Devi Mahatmyam: Unterschied zwischen den Versionen

Aus Yogawiki
Zeile 2: Zeile 2:


==Text Devi Mahatmyam==
==Text Devi Mahatmyam==
Hier der Text des Devi Mahatmyam in vereinfachter Transkription:
===1. Kapitel===
[[Datei:DeviAndhavaneineManifestationvonDurga.jpg‎|thumb|Annapurna Devi]]
Atha Prathamacharitram
Mahakalidhyanan
Om Ravadgam Chakragadeshuchaapaparidhaan Shuulam
Bhushundam Shirah
Shangkham Sandadhatiim Karaistrinayanaam Sarvangabhuushaavritaam I
Yaam Hantum Madhukaitabhau Jalajabhuustushtaava Supte Harau
Niilaashmadyutimaasyapaadadashakaam Seve Mahaakaalikaam II
Om Namashchandikaayai
Om Aim Maarkandeya Uvaacha II1 II
Saavarnih Suuryatanayo Yo Manuh Kathyateshtamah I
Nishaamaya Tadutpattim Vistaraadgadato Mama II2 II
Mahaamaayaanubhaavena Yathaa Manvantaraadhipah I
Sa Babhuuva Mahaabhaagah Saavarnistanayo Raveh II3 II
Svaarochishentare Puurvam Chaitravamshasamudbhavah I
Suratho Naama Raajaabhuutsamaste Kshitimandale II4 II
Tasya Paalayatah Samyak Prajaah Putraanivauramsaan I
Babhuuvuh Shatravo Bhuupaah Kolaavidhvamsinastadaa II5 II
Tasya Tairabhavadyuddhamatiprabaladandinah I
Nyuunairapi Sa Tairyuddhe Kolaavidhvamsibhirjitah II6 II
Tatah Svapuramaayaato Nijadeshaadhipobhavat I
Aakraantah Sa Mahaabhaagastaistadaa Prabalaaribhih II7 II
Amaatyairbalibhirdushtairdurbalasya Duraatmabhih I
Kosho Balam Chaapahritam Tatraapi Svapure Tatah II8 II
Tato Mrigayaavyaajena Hritasvaamyah Sa Bhuupatih I
EkaakIIHayamaaruuhya Jagaama Gahanam Vanam II9 II
Sa Tatraashramamadraakshiiddijavaryasya Medhasah I
Prashaantah Shvaapadaakiirna Munishishyopashobhitam II10
Tasthau Kanchitsa Kaalam Cha Munina Tena Satkritah I
Itashchetashcha Vicharamstasmin Munivaraashrame II11 II
So chintayattadaa Tatra Mamatvaakrishtamaanasah II12 II
Matpuurvaih Paalitam Puurva Mayaa Hiinam Puram Hi Tat I
Madbhrityaistairasadavrittairdharmatah Paalyate Na Vaa II13
Na Jaane Sa Pradhaano Me Shuuroo HastIISadaamadah I
Mama Vairivasham Yaatah Kaan Bhogaanupalapsyate II14 II
Ye Mamaanugataa Nityam Prasaadadhanabhojanaih I
Anuvrittim Dhruvam Tedya Kurvantyanyamahiibhritaam II15
Asamyagvyayashiilaistaih Kurvadbhih Satatam Vyayam I
Sanchitah Sotiduhsvena Kshayam Kosho Gamishyati II16 II
Etacchaanyaccha Satatam Chintayaamaasa Paarthivah I
Tatra Vipraashramaabhyaashe Vaishyamekam Dadarsha Sah II17 II
Sa Prishtastena Kastvam Bho Hetushchaagamanetra Kah I
Sashoka Iva Kasmaattvam Durmanaa Iva Lakshyase II18 II
Ityaakarnya Vachastasya Bhuupateh Pranayoditam I
Pratyuvaacha Sa Tam Vaishyah Prashrayaavanato Nripam II19 II
Vaishya Uvaacha II20 II
Samaadhirnaama Vaishyohamutpanno Dhaninaam Kule I
Putradaarairnirastashcha Dhanalobhaadasaadhubhih II21 II
Vijhiinashcha Dhanaidaaraih Putrairaadaaya Me Dhanam I
Vanamabhyaagato DuhravIINirastashchaaptabandhubhih II22 II
Soham Na Vedmi Putraanaam Kushalaakushalaatmikaam I
Pravrittim Svajanaanaam Cha Daaraanaam Chaatra Samsthitah II23 II
Kim Nu Teshaam Grihe Kshemamakshemam Kim Nu Saampratam
II24
Katham Te Kim Nu Sadvrittaa Durvrittaah Kim Nu Me Sutaah II25 II
Raajovaacha II26 II
Yairnirasto Bhavaamllubdhaih Putradaaraadibhirdhanaih II27 II
Teshu Kim Bhavatah Snehamanubadhnaati Maanasam II28 II
Vaishya Uvaacha II29 II
Evametadyathaa Praaha Bhavaanasmadgatam Vachah I
Kim Karomi Na Badhnaati Mama Nishturataam Manah II30 II
Yaih Santyajya Pitrisnaiham Dhanalubdhairniraakritah I
Patih Svajanahaarda Cha Haarditeshveva Me Manah II31 II
Kimetannaabhijaanaami Jaanannapi Mahaamate I
Yatpremapravanam Chittam Viguneshvapi Bandhushu II32 II
Teshaam Krite Me Nihshvaaso Daurmanasyam Cha Jaayate II33 II
Karomi Kim Yanna Manasteshvapriitishu Nishthuram II34 II
Maarkandeya Uvaacha II35 II
Tatastau Sahitau Vipra Tam Munim Samupasthitau II36 II
Samaadhirnaama Vaishyosau Sa Cha Paarthivasattamah II37 II
Kritvaa Tu Tau Yathaanyaayam Yathaarham Tena Samvidam I
Upavishtau Kathaah Kaashchicchakraturvaishyapaarthivau II38 II
Raajovaach II39 II
Bhagavamstvaamaham Prashtumichchhaamyekam Vadasva Tat II40
Duhravaaya Yanme Manasah Svachittaayattataam Vinaa II41 II
Mamatvam Gataraajyasya Raajyaangeshvarivaleshvapi I
Jaanatopi Yasthaajnasya Kimetanmunisattam ÿII42 II
Ayam Cha Nikritah Putrairdaarairbhrityaistathojjhitah I
Svajanena Cha Santyaktasteshu HaardIITathaapyati II43 II
Evamesha Tathaaham Cha Dvaavapyatyantaduhrivatau I
Drishtadoshepi Vishaye Mamatvaakrishtamaanasau II44 II
Tatkenaitanmahaabhaaga Yanmoho Jnaaninorapi I
Mamaasya Cha Bhavatyoshaa Vivekaandhasya Mruudhataa II45 II
Rishiruvaacha II46 II
Jnaanamasti Samastasya Jantorvishayagochare I
Vishayaashcha Mahaabhaaga Yaanti Chaivam Prithakprithak II47 II
Divaandhah Praaninah Kechidraatraavandhaastathaapare I
Kechiddivaa Tathaa Raatrau Praaninastulyadrishtayah II48 II
Jnaanino Manujaah Satyam Kintu Te Na Hi Kevalam I
Yato Hi Jnaaninah Sarve Pashupakshimrigaadayah II49 II
Jnaanam Cha Tanmanushyaanaam Yatteshaam Mrigapakshinaam I
Manushyaanaam Cha Yatteshaam Tulyamanyattathobhayoh II50 II
Jnaanepi Sati Pashyaitaan Patagaanchhaavachanchushu I
Kanamokshaadritaan Mohaatpiidyamaanaanapi Kshudhaa II51 II
Maanushaa Manujavyaaghra Saabhilaashaah Sutaan Prati ÿI
Lobhaat Pratyupakaaraaya Nanvetaan Kim Na Pashyasi II52 II
Tathaapi Mamtaavarte Mohagarte Nipaatitaah I
Mahaamaayaaprabhaavena Samsaarasthitikaarinaa II53 II
13
Tannatra Vismayah Kaaryo Yoganidraa Jagatpateh I
Mahaamaayaa Hareshchaishaa Tayaa Sammohyate Jagat II54 II
Jnaaninaamapi Chetaamsi DevIIBhagavatIIHi Saa I
Balaadaakrishya Mohaaya Mahaamaayaa Prayacchati II55 II
Tayaa Visrijyate Vishvam Jagadetaccharaacharam I
Saishaa Prasannaa Varadaa Nrinaam Bhavati Muktaye II56 II
Saa Vidyaa Paramaa Mukterhetubhuutaa SanaatanIIII57 II
Samsaarabandhahetushcha Saiva SarvashvareshvarIIII58 II
Rajovaacha II59 II
Bhagavan Kaa Hi Saa DevIIMahaamaayeti Yaam Bhavaan I
Braviiti Kathamutpannaa Saa Karmaasyaashcha Kim Dvija II60 II
Yatprabhaavaa Cha Saa Devi Yatsvaruupaa Yadudbhavaa II61
Tatsarva Shrotumichchhaami Tvatto Brahmavidaam Vara II62
Rishiruvaacha II63 II
Nityaiva Saa Jaganmuurtistayaa Sarvamidam Tatam II64 II
Tathaapi Tatsamutpattirbahudhaa Shruuyataam Mama II65 II
Devaanaam Kaaryasiddhayyarthamaavirbhavati Saa Yadaa I
Utpanneti Tadaa Loke Saa Nityaapyabhidhiiyate II66 II
Yoganidraam Yadaa Vishnurjagatyekaarnaviikrite I
Aastiirya Sheshamabhajat Kalpaante Bhagavaan Prabhuh II67 II
Tadaa Dvaavasurau Ghorau Viravyaatau Madhukaitabhau I
Vishnukarnamalodbhuutau Hantum Brahmaanamudyatau II68 II
Sa Naabhikamale Vishnoh Sthito Brahmaa Prajaapatih I
Drishtvaa Taavasurau Chograu Prasuptam Cha Janaardanam II69 II
Tushtaava Yoganidraam Taamekaagrahridayah Sthitah I
Vibodhanaarthaaya Harerharinetrakritaalayaam II70 II
Vishveshvariim Jagaddhaatriim Sthitisamhaarakaariniim I
Nidraam Bhagavatiim Vishnoratulaam Tejasah Prabhuh II71 II
Brahmauvaacha II72 II
Tvam Svaahaa Tvam Svadhaa Tvam Hi Vashatkaarah Svaraatmikaa I
Sudhaa Tvamakshare Nitye Tridhaamaatraatmikaa Sthitaa II73 II
Ardhamaatraa Sthitaa Nityaa Yaanuchchaaryaavisheshatah I
Tvameva Saa Tvam SaavitrIITvam DevajananIIParaa II74 II
Tvayaitaddhaaryate Vishvam Tvayaitat Srajyate Jagat I
Tvayaitat Paalyate Devi Tvamatsyante Cha Sarvadaaa II75 II
Visrishtau Srishtaruupaa Tvam Sthitiruupaa Cha Paalane I
Tathaa Samhritiruupaante Jagatosya Jaganmaye II76 II
Mahaavidyaa Mahaamaayaa Mahaamedhaa Mahasmritih I
Mahaamohaa Cha BhavatIIMahaadevi MahaasurIIII77 II
Prakritistvam Cha Sarvasya GunatrayavibhaavinIII
Kaalaraatrirmahaaraatrirmoharaatrishcha Daaruunaa II78 II
Tvam ShriistvamiishvarIITvam Hiistvam Buddhirbodhalakshanaa I
Lajjaa Pushtistathaa Tushtistvam Shaantih Kshaantireva Cha II79II
RavadgivIIShuulinIIGhoraa GadinIIChakrinIITathaa I
ShankhinIIChaapinIIBaanabhushundiiparighaayudhaa II80 II
Saumyaa Saumyataraasheshasaumye BhyastvatisundarIII
Paraaparaanaam Paramaa Tvameva ParameshvarIIII81 II
19
Yachchan Kinchitchhkachidvastu Sadasadvaarivalaatmike I
Tasya Sarvasya Yaa Shaktih Saa Tvam Kim Stuuyase Mayaa II82 II
Yayaa Tvayaa Jagatsrashtaa Jagatpaataatti Yo Jagat I
Sopi Nidraavasham Niitah Kastvaam Stonumiheshvarah II83 II
Vishnuh Shariiragrahanamahamiishaana Eva Cha I
Kaaritaaste Yatotastvaam Kah Stotum Shaktimaan Bhavet II84 II
Saa Tvamittham Prabhaavaih Svairuudaarairdevi Samstutaa I
Mohayaitau Duraadharshaavasurau Madhukaitabhau II85 II
Prabodham Cha JagatsvaamIINiiyataamachyuto Laghu II86 II
