥ parirakṣaṇārthaṃ vande mahākālamahāsureśam || 3||
kāverikānarmadayoḥ pavitre samāgame sajjanatāraṇāya |
sadaivamāndhātṛpure vasantamoṅkāramīśaṃ śivamekamīḍe || 4||
pūrvottare prajvalikānidhāne sadā vasantaṃ girijāsametam |
surāsurārādhitapādapadmaṃ śrīvaidyanāthaṃ tamahaṃ namāmi || 5||
yāmye sadaṅge nagare'tiramye vibhūṣitāṅgaṃ vividhaiśca bhogaiḥ |
sadbhaktimuktipradamīśamekaṃ śrīnāganāthaṃ śaraṇaṃ prapadye || 6||
mahādripārśve ca taṭe ramantaṃ sampūjyamānaṃ satataṃ munīndraiḥ |
surāsurairyakṣa mahoragāḍhyaiḥ kedāramīśaṃ śivamekamīḍe || 7||
sahyādriśīrṣe vimale vasantaṃ godāvaritīrapavitradeśe |
yaddharśanātpātakamāśu nāśaṃ prayāti taṃ tryambakamīśamīḍe || 8||
sutāmraparṇījalarāśiyoge nibadhya setuṃ viśikhairasaṃkhyaiḥ |
śrīrāmacandreṇa samarpitaṃ taṃ rāmeśvarākhyaṃ niyataṃ namāmi || 9||
yaṃ ḍākiniśākinikāsamāje niṣevyamāṇaṃ piśitāśanaiśca |
sadaiva bhīmādipadaprasiddaṃ taṃ śaṅkaraṃ bhaktahitaṃ namāmi || 10||
sānandamānandavane vasantamānandakandaṃ hatapāpavṛndam |
vārāṇasīnāthamanāthanāthaṃ śrīviśvanāthaṃ śaraṇaṃ prapadye || 11||
ilāpure ramyaviśālake'smin samullasantaṃ ca jagadvareṇyam |
vande mahodāratarasvabhāvaṃ ghṛṣṇeśvarākhyaṃ śaraṇam prapadye || 12||
jyotirmayadvādaśaliṅgakānāṃ śivātmanāṃ proktamidaṃ krameṇa |
stotraṃ paṭhitvā manujo'tibhaktyā phalaṃ tadālokya nijaṃ bhajecca ||
|| iti śrīmadśaṅkarācāryaviracitaṃ dvādaśajyotirliṅgastotraṃ sampūrṇam ||

in Devanagari:

द्वादशज्योतिर्लिङ्गस्तोत्रम्

सौराष्ट्रदेशे विशदेऽतिरम्ये ज्योतिर्मयं चन्द्रकलावतंसम् ।
भक्तिप्रदानाय कृपावतीर्णं तं सोमनाथं शरणं प्रपद्ये ॥ १॥
श्रीशैलश‍ृङ्गे विबुधातिसङ्गे तुलाद्रितुङ्गेऽपि मुदा वसन्तम् ।
तमर्जुनं मल्लिकपूर्वमेकं नमामि संसारसमुद्रसेतुम् ॥ २॥
अवन्तिकायां विहितावतारं मुक्तिप्रदानाय च सज्जनानाम् ।
अकालमृत्योः परिरक्षणार्थं वन्दे महाकालमहासुरेशम् ॥ ३॥
कावेरिकानर्मदयोः पवित्रे समागमे सज्जनतारणाय ।
सदैवमान्धातृपुरे वसन्तमोङ्कारमीशं शिवमेकमीडे ॥ ४॥
पूर्वोत्तरे प्रज्वलिकानिधाने सदा वसन्तं गिरिजासमेतम् ।
सुरासुराराधितपादपद्मं श्रीवैद्यनाथं तमहं नमामि ॥ ५॥
याम्ये सदङ्गे नगरेऽतिरम्ये विभूषिताङ्गं विविधैश्च भोगैः ।
सद्भक्तिमुक्तिप्रदमीशमेकं श्रीनागनाथं शरणं प्रपद्ये ॥ ६॥
महाद्रिपार्श्वे च तटे रमन्तं सम्पूज्यमानं सततं मुनीन्द्रैः ।
सुरासुरैर्यक्ष महोरगाढ्यैः केदारमीशं शिवमेकमीडे ॥ ७॥
सह्याद्रिशीर्षे विमले वसन्तं गोदावरितीरपवित्रदेशे ।
यद्धर्शनात्पातकमाशु नाशं प्रयाति तं त्र्यम्बकमीशमीडे ॥ ८॥
सुताम्रपर्णीजलराशियोगे निबध्य सेतुं विशिखैरसंख्यैः ।
श्रीरामचन्द्रेण समर्पितं तं रामेश्वराख्यं नियतं नमामि ॥ ९॥
यं डाकिनिशाकिनिकासमाजे निषेव्यमाणं पिशिताशनैश्च ।
सदैव भीमादिपदप्रसिद्दं तं शङ्करं भक्तहितं नमामि ॥ १०॥
सानन्दमानन्दवने वसन्तमानन्दकन्दं हतपापवृन्दम् ।
वाराणसीनाथमनाथनाथं श्रीविश्वनाथं शरणं प्रपद्ये ॥ ११॥
इलापुरे रम्यविशालकेऽस्मिन् समुल्लसन्तं च जगद्वरेण्यम् ।
वन्दे महोदारतरस्वभावं घृष्णेश्वराख्यं शरणम् प्रपद्ये ॥ १२॥

ज्योतिर्मयद्वादशलिङ्गकानां शिवात्मनां प्रोक्तमिदं क्रमेण । स्तोत्रं पठित्वा मनुजोऽतिभक्त्या फलं तदालोक्य निजं भजेच्च ॥

 ॥ इति श्रीमद्शङ्कराचार्यविरचितं
                 द्वादशज्योतिर्लिङ्गस्तोत्रं सम्पूर्णम् ॥

Hier ist ein Gesang des Jyotirlinga Stotra:

Quelle

Shiva Purana
Sanskritdocuments.org