Bodhashcha Kriyataamasya Hantumetau Mahaasurau II87 II
Rishiruvaacha II88 II
Evam Stutaa Tadaa DevIITaamasIITatra Dedhasaa I
Vishnoh Prabodhanaarthaaya Nihantum Madhukaitabhau II89 II
Netraasyanaasikaabaahuhridayebhyastathorasah I
Nirgamya Darshane Tasthau Brahmanovyaktajanmanah II90 II
Uttasthau Cha Jagannaathastayaa Mukto Janaardanah I
Ekaarnavehishayanaattatah Sa Dachsho Cha Tau II91 II
Madhukaaitabhau Duraatmaanaavativiiryaparaakramau I
Krodharaktekshanaavattum Brahmaanam Janitodyamau II92 II
Samutthaaya Tatastaabhyaam Yuyudhe Bhagavaan Harih I
Panchavarshasahasraani Baahupraharano Vibhuh II93 II
Taavapyatibalonmattau Mahaamaayaavimohitau II94 II
Uktavantau Varosmatto Vriyataamiti Keshavam II95 II
Shriibhagavaanuvaacha II96 II
Bhavetaamdya Me Tushtau Mama Vadhyaavubhaavaapi II97 II
Kimanyena Varenaatra Etaavaddhi Vritam Mama II98 II
Rishiruvaacha II99 II
Vanchitaabhyaamiti Tadaa Sarvamaapomayam Jagat I
Vilokya Taabhyaam Gadito Bhagavaan Kamalekshanah II100
Aavaam Jahi Na YatrorvIISalilena Pariplutaa II101 II
Rishiruvaacha II102 II
Tathetyuktvaa Bhagavataa Shankhachakragaddaabhritaa I
Kritvaa Chakrena Vai Chhinne Jaghane ShirasIITayoh II103 II
Evameshaa Samutpannaa Brahmanaa Samstutaa Svayam I
Prabhaavamasyaa Devyaastu Bhuuyah Shrinu Vadaami Te II104 II
Iti Shriimaarkandeyapuraane Saavarnike Manvantare Deviimaahaatmye
Madhukaitabhavadho Naama Prathamodhyaya II1 II
===2. Kapitel===
[[datei:Durga_neun_Aspekte.jpg‎|thumb|Nava Durga - die Neun Manifestationen von Durga]]
Atha Madhyamacharitam
Mahaa Lakshmiidhyaanam
Om Akshasrakparashum Gadeshukulisham Padmam Dhanuh Kundikaam
Dandam Shaktimasim Cha Charma Jalajam Ghantaam Suraabhaajanam I
Shuulam Paashasudarshane Cha Dadhatiim Hastaih Pravaalaprabhaam
Seve Sairibhamardiniimiha Mahaalakshmiim Sarojasthitaam II
25
Om Rishiruvaacha II1 II
Devaasuramabhuudyuddham Puurnamabdashatam Puraa I
Mahishosuraanaamadhipo Devaanaam Cha Purandare II2 II
Tatraasurairmahaaviiryairdevasainyam Paraajitam I
Jitvaam Cha Sakalaan Devaanindrobhuunmahishaasurah II3 II
Tatah Paraajitaa Devaah Padmayonim Prajaapatim I
Puraskrtya Gataastatra Yatreshagarudadhvajau II4 II
Yathaavrttam Tayostadvanmahishaasuracheshtitam I
Tridashaah Kathayaamaasurdevaabhibhavavistaram II5 II
Suuryendraagnyanilenduunaam Yamasya Varuunasya Cha I
Anyeshaam Chaadhikaaraansa Svayamevaadhitishtati II6 II
Svargaanniraakrtaah Sarve Tena Devaganaa Bhuvi I
Vichranti Yathaa Martyaa Mahishena Duraatmanaa II7 II
Etadvah Kathitam Sarvamamaraarivicheshtitam I
Sharanam Vah Prapannaah Smo Vadhastasya Vichintyataam II8 II
Ittham Nishmya Devaanaam Vachaamsi Madhusuudanah I
Chakaara Kopam Shambhushcha Bhrukutiikutilaananau II9 II
Tatotikopapuurnasya Chakrino Vadanaattatah I
Neshchakraama Mahattejoo Brahmanah Shangkarasya Cha II10 II
Anyeshaam Chaiva Devaanaam Shakraadiinaam Shriiratah I
Nirgatam Sumahattejastacchaikyam Samagacchhata II11 II
Atiiva Tejasah Kuutam Javalantamidha Parvatam I
Dachshuste Suraastatra Javaalaavyaaptadigantaram II12 II
Atulam Tatra Tattejah Sarvadevashariirajam I
Ekastham TadabhuunnaarIIVyaaptalokatrayam Tvishaa II13 II
Yadabhuucchaambhavam Tejastenaajaayata Tanmurvam I
Yaamyena Chaabhavan Keshaa Baahavo Vishnutejasaa II14 II
Saumyena Sanayoryugmam Madhyam Chaindrena Chaabhavat I
Vaarunena Cha Janghoruu Netambastejasaa Bhuvah II15 II
Brahmanastejasaa Paadau Tadangulyorkatejasaa I
Vasuunaam Cha Karaangulyah Kauberena Cha Naasikaa II16 II
Tasyaastu Dantaah Sambhuutaah Praajaapatyena Tejasaa I
Nayanatritayam Jajne Tathaa Paavakatejasaa II17 II
Bhruvau Cha Sandhyayostejah Shravanaavanilasya Cha I
Anyeshaam Chaiva Devaanaam Sambhavastejasaam Shivaa II18 II
Tatah Samastadevaanaam Tejoraashisamudbhavaam I
Taam Vilokya Mudam Praapuramaraa Mahishaarditaam II19 II
Shuulam Shuulaadvinishkrshya Dadau Tasyai Pinaakadhtak I
Chakram Cha Dattavaan Krshnah Samutpaatya Svachakratah II20 II
Shankham Cha Varunah Shaktim Dadau Tasyai Hutaashanah I
Maaruno Dattadaamshchaapam Baanapuurna TatheshudhIIII21 II
Vachramindrah Samutpaatya Kulishaadamaraadhipah I
Dadau Tasyai Sahasraaksho Ghantaamairaavataadgajaat II22 II
Kaaladandaadyamo Dandam Paasham Chaambupatirdadau I
Prajaapatishchaakshamaalaam Dadau Brahmaa Kamandalum II23 II
Samastaromakuupeshu Nijarashmiin Divaakarah I
Kaalashcha Dattavaan Ravangam Tasyaashcharma Cha Nirmalam II24 II
Kshiirodashchaamalam Haaramajare Cha Tathaambare I
Chuudaamanim Tathaa Divyam Kundale Katakaani Cha II25 II
Ardhachandram Tathaa Shubhram Keyuuraan Sarvabaahushu I
Nuupusau vimalau Tadvad Graibeyakamanuttamam II26 II
Anguliiyakaratnaani Samastaasvanguliishu Cha I
Vishvakarmaa Dadau Tasyai Parashum Chaatinirmalam II27 II
Astraanyanekaruupaani Tathaabhedyam Cha Deshanam I
Amlaanapankajaam Maalaam Shirasyurasi Chaaparaam II28 II
Adadajjaladhistasyai Pankajam Chaatishobhanam I
Himavaan Vaahanam Simham Ratnaani Vividhaani Cha II29 II
Dadaavashuunyam Surayaa Paanapaatram Dhanaadhipah I
Sheshashcha Sarvanaagesho Mahaamanivibhuushitam II30 II
Naagahaaram Dadau Tasyai Dhatte Yah Prthiviimemaam I
Anyairapi ShurairdevIIBhuushanairaayudhaistathaa II31 II
Sammaanitaa Nanaadochchaih Saattahaasam Muhurmuhuh I
Tasyaa Naadena Ghorena Krtsnamaapuuritam Nabhah II32 II
Amaayataatimahataa Pratishabdo Mahaanabhuut I
Chukshubhuh Sakalaa Lokaah Samudraashcha Chakampire II33 II
Chachaala Vasudhaa Cheluh Sakalaashcha Muhiidharaah I
Jayeti Devaashcha Mudaa Taamuuchuh Simsavaahiniim II34 II
Tushtuvurmunayashchainaam Bhaktinamraatmamuurtayah I
Drshtvaa Samastam Samkshubdham Trailokyamamaraarayah II35 II
Sannaddhaarivalasainyaaste Samuttasthurudaayudhaah I
Aah Kimetaditi Krodhaadaabhaashya Mahishaasurah II36 II
Abhyadhaavata Tam Shabdamasheshairasurairvrtah I
Sa Dadarsha Tato Deviim Vyaapralokatrayaam Tvishaa II37 II
Paadaakraantyaa Natabhuvam Kiriitollirivataambaraam I
Kshobhitaashoshapaataalaam Dhanurjyaanihsvanena Taam
Disho Bhujasahasrena Samantaavdyaapya Samsthitaam I
Tatah Pravavrte Yuddham Tayaa Devyaa Suradvishaam II39 II
Shastraastrairbahudhaa Muktairaadiipitadigantaram I
Mahishaasurasenaaniishchikshuraasvyo Mahaasurah II40 II
Yuyudhe Chaamarashchaanyaishchaturangabalaanvitah I
Rathaanaamayutaih Shadbhirudagraasvyo Mahaasurah II41 II
Ayudhyataayutaanaam Cha Sahasrena Mahaahanuh I
Panchaashadbhishcha Niyutairasilomaa Mahaasurah II42 II
Ayutaanaam Shataih Shadbhirbaashkalo Yuyudhe Rane I
Gajavaajisahasraughauranekaih Parivaaritah II43 II
Vrto Rathaanaam Kotyyaa Cha Yuddhe Tasminnayudhyata I
Bidaalaaravyoyutaanaam Cha Panchaashadbhirathaayutaih II44 II
Yuyudhe Samyuge Tatra Rathaanaam Parivaaritah I
Anye Cha Tatraayutasho Rathanaagahayairvrtaah II45 II
Yuyudhuh Samyuge Devyaa Saha Tatra Mahaasuraah I
Kotikotisahastraistu Rathaanaam Dantinaam Tathaa II46 II
Hayaanaam Cha Vrto Yuddhe Tatraabhuunmahishaasurah I
Tomarairbhindipaalaishcha Shaktibhirmusalaistathaa II47 II
Yuyudhuh Samyuge Devyaa Ravadgaih Parashupattiraih I
Kechichcha Chikshipuh Shaktiih Kechitpaashaamsthathaapare II48 II
Devim Ravadgaprahaaraistu Te Taam Hantum Prachakramuh I
Saapi DevIITatstaani Shastraanyastraani Chandikaa II49 II
Liilayaiva Prachiccheda NijashastraastravarshinIII
Anaayastaananaa DevIIStuuyamaanaa Surarshibhih II50 II
Mumochaasuradeheshu Shastraanyastraani DeshvarIII
Sopi Kruddho Dhutasado Devyaa VaahanakesarIIII51 II
Chachaaraasurasainyeshu Vaneshviva Hutaashanah I
Nihshvaasaan Mumuche Yaamshcha Yudhyamaanaa Ranembikaa II52 II
Ta Eva Sadyassambhuutaa Gannah Shatasahasrashah I
Yuyudhuste Parashubhirbhindipaalaasipattishaih II53 II
Naashayantosuraganaan Deviishaktyupabtamhitaah I
Avaadayanta Patahaan Gannah Shankhaamstathaapare II54 II
Mrdangaamshcha Tahaivaanye Tasminyuddhamahotsave I
Tato DevIITrishuulena Gadayaa Shaktivrshtibhih II55 II
Ravadgaadibhishcha Shatasho Nijaghaana Mahaasuraan I
Paarayaamaasa Chaivaanyaan Ghantaasvanavimohitaan II56 II
Asuraan Bhuvi Paashena Baddhvaa Chaanyaanakarshayat I
Kechid Dvidhaakrtaastiikshnaih Ravangapaataistathaapare II57 II
Vipothitaa Nipaatena Gadayaa Bhuvi Sherate I
Vimushcha Kechidradhiram Musalena Bhrsham Hataah II58 II
Kechinnipatitaa Bhuumau Bhinnaah Shuulena Vakshasi I
Nirantaraah Sharaughena Krtaah Kechidranaachire II59 II
Shalyaanukaarinah Praanaanmumuchustridashaardanaah I
Keshaanchidbaahavashchhinnaashchhinnagriivaastathaapare II60 II
Shiraamsi Peturanyeshaamanye Madhye Vidaaritaah I
Vicchhinnajanghaastvapare Petururvyaam Mahaasuraah II61 I
Ekabaahvakshicharanaah Kechiddevyaa Dvidhaakrtaah I
Chhinnepi Chaanye Shirasi Patitaah Punrutthitaah II62 II
Kabendhaa Yuyudhurdevyaa Grhitaparamaayudhaah I
Nanrtushchaapare Tatra Yuddhe Tuuryalayaashritaah II63 II
Kabandhaashchhinnashirasah Ravangashaktyrshtipaanayah I
Tishtha Tishtheti Bhaashanto Deviimanye Mahaasuraah II64 II
Paatitai Rathanaagaashvairasuraishcha Vasundharaa I
Agamyaa Saabhavattatra Yatraabhuut Sa Mahaaranah II65 II
Shonitaughaa Mahaanadyassadyastatra Visustruvuh I
Madhye Chaasurasainyasya Vaaranaasuravaajinaam II66 II
Kshanena Tanmahaasainyamasuraanaam Tathaambikaa I
Ninye Kshayam Yathaa Vahnistrnadaarumahaachayam II67 II
Sa Cha Simho Mahaanaadamustraajan Dhutakesarah I
Shariirebhyomaraariinaamasuuniva Vichinvati II68 II
Devyaa Ganaishcha Taistatra Krtah Yuddham Tathaasuraih I
Yathaishaam Tushtuvurdevaah Pushpavrshtimucho Divi II69 II
Iti Shriijimaarkandeyapuraane Saavarnike Manuvantare Deviimaahaatmye
Mahishaasurasainyavadho Naama Dvitiiyodhyaayah II
===3. Kapitel===
ATHA TRTIIYODHYAAYAH II
Rishiruvaacha II1 II
Nihanyamaanam Tatsainyamavalokya Mahaasurah I
Senaaniishchikshurah Kopaadyayau Yoddhumathaambikaam II2 II
Sa Deviim Sharavarshena Vavarsha Samaresurah I
Yathaa Merugireh Shringam Toyavarshena Toyadah II3 II
Tasya Chhitvaa Tato DevIILiilayaiva Sharotkaraan I
Jaghaana Turagaanbaanairyantaaram Chaiva Vaajinaam II4 II
Chicchheda Cha Dhanuh Sadyo Dhvajam Chaatisamucchhitam I
Vivyaadha Chaiva Gaatreshu Chhinnadhanvaanamaashugaih II5 II
Sa Chhinnadhanvaa Viratho Hataashvo Hatasaarathih I
Abhyadhaavata Taam Deviim Ravadgacharmadharosurah II6 II
Simhamaahatya Ravadgena Tiikshnadhaarena Muurdhane I
Aajaghaana Bhuje Savye Deviimapyativegavaan II7 II
Tasyaah Ravadgo Bhujam Praapya Papkaala Nripanandana I
Tato Jagraaha Shuulam Sa Kopaadarunalochanah II8 II
Chikshepa Cha Tatastattu Bhadrakaalyaam Mahaasurah I
Jaajvalyamaanam TejobhIIRavibimbamivaambaraat II9 II
Drishtvaa Tadaapatacchhuulam DevIIShuulamamunchata I
Tacchhuulam Shatadhaa Tena Niitam Sa Cha Mahaasurah II10 II
Hate Tasminmahaaviirye Mahishasya Chamuupatau I
Aajagaama Gajaaruudashchaamarastridashaardanah II11 II
Sopi Shaktim Mumochaatha Devyaastaamambikaa Drutam I
Hunkaaraabhihataam Bhuumau Paatayaamaasa Nishprabhaam II12 II
Bhagnaam Shaktim Nipatitaam Drishtvaa Krodhasamanvitah I
Chikshepa Chaamarah Shuulam Baanaistadapi Saacchhinat II13 II
Tatah Simhah Samutpatya Gajakumbhaantarasthitah I
Baahuyuddhena Yuyudhe Tenocchaistridashaarinaa II14 II
Yudhyamaanau Tatastau Tu Tasmaannaagaanmahiim Gatau I
Yuyudhaatetisamrabdhau Prahaarairatidaarunaih II15 II
Tato Vegaat Ravamutpatya Nipatya Cha Mrigaarinaa I
Karaprahaarena Shirashchaamarasya Prithak Kritam II16 II
Udagrashcha Rane Devyaa Shilaadrikshaadibhirhatah I
Dantamushtitalaishchaiva Karaalashcha Nipaatitah II17 II
DevIIKruddhaa Gadaapaataishchuurnayaamaasa Choddhatam I
Baashkalam Bhingipaalena Baanaistaamram Tathaandhakam II18 II
Ugraasyamugraviirya Cha Tathaiva Cha Mahaahanum I
Trinetraa Cha Trishuulena Jaghaana ParameshvarIIII19 II
Bidaalasyaasinaa Kaayaat Paatayaamaasa Chai Shirah I
Durdharam Durmuravam Chobhau Shrairninye Yamakshayam II20 II
Evam Samkshiiyamaane Tu Svasainye Mahishaasurah I
Maahishana Svaruupena Traasayaamaasa Taan Ganaan II21 II
Kaamshchattundaprahaarena Svurakshepaistathaaparaan I
Laanguulataaditaamshchaanyaan Shringaabhyaam Cha Vidaaritaan II22 II
Degena Kaamshchidaparaannaadena Bhramanena Cha I
Nihshvaasapavanenaanyaanpaatayaamaasa Bhuutale II23 II
Nipaatya Pramathaaniikamabhyadhaavata Sosurah I
Simham Hantum Mahaadevyaah Kopam Chakre Tatombikaa II24 II
Sopi Kopaanmahaaviiryah Svurarakshunnamahiitalah I
Shringaabhyaam Parvataanucchaamshchikshepa Cha Nanaada Cha II25 II
Degabhramanavikshunnaa MahIITasya Vishiiryata I
Laanguulenaahatashchaabdhih Plaavayaamaasa Sarvatah II26 II
Dhutashringavibhinnaashcha Ravandam Ravandam Yuyurghanaah I
Shvaasaanilaastaah Shatasho Nipeturnabhasochalaah II27 II
Iti Krodhasamaadhmaatamaapatantam Mahaasuram I
Drishtvaa Saa Chandikaa Kopam Tadvadhaaya Tadaakarot II28 II
Saa Kshiptvaa Tasya Vai Paasham Tam Babandha Mahaasurah I
Tatyaaja Maahisham Ruupam Sopi Baddho Mahaamtadhe II29 II
Tatah Simhobhavatsadyo Yaavattasyaambikaa Shirah I
Chhinatti Taavat Purushah Ravangapaaniradrshyata II30 II
Tata Evaashu Purusham DevIIChichchheda Saayakaih I
Tam Ravadgacharmanaa Saardham Tatah Sobhuunmahaagajah II31 II
Karena Cha Mahaasimham Tam Chakarsha Jagarja Cha I
Karshatastu Karam DevIIRavadgena Nirakrintata II32 II
Tato Mahaasuro Bhuuyo Maahisham Vapuraasthitah I
Tathaiva Kshobhayaamaasa Trailokyam Sacharaacharam II33 II
Tatah Kruddhaa Jaganmaataa Chandikaa Paanamuttamam I
Papau Punah Punashchaiva Jahaasaarupalochanaa II34 II
Nanarda Chaasurah Sopi Balaviiryamadoddhatah I
Vishaanaabhyaam Cha Chikshepa Chandikaam Prati Bhuudharaan II35 II
Saa Cha Taanprahitaamstena ChuurnayantIISharotkaraih I
Uvaacha Tam Madoddhuutamuravaraagaakulaaksharam II36 II
Devyuvaacha II37 II
Garja Garja Kshanam Muudha Madhu Yaavatpibaamyaham I
Mayaa Tvayi Hatetraiva Garjishyantyaashu Devataah II38 II
Rishiruvaacha II39 II
Evamuktvaa Samutpatya Saaruudaa Tam Mahaasuram I
Paadenaakramya Kanthe Cha Shuulenainamataadayat II40 II
Tatah Sopi Padaakraantastayaa Nijamuravaattatah I
Ardhanishkraanta Evaasiiddevyaa Diiryena Samvritah II41 II
Ardhanishkraanta Evaasau Yudhyamaano Mahaasurah I
Tayaa Mahaasinaa Devyaa Shirashchhittvaa Nipaatitah II42 II
Tato Haahaakrtam Sarva Daityasainyam Nanaasha Tat I
Praharsha Cha Param Jagmuh Sakalaa Devataaganaah II43 II
Tushtuvustaam Suraa Deviim Sahadivyairmaharshibhih I
Jagurgandharvapatayo Nantatushchaapsaroganaah II44 II
Iti Shriimaarkandeyapuraane Saavarnike Manvantare Deviimaahaatmye Mahishaasuravadho Naama TrtiiyoDhyaayah II3 II
===4. Kapitel===
ATHA CHATURTHODHYAAYAH
Rishiruvaacha II1 II
Shakraadayah Suraganaa Nihatetiviirye
Tasminduraatmani Suraaribale Cha Devyaa I
Taam Tushtuuvuuh Pranatinamrashirodharaamsaa
Vaagbhih Praharshapulakodgamachaarudehaah II2 II
Devyaa Yayaa Tatamidam Jagadaatmashaktyaa
Nihsheshadevaganashaktisamuuhamuurtyaa I
Taamambikaamarivaladevamaharshipuujyaam
Bhaktyaa Nataah Sma Vidadhaatu Shubhaani Saa Nah II3 II
Yasyaah Prabhaavamatulam Bhagavaanananto
Brahmaa Harashcha Na Hi Vaktumalam Balam Cha I
Saa Chandikaarivalajagatparipaalanaaya
Naashaaya Chaashubhabhayasya Matit Kalotu II4 II
Yaa Shriih Svayam Suktatinaam Bhavateshvalakshmiih
Paapaatmanaam Krtadhiyaam Hridayeshu Buddhih I
Shraddhaa Sataam Kulajanaprabhavasya Lajjaa
Taam Tvaam Nataam Sma Paripaalaya Devi Vishvam II5 II
Kim Varnayaama Tava Ruupamachintyametat
Kinchaativiiryamasurakshayakaari Bhuuri I
Kim Chaahadeshu Charitaani Tavaati Yaani
Sarveshu Devyasuradevaganaadikeshu II6 II
Hetuh Samastajagataam Trigunaapi Deshair-
na Jnaayase Hariharaadibhirapyayaara I
Sarvaashrayaarivalamidam Jagadamshbhuut-
mavyaakritaa Hi Paramaa Prakritistvamaadyaa II7 II
Yasyaah Samastasurataa Samudiiranena
Triptim Prayaati Sakaleshu Marveshu Devi I
Svaahaasi Vai Pitrganasya Cha Triptihetu-
rucchaaryase Tvamata Eva Janaih Svadhaa Cha II8 II
Yaa Muktiheturavichintyamahaavrataa Tvam
Abhyasyase Suniyatendriyatattvasaaraih I
Mokshaarthibhirmunibhirastasamastadoshair-
vidyaasi Saa BhagavatIIParamaa Hi Devi II9 II
Shabdaatmikaa Suvimalargyajushaam Nighaana-
mudgiitharamyapadapaathavataam Cha Samnaam I
DevIITrayIIBhagavatIIBhavabhaavanaaya
Vaartaa Cha Sarvajagataam ParamaartihantrIIII10 II
Medhaasi Devi Viditaarivalashaastrasaaraa
Durgaasi Durgabhavasaagaranaurasangaa I
Shriih Kaitabhaarihridayaikakritaadhivaasaa
GaurIITvameva Shashimaulikritapratishthaa II11 II
Rishatsahaasamamalam Paripuurnachandra-
bimbaanukaari Kanakottamakaantikaantam I
Atyadbhutam Prahritamaattarushaa Tathaapi
Vaktram Vilokya Sahasaa Mahishaasurena II12 II
Drishtvaa Nu Devi Kupitam Bhrukutiikaraala-
mudyacchhashaankasadrishacchhavi Yanna Sadyah I
Praanaan Mumocha Mahishastadatiiva Chitram
Kairjiivyate Hi Kupitaantakadarshanena II13 II
Devi Prasiida Paramaa BhavatIIBhavaaya
Sadyo Vinaashayasi KopavatIIKulaani I
Vijnaatametadadhunaiva Yadastametanniitam
Balam Suvipulam Mahishaasurasya II14 II
Te Sammataa Janapadeshu Dhanaani Teshaam
Teshaam Yashaamsi Na Cha Siidati Dharmavargah I
Dhanyaasta Eva Nibhritaatmajabhrityadaaraa
Yeshaam Sadaabhyudayadaa BhavatIIPrasannaa II15 II
Dharmyaani Devi Sakalaani Sadaiva Karmaa-
nyatyaadritah Pratidinam SukritIIKaroti I
Svarga Prayaati Cha Tato BhavatIIPrasaadaa-
llokatrayepi Pkaladaa Nanu Devi Tena II16 II
Durge Smritaa Harasi Bhiitimasheshajantoh
Svasthaih Smritaa Matimatiiva Shubhaam Dadaasi I
Daaridryaduhravabhayahaarini Kaa Tvadanyaa
Sarvopakaarakaranaaya Sagaardrachittaa II17 II
Ebhirhatairjagadupaiti Suravam Tathaite
Kurvantu Naama Narakaaya Chiraaya Paapam I
Samgraamamrityumadhigamya Divam Prayaantu
Matveti Nuunamahitaanvinihamsi Devi II18 II
Drishtvava Kim Na BhavatIIPrakaroti Bhasma
Sarvaasuraanarishu Yatprahinoshi Shastram
Lokaanprayantu Ripavopi Hi Shastrapuutaa
Ittham Matirbhavati Teshvapi TetisaadhvIIII19 II
Ravadgaprabhaanikaravisphuranaistathograih
Shuulaagrakaantinivahena Drishosuraanaam I
Yannagataa Vilayamamshumadinduravanda-
yogyaananam Tava Vilokayataam Tadetat II20 II
Durvrittavrittashamanam Tava Devi Shiilam
Ruupam Tathaitadavichintyamatulyamanyaih I
Viirya Cha Hantta(Hantri?) Hritadevaparaakramaanaam
Vairishvapi Prakatitaiva Dayaa Tvayettham II21 II
Kenopamaa Bhavatu Tesya Paraakramasya
Ruupam Cha Shatrubhayakaaryatihaari Kutra I
Chitte Krpaa Samaranishthurataa Cha Drshtaa
Tvayyeva Devi Varade Bhuvanatrayepi II22 II
Trailokyametadarivalam Ripunaashanena
Traatam Tvayaa Samasabhuurdhani Tepi Hatvaa I
Niitaa Divam Ripuganaa Bhavamapyapaasta-
masmaakamunmadasuraaribhavam Namaste II23 II
Shuulena Paahi No Devi Paahi Ravadgena Chaambike I
Ghantaasvanena Nam Paahi Chaapajyaanissvanena Cha II24 II
Praachyaam Raksha Pratiichyaam Cha Chandike Raksha Dakshine I
Bhraamanenaatmashuulasya Uttarasyaam Tatheshvari II25 II
Saumyaani Yaani Ruupaani Trailokye Vicharanti Te
Yaani Chaatyantaghoraani Tai Rakshaasmaamstathaa Bhuvam II26 II
Ravadgashuulagadaadiini Yaani Chaastraani Tembike I
Karapallavasangiini Tairasmaanraksha Sarvatah II27 II
Rishiruvaacha II28 II
Evam Stutaa Surairdivyaih Kusumairnandanodbhavaih I
Architaa Jagataam DhaatrIITathaa Gandhaanulepanaih II29 II
Bhaktyaa Samastaistridashairdivyairdhuupaih Sudhuupitaa I
Praaha PrasaadasumuravIISamastaan Pranataan Suraan II30 II
Devyuvaacha II31 II
Vriyataam Tridashaah Sarve Yadasmattobhivaanchhitam II32 II
(Dadaamyahamatipriityaa Stavairebhih Supuujitaa I)
Devaa Uuchuh II33 II
Bhagavatyaa Kritam Sarva Na Kinchidavashishyate I
Yadayam Nihatah Shatrurasmaakam Mahishaasurah II34 II
Yadi Chaapi Varo Deyastvayaasmaakam Maheshvari I
Samsmritaa Samsmritaa Tvam No Himsethaah Paramaapadah II35 II
Yashcha Martyah Stavairebhistvaam Staoshyatyamalaanane I
Tasya Vittarddhivibhavairdhanadaaraadisampadaam II36 II
Vriddhayesmatprasannaa Tvam Bhavethaah Sarvadaambike II37 II
Rishiruvaacha II38 II
Iti Prasaaditaa Devairjagatorthe Tathaatmanah I
Tathetyuktvaa BhadrakaalIIBabhuuvaantarhitaa Nripa II39 II
Ityetatkathitam Bhuupa Sambhuutaa Saa Yathaa Puraa I
DevIIDevashariirebhyo JagattayahitaishinIIII40 II
Punashcha Gauriidehaa Saa Samuudabhuutaa Yathaabhavat I
Vadhaaya Dushtadaityaanaam Tathaa Shumbhanishumbhayoh II41 II
Rakshanaaya Cha Lokaanaam DevaanaamupakaarinIII
Tacchhtanushva Mayaaravyaatam Yathaavatkathavaami Te II42 II
Iti Shriimarkandeyapuraane Saavarnike Manvantare Deviimaahaatmye
Shakraadistutirnaama Chaturthodhyaayah II4 II
===5. Kapitel===
ATHA UTTAMACHARITAM
Atha Dhyaanam
Ghantaashuulahalaani Shankhamusale Chakram Dhanuh Saayakam
Hastaabjairdadhatiim Ghanaantavilasachchhiitaamshutulyaprabhaam I
Gauriidehasamudbhavaam Trijagataamaadhaarabhuutaam Mahaa-
puurvaamatra Sarasvatiimanubhaje Shumbhaadidaityaardiniim II
ATHA PANCHAMODHYAAYAH
Om Rishiruvaacha II1 II
Puraa Shumbhanishumbhaabhyaamasuraabhyaam Shachiipateh I
Trailokyam Yajnabhaagaashcha Hritaa Madabalaashrayaat II2 II
Taaveva Suuryataam Tadvadadhikaaram Tathaindavam I
Kauberamatha Yaamyam Cha Chkraate Varunasya Cha II3 II
Taaveva Pavanarddhi Cha Chakraturvahmikarma Cha I
Tato Devaa Vinirdhuutaa Bhrashtaraajyaah Paraajitaah II4 II
Hritaadhikaaraastridashaastaabhyaam Sarve Niraakritaah I
Mahaasuraabhyaam Taam Deviim Samsmarantyaparaajitaam II5 II
Tayaasmaakam Varo Datto Yathaapatsu Smritaarivallah I
Bhavataam Naashayishyaami Tatkshanaatparamaapadah II6 II
Iti Kritvaa Matim Devaa Himavantam Nageshvaram I
Jagmustatra Tato Deviim Vishnumaayaam Pratushtuvuh II7 II
Devaa Uuchuh II8 II
Namo Devyai Mahaadevyai Shivaayai Satatam Namaha I
Namaha Prakrityai Bhadraayai Niyataah Pranataah Sma Taam II9 II
Raidraayai Namo Nityaayai Gauryai Dhaanyai Namo Namaha I
Jyotsnaayai Chenduruupinyai Suravaayai Satatam Namaha II10 II
Kalyaanyai Pranataa Vriddhayyai Siddhayyai Kurmaa Namo Namaha I
Nairrityai Bhuubhritaam Lashmyai Sharvaanyai Te Namo Namaha II11 II
Durgaayai Durgapaaraayai Saaraayai Sarvakaarinyai I
Svyaatyai Tathaiva Krishnaayai Dhuumraayai Satatam Namaha II12 II
Atisaumyaatiraudraayai Nataastasyai Namo Namaha I
Namo Jagatpratishthaayai Devyai Krityai Namo Namaha II13 II
Yaa DevIISarvabhuuteshu Vishnumayeti Shabditaa I
Namastasyai, Namastasyai, Namastasyai Namo Namaha II14-16 II
Yaa DevIISarvabhuuteshu Chetanetyabhidhiiyate I
Namastasyai, Namastasyai, Namastasyai Namo Namaha II17-19 ÿII
Yaa DevIISarvabhuuteshu Buddhiruupena Samsthitaa I
Namastasyai, Namastasyai, Namastasyai Namo Namaha II20-22 II
Yaa DevIISarvabhuuteshu Nidraaruupena Samsthitaa I
Namastasyai, Namastasyai, Namastasyai Namo Namaha II23-25 II
Yaa DevIISarvabhuuteshu Kshudhaaruupena Samsthitaa I
Namastasyai, Namastasyai, Namastasyai Namo Namaha II26-28 II
Yaa DevIISarvabhuteshu Chhaayaruupena Samsthitaa I
Namastasyai, Namastasyai, Namastasyai Namo Namaha II29-31 II
Yaa DevIISarbhuuteshu Shaktiruupena Samsthitaa I
Namastasyai, Namastasyai, Namastasyai Namo Namaha II32 -34 II
Yaa DevIISarvabhuuteshu Trishnaaruupena Samsthitaa I
Namastasyai, Namastasyai, Namastasyai Namo Namaha II35-37 II
Yaa DevIISarvabhuteshu Kshaantiruupena Samsthitaa I
Namastasyai, Namastasyai, Namastasyai Namo Namaha II38-40 II
Yaa DevIISarvabhuuteshu Jaatiruupena Samsthitaa II
Namastasyai, Namastasyai, Namastasyai Namo Namaha II41-43 II
Yaa DevIISarvabhuuteshu Lajjaruupena Samsthitaa I
Namastasyai, Namastasyai, Namastasyai Namo Namaha II44-46 II
Yaa DevIISarvabhuuteshu Shaantiruupena Samsthitaa I
Namastasyai, Namastasyai, Namastasyai Namo Namaha II47-49 II
Yaa DevIISarvabhuuteshu Shraddhaaruupena Samsthitaa I
Namastasyai, Namastasyai, Namastasyai Namo Namaha II50-52 II
Yaa DevIISarvabhuuteshu Kaantiruupena Samsthitaa I
Namastasyai, Namastasyai, Namastasyai Namo Namaha II53-55 II
Yaa DevIISarvabhuuteshu Lakshmiiruupena Samsthitaa I
Namastasyai, Namastasyai, Namastasyai Namo Namaha II56-58 II
Yaa DevIISarvabhuuteshu Drittiruupena Samsthitaa I
Namastasyai, Namastasyai, Namastasyai Namo Namaha II59-61 II
Yaa DevIISarvabhuuteshu Smritirupena Samsthitaa I
Namastasyai, Namastasyai, Namastasyai Namo Namaha II62-64 II
Yaa DevIISarvabhuuteshu Dayaaruupena Samsthitaa I
Namastasyai, Namastasyai, Namastasyai Namo Namaha II65- 67 II
Yaa DevIISarvabhuuteshu Tushtiruupena Samsthitaa I
Namastasyai, Namastasyai, Namastasyai Namo Namaha II68-70 II
Yaa DevIISarvabhuuteshu Mattaruupena Samsthitaa I
Namastasyai, Namastasyai, Namastasyai Namo Namaha II71-73 II
Yaa DevIISarvabhuuteshu Bhraantiruupena Samsthitaa I
Namastasyai, Namastasyai, Namastasyai Namo Namaha II74-76 II
IndriyaanaamadhishthaatrIIBhuutaanaam Chaarivaleshu Yaa I
Bhuuteshu Satatam Tasyai Vyaaptidevyai Namo Namaha II77 II
Chitiruupena Yaa Kritsnametadvyaapya Sthitaa Jagat I
Namastasyai, Namastasyai, Namastasyai Namo Namaha II78-80 II
Stutaa Suraih Puurvamabhiishtasamshrayaa-
ttathaa Surendrena Dineshu Sevitaa I
Karotu Saa Nah Shubhaheturiishvarii
Shubhaani Bhadraanyabhihantu Chaapadah II81 II
Yaa Saampratam Choddhatadaityataapitai-
rasmaabhiriishaa Cha Surairnamasyate I
Yaa Cha Smrtaa Tatkshanameva Hanti Nah
Sarvaapado Bhaktivinamramuurtibhih II82 II
Rishiruvaacha II83 II
Evam Stavaadiyuktaanaam Deviinaam Tatra PaarvatIII
Snaatumabhyaayayau Toye Jaahnavyaa Nripanandana II84 II
Saabraviittaan Suraan Subhruurbhavadbhih Stuuyatetra Kaa I<R>Shariirakoshatashchaasyaah Savudbhuutaabraviichchhivaa II85
Stotram Mamaitatkriyate Shumbhadaityaniraakritaih I
Devaih ÿSametaih ÿSamare Nishumbhena Paraajitaih II86 II
Shariirakoshadyattasyaah Parvatyaa Nihsritaambikaa I
Kaushikiiti Samasteshu Namo Lokeshu Giiyate II87 II
Tasyaam Vinirgataayaam Tu Krishnaabhuutsaapi PaarvatIII
Kaaliketi Samaaravyaataa Himaachalakrtaashrayaa II88 II
Tatombikaam Param Ruupam Bibhraanaam Sumanoharam I
Dadarsha Chando Mundashcha Bhrityau Shumbhanishumbhayoh II89 II
Taabhyaam Shumbhaaya Chaaravyaataa Saatiiva Sumanoharaa I
Kaapyaaste StrIIMahaaraaja BhaasayantIIHimaachalam II90 II
Naiva Taadrik Chhachidruupam Drishtam Kenachiduttamam I
Jnaayataam Kaapyasau DevIIGrihyataam Chaasureshvara II91 II
StriiratnamatichaarvangIIDyotayantIIDishastvishaa I
Saa Tu Tishthati Daityendra Taam Bhavaan Drashtumarhati II92 II
Yaani Ratnaani Manayo Gajaashvaadiini Vai Prabho I
Trailokye Tu Samastaani Saampratam Bhaanti Te Grihe II93 II
Airaavatah Samaaniito Gajaratnam Purandaraat I
Paarijaatatarushchaayam Tathaivochchaihshravaa Hayah II94 II
Vimaanam Hamsasamyuktametattishthati Tengane I
Ratnabhuutamihaaniitam Yadaasiiddhedhasodbhutam II95 II
Nidhiresha Mahaapadmah Samaaniito Dhaneshvaraat I
Kinchalkiniim Dadau Chaabdhirmaalaamamlaanapankajaam II96 II
Chhatram Te Vaarunam Gehe Kaanchanasraavi Tishthati I
Tathaayam Syandanavaro Yah Puraasiitprajaapateh II97 II
Mrityorutkraantidaa Naama Shaktiriisha Tvayaa Hritaa I
Paashah Salilaraajasya Bhraatustava Parigrahe II98 II
Nishumbhasyaabdhijaataashcha Samastaa Ratnajaatayah I
Vahshchaapi Dadau Tubhyamagnishauche Cha VaasasIIII99 II
Evam Daityendra Ratnaani Samastaanyaahritaani Te I
Sriiratnamesha KalyaanIITvayaa Kasmaana Grihyate II100 II
Rishiruvaacha II101 II
Nishmyeti Vachah Shumbhah Sa Tadaa Chandamundayoh I
Preshayaamaasa Sugriivam Duutam Devyaa Mahaasuram II102 II
Iti Cheti Cha Baktavyaa Saa Gatvaa Vachanaanmama I
Yathaa Chaabhyeti Sampriityaa Tathaa Kaarya Tvayaa Laghu II103 II
Sa Tatra Gatvaa Yatraaste Shailoddeshetishobhane I
Saa DevIITaam Tatah Praaha Shlakshnam Madhurayaa Giraa II104 II
Duuta Uvaacha II105 II
DevIIDaityeshvarah Shumbhastrailokyae Parameshvarah I
Dutoham Preshitastena Tvatsakaashamihaagatah II106 II
Avyaahataajnah Sarvaasu Yah Sadaa Devayonishu I
Nirjitaarivaladaityaarih Sa Yadaaha Shrinushva Tat II107 II
Mama Trailokyamarivalam Mama Devaa Vashaanugaah I
Yajnabhagaanaham Sarvaanupaashnaami Prithak Prithak II108 II
Trailokye Vararatnaani Mama Vashyaanyasheshatah I
Tathaiva Gajaratnam Cha Hritam Devendravaahanam II109 II
Kshiirodamathanodbhuutamashvaratnam Mamaamaraih I
Ucchaihshravasasamjnam Tatpranipatya Samarpitam II110 II
Yaani Chaanyaani Deveshu Gandharveshuurageshu Cha I
Ratnabhuutaani Bhuutaani Taani Mayyova Shobhane II111 II
Striiratnabhuutaam Tvaam DevIILoke Manyaamahe Vayam I
Saa Tvamasmaanupaagachchha Yatoo Ratnabhujo Vayam II112 II
Maam Vaa Mamaanujam Vaapi Nishumbhamuruvikramam I
Bhaja Tvam Chanchalaapaangi Ratnabhuutaasi Vai Yatah II113 II
Paramaishvaryamatulam Praapsyase Matparigrahaat I
Etadbuddhayyaa Samaalochya Matparigrahataam Vraja II114 II
Rishiruvaacha II115 II
Ityuktaa Saa Tadaa DevIIGambhiiraantahsmitaa Jagau I
Durgaa BhagavatIIBhadraa Yayedam Dhaaryate Jagat II116 II
Devyuvaacha II117 II
Satyamuktam Tvayaa Naatra Mithyaa Kinchittvayoditam I
Trailokyaadhipatih Shumbho Nishumbhashchaapi Taadrishah II118 II
Kim Tvatra Yatparijnaatam Mithyaa Tatkriyate Katham I
Shruuyataamalpabuddhitvaatpratijnaa Yaa Kritaa Puraa II119 II
Yo Maam Jayati Sangaame Yo Me Darpa Vyapohati I
Yo Me Pratibalo Loke Sa Me Bhartaa Bhavishyati II120 II
Tadaagachchhatu Shumbhotra Nishumbho Vaa Mahaasurah I
Maam Jitvaa Kim Chirenaatra Paanim Grihnaatu Me Laghu II121
Duuta Uvaacha II122 II
Avaliptaasi Maivam Tvam Devi Bruuhi Mamaagratah I
Trailokye Kah Pumamstishthedagre Shumbhanishumbhayoh II123 II
Anyeshaamapi Daityaanaam Sarve DevIINa Vai Yudhi I
Tishthanti Sammurave Devi Kim Punah StrIITvamekikaa II124 II
Indraadyaah Sakalaa Devaastasthuryeshaam Na Samyuge I
Shumbhaadiinaam Katham Teshaam StrIIPrayaasyaasi Sammuravam II125 II
Saa Tvam Gachchha Mayaivoktaa Paarshvam Shumbhanishumbhayoh I
Keshaakarshananirdhuutagauravaa Maa Gamishyasi II126 II
Devyuvaacha II127 II
Evametad BalIIShumbho Nishumbhashchaativiiryavaan I
Kim Karomi Pratijnaa Me Yadanaalochitaa Puraa II127 II
Sa Tvam Gacchha Mayoktam Te Yadetatsarvamaadritah
Tadaachakshvaasurendraaya Sa Cha Yuktam Karotu Yat II128 II
Iti Shriimaarkandeyapuraane Saavarnike Manvantare Deviimaahatmye
Devyaa Duutasamvaado Naama PanchamoDhyaayah II5 IIÿÿÿÿ
ATHA SHASHTHODHYAAYAH
Rishiruvaacha II1 II
Ityaakarnya Vacho Devyaah Sa Duutomarshapuuritah I
Samaachashta Samaagamya Daityaraajaaya Vistaraat II2 II
Tasya Duutasya Tadvaakyamaakarnyaasuraraat Tatah I
Sakrodhah Praaha Daityaanaamadhipam Dhuumrakochanam II3 II
He Dhuumrakochanaashu Tvam Svasainyaparivaaritah I
Taamaanaya Balaaddushtaam Keshaakarshanavihvalaam II4 II
Tatparitraanadah Kashchidyadi Vottishthateparah I
Sa Hantavyomaro Vaapi Yaksho Gandharva Eva Vaa II5 II
Rishiruvaacha II6 II
Tenaajnaprastatah Shiighram Sa Daityao Dhuumralochanah I
Vritah Shashtayyaa Sahasraanaamasuraanaam Drutam Yayau II7 II
Sa Drishtaa Taam Tato Deviim Tuhinaachalasamsthitaam I
Jagaadochchaih Prayaahiiti Muulam Shumbhanishumbhayoh II8 II
Na Chetpriityaadya BhavatIIMadbhartaaramupaishyati I
Tato Balaannayaamyesha Keshaakarshanavihvalaam II9 II
Devyuvaacha II10 II
Daityeshvarena Prahito Balavaanbalasamvritah I
Balaannayasi Maamevam Tatah Kim ÿTe Karomyaham II11 II
Rishiruvaacha II12 II
Ityuktah Soobhyadhaavattaamasuro Dhuumralochanah I
Hungkaarenaiva Tam Bhasma Saa Chakaaraambikaa Tatah II13 II
Atha Kruddham Mahaasainyamasuraanaam Tathaambikaam I
Vavarsha Saayakaistiikshnaisyathaa Shaktiparashvadhaih II14 II
Tato Dhutasatah Kopaatkritvaa Naadam Subhairavam I
Papaataasurasenaayaam Simho Devyaah Svavaahanah II15 II
Kamshchitkaraprahaarena Daityaanaasyena Chaaparaan I
Aakraantyaa Chaadharenaanyaan Sa Jaghaana Mahaasuraan II16 II
Keshaanchitpaatyaamaasa Naravaih Koshthaani KesarIII
Tathaa Talaprahaarena Shiraamsi Kritavaanprithak II17 II
Vichchhinnabaahushirasah Kritaastena Tathaapare I
Papai Cha Rudhiram Koshthaadanyeshaam Dhutakesarah II18 II
Kshanena Tadbalam Sarva Kshayam Niitam Mahaatmanaa I
Tena Kesarinaa Devyaa Vaahanenaatikopinaa II19 II
Shrutvaa Tamasuram Devyaa Nihatam Dhuumralochanam I
Balam Cha Kshayitam Kritsnam Deviikesarinaa Tatah II20 II
Chukopa Daityaadhipatih Shumbhah Prasphuritaadharah I
Aajnaapayaamaasa Cha Tau Chandamundau Mahaasurau II21 II
He Chanda He Munda Balairbahulaih Parivaaritau I
Tatra Gachchhatam Gatvaa Cha ÿSaa Samaaniiyataam Laghu II22 II
Kesheshvaakrishya Baddhvaa Vaa YadIIVah Samshayo Yudhi I
Tadaasheshaayudhaih Sarvairasurairvinihanyataam II23 II
Tasyaam Hataayaam Dushtaayaam Simhe Cha Vinipaatite I
Shiighramaagamyataam Baddhvaa Grihiitvaa Taamathaambakaam II24 II
Iti Shriimaarkandeyapuraane Saavarnike Manvantare Deviimaahaatmye
Dhuumralochanavadho Naama Shashthodhyaayah II6 II
===7. Kapitel===
ATHA SAPTAMODYAAYAH II
Rishiruvaacha II1 II
Aajnaptaaste Tato Daityaashchandamundapurogamaah I
Chaturangabalopetaa Yayurabhyudyataayudhaah II2 II
Dadrishuste Tato Deviimiishaddhaasaam Vyavasthitaam I
Simhasyopari Shailendrashringe Mahati Kaanchane II3 II
Te Drishtaa Taam Smaadaatumudyamanchakrurudyataah I
Aaakrishtachaapaasidharaastathaanye Tatsamiipagaah II4 II
Tatah Kopam Chakaarochchairambikaa Taanariinprati I
Kepena Chaasyaa Vadanam Mashiivarnamabhuuttadaa II5 II
Bhruukutiikutilaattasyaa Lalaataphalakaaddutam I
KaalIIKaraalavadanaa VinishkraantaasipaashinIIII6 II
Vichitraravatvaanggadharaa Naramaalaavibhuushanaa I
Dviipicharmapariidhaanaa Shushkramaamsaatibhairavaa II7 II
Ativistaaravadanaa Jihvaalalanabhiishanaa I
Nimagraaraktanayanaa Naadaapuuritadingmuravaa II8 II
Saa Vegenaabhipatitaa GhaatayantIIMahaasuraan I
Sainye Tatra Suraariinaamabhakshayata Tadbalam II9 II
Paarshnigraahaangkamshagraahiyodhaghantaasamanvitaan I
Samaadaayaikahastena Murave Chikshepa Vaaranaan II10 II
Tathaiva Yodham Turagai Ratham Saarathinaa Saha I
Nikshipya Vakre Dashanaishcharvayatyatibhairavam II11 II
Ekam Jagraha Keshepu Griivaayaamatha Chaaparam I
Paadenaakramya Chaivaanyamurasaanyamapothayat II12 II
Tairmuktaani Cha Shastraani Mahaastraani Tathaasuraih I
Muravena Jagraaha Rushaa Dashanairmathitaanyapi II13 II
Balinaam Tadbalam Sarvamasuraanaam Duraatmanaam I
Mamardaabhakshayachchaanyaananyaamshchaataadayattathaa II14 II
Asinaa Nihataah Kechitkechitravatvaangataaditaah I
Jagmurvinaashamasuraa Dantaagraabhihataastathaa II15 II
Kshanena Tadbalam Sarvamasuraanaam Nipaatitam I
Drishtvaa Chandobhidudraava Taam Kaaliimatibhiishanaam II16 II
Sharavarshairmahaabhiimairbhiimaakshiim Taam Mahaasurah I
Chhaadayaamaasa Chakraishcha Muundah Kshiptaih Sahasrashah II17 II
Taani Chaktraanyanekaani Vishamaanaani Tanmuravam I
Babhuryathaarkabimbaani Subhuuni Ghanodaram II18 II
Tato Jahaasaatirushaa Bhiimam BhairavanaadinIII
KaalIIKaraalavaktraantardurdarshadashnojjvalaa II19 II
Utthaaya Cha Mahaasimham DevIIChandamadhaavata I
Grihiitvaa Chaasya Kesheshu Shirastenaasinaachchhinat II20 II
Atha Mundobhyadhaavattaam Drishtvaa Chandam Nipaatitam I
Tamapyaapaatayadbhuumau Saa Ravanggaabhiihatam Rushaa II21 II
Hatashesham Tatah Sainyam Drishtvaa Chandam Nipaatitam I
Mundam Cha Sumahaaviirya Disho Bheje Bhayaaturam II22 II
Shirashchandasya KaalIICha Grihiitvaa Mundameva Cha I
Praaha Prachandaattahaasamishramabhyetya chandakaam II23 II
Mayaa Tavaatropahritau Chandamundau Mahaapashuu I
Yuddhayajne Svayam Shumbham Nishumbham Cha Hanishyasi II24 II
Rishiruvaacha II25 II
Taavaaniitau Tato Drishtvaa Chandamundau Mahaasurau I
Uvaacha Kaaliim KalyaanIILalitam Chandakaa Vachah II26 II
Yamaachchandam Cha Mundam Cha Grihiitvaa Tvamupaagataa I
Chaamundeti Tato Loke Ravyaataa DevIIBhavishyasi II27 II
Eti Shriimaarkandeyapuraane Saavarnike Manvantare Deviimaahaanmye
Chandamundavadho Naama SaptamoDhyaayah II
===8. Kapitel ===
ATHA ASHTAMODYAAYAH II
Rishiruvaacha II1 II
Chande Cha Nihate Daitye Munde Cha Vinipaatite I
Bahuleshu Cha Sainyeshu Kshayiteshvasureshvarah II2 II
Tatah Kopaparaadhiinachetaah Shumbhah Prataapavaan I
Udyogam Sarvasainyaanaam Daityaanaamaadidesha Ha II3 II
Adya Sarvabalairdaityaah Shadashiitirudaayudhaah I
Kambuunaam Chaturashiitirniryaantu Svabalairvritaah II4 II
Kotiviiryaani Panchaashaadasuraanaam Kulaani Vai I
Shatam Kulaani Dhaumraanaam Nirgachchhantu Mamaajnayaa II5 II
Kaalakaa Daurhridaa Mauryaah Kaalikeyaastathaasuraah I
Yuddhaaya Sajjaa Niryaantu Aajnayaa Tvaritaa Mama II6 II
Ityaajnaapyaasurapatih Shumbho Bhairavashaasanah I
Nirjagaama Mahaasainyasahasrairbahubhirbritah II7 II
Aayaantam Chandikaa Drishtvaa Tatsainyamatibhiishanam I
Jyaastanaih Purayaamaasa Dharaniigaganaantaram II8 ÿII
Tatah Simho Mahaanaadamatiiva Kritavaannripa I
Ghantaasvanena Taannaadaanambikaa Chopabrimhayat II9 II
Dhanurjyaasimhaghantaanaam Naadaapuuritadingmuravaa I
Ninaadairbhiishanaih KaalIIJigye Vistaaritaananaa II10 II
Tam Ninaadamupashrutya Daityasainyaishchaturdisham I
DevIISimhastathaa KaalIISaroshaih Parivaaritaah II11 II
Etasminnantare Bhuupa Vinaashaaya Suradvishaam I
Bhavaayaamarasimhaanaamativiiryabalaanvitaah II12 II
Brahmeshaguhavishnuunaam Tathendrasya Cha Shaktayah I
Shariirebhyo Vinishkramya Tadruupaishchandikaam Yayuh II13 II
Yasya Devasya Tadruupam Yathaa Bhuushanavaahanam I
Tadvadeva Hi Tachchhaktirasuraanyoddhumaayayau II14 II
Hamsayuktavimaanaagre Saakshasuutrakamandaluh I
Aayaataa Brahmaanah ShaktirbrahmanIISaabhidhiiyate II15 II
MaaheshvarIIBrishaaruudhaa TrishuulavaraadhaarinIII
Mahaahivalayaa Praaptaa Chandrareravaavibhuushanaa II16 II
KaumaarIIShaktihastaa Cha Mayuuravaravaahanaa I
Yodhumabhyaayayau Daityaanambikaa GuharuupinIIII17 II
Tathaiva VaishnavIIShaktirgarudopari Samstitaa I
Shankhachakragadaashaarngaravangahastaabhyupaayayau II18 II
Yajnavaaraahamatulam Ruupam Yaa Bibhrato Hareh I
Shaktih Saapyaayayau Tatra Vaaraahiim BibhratIITanum II19 II
NaarasimhIINrisimhasya BibhratIISadrisham Vapuh I
Praaptaa Tatra Sataakshepakshiptanakshatrasamhatih II20 II
Vajrahastaa TathaivaindrIIGajaraajoopari Sthitaa I
Praaptaa Sahasranayanaa Yathaa Shaktastathaiva Saa II21 II
Tatah Paridritastaabhiriishaano Devashaktibhih I
Hanyantaamasuraah Shiighram Mama Priityaaha Chandikaam II22 II
Tato Deviishariiraattu Vinishtraantaatibhiishanaa I
Chandikaa Shaktiratyugraa ShivaashataninaadiinIIII23 II
Saa Chaaha Bhuumrajatilamiishaanamaparaajitaa I
Duutastvam Gachchha Bhagavanpaarshvam Shumbhanishumbhayoh II24 II
Brahi Shumbham Nishumbham Cha Danavaavatigarvitau I
Ye Chaanye Daanvaastatra Yuddhaaya Samupasthitaah II25 II
Trailokyamindro Labhataam Devaah Santu Havirbhujah I
Yuuyam Prayaata Paataalam Yadi Jiivitumichchhatha II26 II
Balaavalepaadatha Chedbhavanto Yuddhakaangkshinah I
Tadaagachchhata Tripyantu Machchhivaah Pishitena Vah II27 II
Yato Niyukto Dautyena Tayaa Devyaa Shivah Svayaam I
Shivaduutiiti Lokesmimstatah Saa Ravyaatimaagataa II28 II
Tepi Shrutvaa Vacho Devyaah Sharvaaravyaatam Mahaasuraah I
Amarshaapuuritaa Jagmuryatah KaatyaayanIISthitaa II29 II
Tatah Prathamamevaagre Sharashaktyrshtivrishtibhih I
Vavarshuruddhataamarshaastaam Deviimamaraarayah II30 I
Saa Cha Taan Prahitaan Baanaanchhuulashaktiparashvadhaan I
Chichchheda Liilayaadhmaatadhanurmuktairmaheshubhih II31 II
Tasyaagratastathaa KaalIIShuulapaatavidaaritaan I
RavatvaangapothitaamshchaariinkurvamtIIVyacharattadaa II32 II
Kamandalujalaakshepahataviiryaan Hataujasah I
BrahmaanIIChaakarochchhatruunyena Yena Sma Dhaavati II33 II
MaaheshvarIITrishuulena Tathaa Chakrena VaishnavIII
Daityaanjaghaana KaumaarIITathaa Shktyaatikopanaa II34 II
AindrIIKulishapaatena Shatasho Daityadaanavaah I
Peturvidaaritaah Prithvyaam Rudhiraughapravarshinah II35 II
Tundaprahaaravidhvastaa Damshtaagrakshatavakshasah I
Vaaraahamuurtyaa Nyapatamshchakrena Cha Vidaaritaah II36 II
Naravairvidaaritaamshchaanyaan BhakshayantIIMahaasuraan I
NaarasimhIIChachaaraajau Naadaapuurnadigambaraa II37 II
Chandaattahaasairasuraah Shivaduutyabhiduushitaah I
Petuh Prithivyaam Patitaamstaamshcharavaadaatha Saa Tadaa II38 II
Itai Maatriganam Kruddham Mardayantam Mahaasuraan I
Drishtvaabhyupaayairvividhairneshurdevaarisainikaam II39 II
Palaayanaparaandrishtvaa Daityaanmaatriganaarditaan I
Yodhumabhyaayayau Kruddho Raktbiijo Mahaasurah II40 II
Raktabinduuryadaa Bhuumau Patatyasya Shariiratah I
Samutpatati Medinyaam Tatpramaanastadaasurah II41 II
Yuyudhe Sa Gadaapaanirindrashaktyaa Mahaasurah I
Tatashchandraa Svavajrena Raktabiijamataadayat II42 II
Kulishenaahatasyaashu Bahu Susraava Shonitam I
Samuttasthustato Yodhaastadruupaastatparaakramaah II43 II
Yaavantah Patitaastasya Shariiraadraktabindavah I
Taavantah Purushaa Jaataastadviiryabalavikramaah II44 II
Te Chaapi Yuyudhustatra Purushaa Raktasambhavaah I
Samam Maatribhiratyugrashastrapaataatibhiishanam II45 II
Punashcha Vajrapaatena Kshatamasya Shiro Yadaa I
Vavaaha Raktam Purushaastato Jaataah Sahasrashah II46 II
VaishnavIISamare Chainam Chakrenaabhijaghaana Ha I
Gadayaa Taadayaamaasa AindrIITamasureshvaram II47 II
Vaishnaaviichakrabhinnasya Rudhirasraavasambhavaih I
Sahasrasho Jagadvyaaptam Tatpramaanairmahaasuraih II48 II
Shaktyaa Jaghaana KaumaarIIVaaraahIICha Tathaasinaa I
MaaheshvarIITrishulena Raktabijam Mahaasuram II49 II
Sa Chaapi Gadayaa Daityah Sarvaa Evaahanat Prithak I
Maatrih Kopasamaavishto Raktabiijo Mahaasurah II50 II
Tasyaahatasya Bahudhaa Shaktishuulaadibhirbhuvi I
Papaata Yo Chai Raktaughastenaasanchhatashosuraah II51 II
Taishchaasuraasriksambhuutairasuraih Sakalam Jagat I
Vyaaptamaasiittato Devaa Bhayamaajagmuruttamam II52 II
Taan Vishannaan Suraan Drishtvaa Chandikaa Praahasatvaraa I
Uvaacha Kaaliim Chaamunde Vistiirnam Vadanam Kuru II53 II
Machchhastrapaatasambhuutaan Raktabinduun Mahaasuraan I
Raktabindoh Pratiichchha Tvam Vaktrenaanena Vegitaa II54 II
BhakshayantIIChara Rane Tadutpannaanmahaasuraan I
Evamesha Kshayam Daityah Kshinarakto Gamishyati II55 II
Bhakshyamaanaastvayaa Chograa Na Chotpatsyanti Chaapare I
Ityuktvaa Taam Tato DevIIShuulenaabhijaghaana Tam II56 II
Muravena KaalIIJagrihe Raktabiijasya Shonitam I
Tato Saavaajaghaanaatha Gadayaa Tatra Chandikaam II57 II
Na Chaasyaa Vedanaam Chakre Gadaapaatolpikaamapi I
Tasyaahatasya Dehaattu Bahu Susraava Shoonitam II58 II
Yatastatastadvaktrena Chaamundaa Sampratiichchhati I
Murave Samudgataa Yesyaa Raktapaataanmahaasuraah II59
Taamshcharavaadaatha Chamundaa Papau Tasya Cha Shopitam II60 II
DevIIShulena Vajrena Banairasibhirrishtibhih I
Jaghana Raktabiijam Tam Chaamundaapiitashonitam II61 II
Sa Papaata Mahiiprishthe Shastrasanghasamaahatah I
Niiraktashcha Mahiipaala Raktabiijo Mahaasurah II62 II
Tataste Harshamatulamavaapustridashaa Nripa I
Teshaam Maatrigano Jaato Nanartaasringamadoddhatah II63 II
Iti Shriimaarkandeyapuraane Saavarnike Mandantare Deviimaahaatmye
Raktabiijavadho Naama Ashtamodhyaayah II8 II
===9. Kapitel===
ATHA NAVAMODHYAAYAH II
Raajovaacha II1 II
Vichitramidamaaravyaatam Bhagavan Bhavataa Mama I
Devyaashcharitamaahaatmayam Raktabiijavadhaashritam II2 II
Bhuuyashchechchhaamyaham Shrotum Raktabiihe Nipaatite I
Chakaara Shumbho Yatkarma Nishumbhashchaatikopanah II3
Rishiruvaacha II4 II
Chakaara Kopamatulam Raktabiije Nipaatite I
Shumbhaasuro Nishumbhashcha Hateshvanyeshu Chaahave II5
Hanyamaanam Mahaasainyam Vilokyaamarshamudvahan I
Abhyadhaavannishumbhotha Muravyayaasurasenayaa II6 II
Tasyaagratastathaa Prishtho Paarshvayoshcha Mahaasuraah I
Sandashtaushthaputaah Kruddhaa Hantum Deviimupaayayuh II7 II
Aajagaama Mahaaviiryah Shumbhopi Svabalairvritah I
Nihantum Chandikaam Kopaatkritvaa Yuddham Tu Maatribhih II8 II
Tato Yudhamutiivaasiiddevyaa Shumbhanishumbhayoh I
Sharavarshamatiivogram Meghayoriva Varshatoh II9 II
Chichchhedaastaanchharaamstaabhyaam Chandikaa Svasharotkaraih I
Taadayaamaasa Chaangeshu Shastraughairasureshvarau II10 II
Nishumbho Nishitam Ravadgam Charma Chaadaaya Suprabham I
Ataadayanmuurdhni Simham Devyaa Vaahanamuttamam II11 II
Taadite Vaahane DevIIKshuraprenaasimuttamam I
Neshumbhasyaashu Chichchheda Charma Chaapyashtachandrakam II12 II
Chhinne Charmani Ravadge Cha Shaktiem Chikshepa Sosurah I
Taamapyasya Dvidhaa Chakre Chakrenaabhimuravaagataam II13 II
Kopaadhmaato Nishumbhotha Shuulam Chagraaha Daanavah I
Aayaantam Mushtipaatena DevIITacchaapyachuurnayat II14 II
Aaviddhayyaatha Gadaaam Sopi Chikshepa Chandikaam Prati I
Saapi Devyaa Trishuulena Bhinaa Bhasmatvamaagataa II15 II
Tatah ÿParashuhastam Tamaayaantam Daityapungavam I
Aaahatya DevIIBaanaughairapaatayata Bhuutale II16 II
Tasmannipatite Bhuumau Nishumbhe Bhiimavikrame I
Bhraataryatiiva Samkruddhah Prayayau Hantumambikaam II17 II
Sa Rathasthastathaatyucchairgrihiitaparamaayudhaih I
Bhujairashtaabhiratulairvyaapyaashesham Babhau Nabhah II18 II
Tamaayaantam Samaalokya DevIIShankhamavaadayat I
Jyaashabdam Chaapi Dhanushashchakaaraatiiva Duhsaham II19 II
Puurayaamaasa Kakubho Nijaghantaasvanena Cha I
Samastadaityasainyaanaam Tejovadhadhidhaayinaa II20 II
Tatah Simho Mahaanaadaistyaajitebhamahaamadaih I
Puurayaamaasa Gaganam Gaam Tathopadisho Dasha II21 II
Tatah KaalIISamutpatya Gaganam Kshmaamataadayat II
Karaabhyaam Tanninaadena Praaksvanaaste Tirohitaah II22 II
Attattahaasamashivam ShevaduutIIChakaara Ha I
Taih Shabdairasuraastresuh Shumbhah Kopam Param Yayau II23 II
Duraatmamstishtha Tishtheti Vyaajahaarambikaa Yadaa I
Tadaa Jayetyabhihitam Devairaakaashasamsthitaih II24 II
Shumbhenaagatya Yaa Shaktirmuktaa Jvaalaatibhiishanaa I
AayantIIVahnikuutaabhaa Saa Nirastaa Maholkayaa II25 II
Simhanaadena Shumbhasya Vyaaptam Lokatrayaantaram I
Nirghaatanihsvano Ghoro Jetavaanavaniipate II26 II
ShumbhamuktaancharaandevIIShumbhastatprahitaancharan I
Chichchheda Svasharairugraih Shatashotha Sahasrashah II27 II
Tatah Saa Chandikaa Kruddhaa Shuulenaabhijaghaana Tam I
Sa Tadaabhihato Bhuumau Bhuurchchhito Nipapaata Ha II28 II
Tato Nishumbhah Sampraapya Chetanaamaattakaarmukah I
Aajaghaana Sharairdeviim Kaaliim Kesarinam Tathaa II29 II
Punashcha Kritvaa Baahuunaamayutam Danujeshcharah I
Chakrayudhena Ditijashchhaadayaamaasa Chandakaam II30 II
Tato BhagavatIIKruddhaa Durgaa DurgaartinaashinIII
Chichchheda Taani Chakraani Svasharaih Saayakaamshcha Taan II31 II
Tato Nishumbho Vegena Gadaamaadaaya Chandikaam I
Abhyadhaavata Vai Hantum Daityasenaasamaadritah II32 II
Tasyaapatata Evaashu Gadaam Chichchheda Chandikaa I
Ravadgena Shitadhaarena Sa Cha Shuulam Samaadade II33 II
Shuulaharatam Samaayaantam Nishumbhamamaraardanam I
Hridi Vivyaadha Shuulena Vegaavidddhena Chandikaa II34 II
bhinnasya Tasya Shuulena Hridayaannihsritoparah I
Mahaabalo Mahaaviiryastishtheti Purusho Vadan II35 II
Tasya Nishkraamato DevIIPrahasya Svanavattatah I
Shirashchichchheda Ravadgena TatoSaavapatadbhuvi II36 II
Tatah SimhashcharavaadogradamShtaakshunnashirodharaan I
Asuraamstaamstathaa KaalIIShivaduutIITathaaparaan II37 II
Kaumaariishaktinirbhinaah Kechinneshurmahaasuraah I
Brahmaaniimantrapuutena Toyenaanye Niraakritaah II38 II
Maaheshvariitrishuulena Bhinnaah Petustathaapare I
Viiraahiitundaghaatena Kechicchuurniikritaa Bhuvi II39 II
Ravandam Ravandam Cha Chakrena Vaishnavyaa Daanavaah Kritaah I
Vajrena Chaindriihastaagravimuktena Tathaapare II40 II
Kechidvineshurasuraah Kechinnashtaa Mahaahavaat I
Bhakshitaashchaapare Kaaliishivaduutiimrigaadhipaih II41 II
Iti Shriimaarkandeyapuraane Saavarnike Manvantare Devimaahaatmye
Nishumbhavadho Naama Navamodhyaaya II9 II
===10. Kapitel===
ATHA DASHAMODHYAAYAH II
Rishiruvaacha II1 II
Nishumbham Nihatam Drishtvaa Bhraataram Praanasambhitam I
Hanyamaanam Balam Chaiva Shumbhah Kruddhobraviidvachah II2 II
Balaavalepadushte Tvam Maa Durge Garvamaavaha I
Anyaasaam Balamaashritya Yuddhayyase YaatimaaninIIII3 II
Devyuvaacha II4 II
Ekaivaaham Jagatyatra Dvitiiyaa Kaa Mamaaparaa I
Pashyaitaa Dushta Mayyeva Vishantyo Madvibhuutayah II5 II
Tatah Samastaastaa Devyo Brahmaaniipramuravaa ÿLayam I
Tasyaa Devyaastanau Jagmurekaivaasiittadaambikaa II6 II
Devyuvaacha II7 II
Aham Vibhuutyaa Bahubhiriha Ruupairyadaasthitaa I
Tatsamhritam Mayaikaiva Tishthaamyaajau Sthiro Bhava II8 II
Rishiruvaacha II9 II
Tatah Pravavrite Yuddham Devyaah Shumbhasya Chobhayoh I
Pashayataam Sarvadevaanaamasuraanaam Cha Daarunam II10 II
Sharavarshaih Shitaih Shastraistathaastraishchaiva Daarunaih I
Tayoryuddhamabhuudbhuuyah Sarvalokabhayankaram II11 II
Divyaanyastraani Shatasho Mumuche Yaanyathaambikaa I
Babhancha Taani Daityendrastatpratiighaatakarttribhieh II12 II
Muktaani Tena Chaastraani Divyaani ParameshvarIII
Babhancha Liilayaivograhunkaarocchaaranaadibhih II13 II
Tatah Sharashatairdeviimaachchhaadayata Sosurah I
Saapi Tatkupitaa DevIIDhanushchichchheda Cheshubhih II14 II
Chhinne Dhanushi Daityendrastathaa Shaktimathaadade I
Chichchheda DevIIChakrena Taamapyasya Kare Sthitaam II15 II
Tatah Ravadgamupaadaaya Shatachandram Cha Bhaanumat I
Abhyadaavattadaa Deviim Daityanaamadhipeshvarah II16 II
Tasyaapatata Evaashu Ravadgam Chichchheda Chandikaa I
Dhanurmuktaih Shitairbaanaishcharma Chaarkakaraamalam II17 II
Hataashvah Sa Tadaa Daityashchhinnadhanvaa Visaarathih I
Jagraha Mudgaram Ghoramambikaanidhanodyatah II18 II
Chichchhedaapatatastasya Mudgaram Nishitaih Sharaih I
Tathaapi Sobhyadhaavattaam Mushtimudyamya Vegavaan II19 II
Sa Mushtim Paatayaamaasa Hridaye Daityapungavah I
Devyaastam Chaapi Saa DevIITalenorasyataadayat II20 II
Talaprahaaraabhihato Nipapaata Mahiitale I
Sa Daityaraajah Sahasaa Punareva Tathotthita II21
Utpatya Cha Pragrihyocchairdeviim Gaganamaasthitah I
Tatraapi Saa Niraadhaaraa Yuyudhe Tena Chandikaa II22 II
Niyuddham Rave Tadaa Dainyashchandikaa Cha Parasparam I
Chakratuh Prathamam Siddhamunivismayakaarakam II23 II
Tato Niyuddham Suchiram Kritvaa Tenaambikaa Saha I
Utpaatya Bhraamayaamaasa Chikshepa Dharaniitale II24 II
Sa Kshipto Dharaniim Praapya Mushtimudyamya Degatah I
Abhyadhaavata Dushtaatmaa Chandikaanidhanechchhayaa II25 II
Tamaayaantam Tato DevIISarvadaityajaneshvaram I
Jagatyaam Paatayaamaasa Bhitvaa Shuulena Vakshasi II26 II
Sa Gataasu Papaatorvyaa DevIIShuulegravikshatah I
Chaalayan Sakalaam Prithviim Saabdhidviipaam Saparvataam II27 II
Tatah Prasannamarivalam Hate Tasmin Duraatmani I
Jagatsvaasthyamatiivaapa Nirmalam Chaabhavannabhah II28 II
Utpaatameghaah Solkaa Ye Praagaasamste Shamam Yuyuh I
Sarito Maargavaahinyastathaasamstatra Paatite II29 II
Tatoo Devaganaah Sarva Harshanirbharamaanasaah I
Babhuuvurnihate Tasmin Gandharvaa Lalitam Jaguh II30 II
Avaadayamstathaivaanye Nanritushchaapsaroganaah I
Vavuh Punyaastathaa Vaataah Suprabhobhuuddivaakarah II31 II
Jajvalushchaagnayah Shaantaah Shaantadigjanitasvanaah II32 II
Iti Shriimaarkandeyapuraane Saavarnike Manvantare Deviimaahaatmye
Shumbhavadho Naama Dashamodhyaayah II10 II
===11. Kapitel===
(11. Kapitel)
(hier fehlen ein paar Verse)
Sarvabhuutaa Yadaa DevIIBhuktimuktipradaayinIII
Tvam Stutaa Stutaye Kaa Vaa Bhavantu Paramoktayah II7 II
Sarvasya Bukddhiruupena Janasya Hridi Samsthite I
Svargaapavargade Devi Niiraayani Namostu Te II8 II
Kalaakaashthaadiruupena Parinaamapradaayini I
Vishvaryoparatau Shakte Naaraayani Namostu Te II9 II
Sarvamangalamaangalye Shive Sarvaarthasaadhike I
Sharanye Tryambake Gauri Naaraayani Namostu Te II10 II
Srishtisthitivinaashaanaam Shaktibhuute Sanaatani I
Gunaashraye Gunamaye Naaraayani Namostu Te II11 II
Sharanagatadiinaartaparitraanaparaayane I
Sarvasyaartihare Devi Naaraayani Namostu Te II12 II
Hamsayuktavimaanasthe Brahmaaniiruupadhaarini I
Kaushaambhahksharike Devi Naaraayani Namostu Te II13 II
Trishuulachandraahidhare Mahaavrishabhavaahini I
Maaheshvariisvaruupena Naaraayani Namostu Te II14 II
Mayuurakukkutavrite Mahaashaktidharenaghe I
Kaumaariiruupasamsthaane Naaraayani Namostu Te II15 II
Shankhachakragadaashaarngagrihiitaparamaayudhe I
Prasiida Vaishnaviiruupe Naaraayani Namostu Te II16 II
Grihiitogramahaachakre Damshtoddhritavasundhare I
Varaaharuupini Shive Naaraayani Namostu Te II17 II
Nrisimharuupenogrena Hantum Daityaan Kritodyame I
Trailokyatraanasahite Naaraayani Namostu Te II18 II
Kiriitini Mahaavajra Sahasranayanojjvale I
Vritrapraanahare Chaindri Naaraayani Namostu Te II19 II
Shivaduutiisvaruupena Hatadaityamahaabale I
Ghoraruupe Mahaaraave Naaraayani Namostu Te II20 II
Damshtaakaraalavadane Shiromaalaavibhuushane I
Chaamunde Mundamathane Naaraayani Namostu Te II21 II
Lakshmi Lajje Mahaavidye Shraddhe Pushti Svadhe Dhruve I
Mahaaratri Mahaamaaye Naaraayani Namostu Te II22 II
Medhe Sarasvati Vare Bhuuti Baabhravi Taamasi I
Niyate Tvam Prasiideshe Naaraayani Namostu Te II23 II
Sarvasvaruupe Sarveshe Sarvashaktisamanvite I
Bhayebhyastraahi No Devi Durge Devi Namostu Te II24 II
Etatte Vadanam Saumyam Lochanatrayabhuushitam I
Paatu Nah Sarvabhuutebhyah Kaatyaayani Namostu Te II25 II
Jvaalaakaraalamatyugramasheshaasurasuudanam I
Trishuulam Paatu No Bhiiterbhadrakaali Namostu Te II26 II
Hinasti Daityatejaamsi Svanenaapuurya Yaa Jagat I
Saa Ghantaa Paatu No Devi Paapebhyo Nah Sutaaniva II27 II
Asuraasrigvasaapankachachimtaste Karojjvalah I
Shubhaaya Ravadgo Bhavatu Chandike Tvaam Nataa Vayam II28 II
Rogaanasheshaanapahamsi Tushtaa
Rushtaa Tu Kaamaan Sakalaanabhiishtaan I
Tvaamaashritaanaam Na Vipannaraanaam
Tvaamaashritaa Hyaashrayataam Prayaanti II29 II
Etatkritam Yatkadanam Tvayaadya
Dharmadhvishaam Devi Mahaasuraanaam I
Rupairanekairbahudhaatmamuurti
Kritvaambike Tatprakaroti Kaanyaa II30 II
Vidyaasu Shaastreshu Vivekadiipe-
shvadyeshu Vaakyeshu Cha Kaa Tvadanyaa I
Mamatvagartetimahaandhakaare
Vibhraamayatyetadatiiva Vishvam II31 II
Rakshaamsi Yatrogravishaashcha Naagaa
Yatraarayo Dasyubalaani Yatra I
Daavaanlao Yatra Tathaabdhimadhye
Tatra Sthitaa Tvam Paripaasi Vishvam II32 II
Vishveshvari Tvam Pariipaasi Vishvam
Vishvaatmikaa Dhaarayasiiti Vishvam I
Vishveshavandyaa BhavatIIBhavanti
Vishvaashayaa Ye Tvayi Bhaktinamraah II33 II
Devi Prasiida Paripaalaya Nori-
bhiiternityam Yathaasuravadhaadadhunaiva Sadyah I
Paapani Sarvajagataam Prashamam Nayaashu
Utpaatapaakajanitaamshcha Mahopasargaan II34 II
Pranataanaam Prasiida Tvam Devi Vishvaartihaarini I
Trailokyavaasinaamiidye Lokaanaam Varadaa Bhava II35 II
Devyuvaacha II36 II
Varadaaham Suraganaa Varam Yanmanasechchhatha I
Tam Drinudhvam Prayachchhaami Jagataamupakaarakam II37 II
Devaa Uuchuh II38 II
Sarvaabaadhaaprashamanam Trailokyasyaarivaleshvari I
Evameva Tvayaa Kaaryamasmadvairivinaashanam II39 II
Devyuvaacha II40 II
Vaivasvatentare Praapte Ashtaavimshatime Yuge I
Shumbho Nishumbhashchaivaanyaavutpatsyete Mahaasurau II41 II
Nandagopagrihe Jaataa Yashodaagarbhasambhavaa I
Tatastau Naashayishyaami VindhyaachalanivaasinIIII42 II
Punarapyatiraudrena Ruupena Prithiviitale I
Avatiirya Hanishyaami Vaiprachittaamstu Daanavaan II43 II
Bhakshayantyaashcha Taanugraan Vaiprachittaan Mahaasuraan I
Raktaa Dantaa Bhavishyanti Daadimiikusumopamaah II44 II
Tato Maam Devataah Svarge Martyaloke Cha Maanavaah I
Stuvanto Vyaaharishyanti Satatam Raktadantikaam II45 II
Bhuuyashcha Shatavaarshikyaamanaavrishtayyaamanambhasi I
Munibhih Samstutaa Bhuumau Sambhavishyaamyayonijaa II46 II
Tatah Shatena Netraanaam Niriikshishyaami Yanmuniin I
Kiirtayishyanti Manujaah Shataakshiimiti Maam Tatah II47 II
Tatohamarivalam Lokamaatmadehasamudbhavaih I
Bharishyaami Suraah Shaakairaavrishteh Praanadhaarakaih II48 II
Shaakambhariiti Viravyaatim Tadaa Yaasyaamyaham Bhuvi I
Tatraiva Cha Vadhishyaami Durgamaaravyam Mahaasuram II49 II
Durgaadeviiti Viravyaatam Tanme Naama Bhavishyati I
Punashchaaham Yadaa Bhiimam Ruupam Kritvaa Himaachale II50 II
Rakshaamsi Kshayayishyaami Muniinaam Traanakaaranaat I
Tadaa Maam Munayah Sarve Stoshyantyaanamramuurtayah II51 II
Bhiimaadeviiti Viravyaatam Tanme Naama Bhavishyati I
Yadaarunaaravyastrailokye Mahaabaadhaam Karishyati II52 II
Tadaaham Bhraamaram Ruupam Kritvaasankhayyeyashatpadam I
Trailokyasya Hitaatrhaaya Vidhishyaami Mahaasuram II53 II
Braamariiti Cha Maam Lokaastadaa Stoshyanti Sarvatah I
Ittham Yadaa Yadaa Baadhaa Daanavotthaa Bhavishyati II54 II
Tada Tadavatiiryaaham Karishyaamyarisamkshayam II55 II
Iti Shriimaarkandeyapuraane Saavarnike Manvantare Deviimaahaatmye
Naaraayaniistutirnaama Ekaadashodhyaayah II11 II
===12. Kapitel===
ATHA DVAADASHODHYAAYAH II
Devyuvaacha II1 II
Ebhih Stavaishcha Maam Nityam Stoshyate Yah Smaahitah I
Tasyaaham Sakalaam Baadhaam Naashayishyaamyasamshayam II2 II
Madhukaitabhanaasham Cha Mahishaasuraghaatanam I
Kiirtayishyanti Ye Tadvadvadham Shumbhanishumbhayaoh II3 II
Ashtamyaam Cha Chaturdashyaam Navamyaam Chaikachetasah I
Shroshyanti Chaiva Ye Bhaktyaa Mama Maahaatmyamuttamam II4 II
Na Teshaam Dushkritam Kinchiddushkritotthaa Na Chaapadah I
Bhavishyati Na Daaridrayyam Na Chaiveshtaviyojanam II5 II
Shatruto Na Bhayam Tasya Dasyuto Chaa Na Raajatah I
Na Shastraanalatoyaughaat Kadaachit Sambhavishyati II6 II
Tasmaanmamaitanmaahaatmyam Pathitavyam Samaahitaih I
Shrotavyam Cha Sadaa Bhaktyaa Param Svastyayanam Hi Tat II7 II
Upasargaanasheshaastu Mahaamaariisamudbhavaan I
Tathaa Trividhamutpaatam Maahaatmyam ÿShamayenmama II8 II
Yatraitatpathyate Samyangnityamaayatane Mama I
Sadaa Na Tadvimokshyaami Saannidhyam Tatra Me Sthitam II9 II
Balipradaane Puujaayaamagnikaarye Mahotsave I
Sarva Mamaitaccharitamucchaarya Shraavyameva Cha II10 II
Jaanataajaanataa Vaapi Balipuujaam Tathaa Kritaam I
Pratiichchhishyaamyaham Priityaa Vahnihomam Tathaakritam II11 II
Sharatkaale Mahaapuujaa Kriyate Yaa Cha VaarshikIII
Tasyaam Mamaitanmaahaatmyam Shrutvaa Bhaktisamanvitah II12 II
Sarvaabaadhavinirmukto Dhanadhaanyasutaanvitah I
Manushyo Matprasaadena Bhavishyati Na Samshayah II13 II
Shrutvaa Mamaitanmaahaatmayam Tathaa Chotpattayah Shubhaah I
Paraakramam Cha Yuddheshu Jaayate Nirbhayah Pumaan II14 II
Ripavah Samkshayam Yaanti Kalyaanam Chopapadyate I
Nandate Cha Kulam Pumsaam Maahaatmyam Mama Shrinvataam II15 II
Shaantikamani Sarvatra Tathaa Duhsvapnadarshane I
Grahapiidaasu Chograasu Maahaatmyam Shrinuyaanmama II16 II
Upasargaah Shamam Yaanti Grahapiidaashcha Daarunaah I
Duhsvapnam Cha Nribhirdrishtam Susvapnamupajaayate II17 II
Baalagrahaabhibhuutaanaam Baalaanaam Shaantikaarakam I
Sanghaatabhede Cha Ntanaam Maitriikaranamuttamam II18 II
Durdrittaanaamasheshaanaam Balahaanikaram Param I
Rakshobhuutapishaachaanaam Pathanaadeva Naashanam II19 II
Sarva ??bhaitanmaahaatmyam Mama Sannidhikaarakam I
Pashupushpaarghyadhuupaishcha Gandhadiipaistathottamaih II20 II
Vipraanaam Bhojanairhomaih Prokshaniiyairaharnisham I
Anyaishcha Vividhairbhogaih Pradaanairvatsarena Yaa II21 II
Priitirme Kriyate Saasminsakritsucharite Shrute I
Shrutam Harati Paapaani Tathaarogyam Prayachchhati II22 II
Rakshaam Karoti Bhuutebhyo Janmanaam Kiirtanam Mama I
Yuddheshu Chariitam Yanme Dushtadaityanibarhanam II23 II
Tasminchchhute Dairikritam Bhayam Pumsaam Na Jaayate I
Yushmaabhih Stutayo Yaashcha Yaashcha Brahmarshibhih Kritaah II24 II
Brahmanaa Cha Kritaastaastu Prayachchhanti Shubhaam Matim I
Aranyo Praantare Vaapi Daavaagniparivaaritah II25 II
157
Dasyubhirvaa Vritah Shuunye Grihiito Vaapi Shatrubhih I
Simhavyaaghraanuyaato Chaa Vane Vaa Vanahastibhih II26 II
Raajnaa Kruddhena Chaajnapto Vadhyo Bandhagatopi Vaa I
Aaghuurnito Vaa Vaatena Sthitah Pote Mahaarnave II27 II
Patatsu Chaapi Shastreshu Sangaame Bhrishadaarune I
Sarvaabaadhaasu Ghoraasu Devanaabhyarditopi Vaa II28 II
Smaran Mamaitaccharitam Naro Muchyeta Sankataat I
Mama Prabhaavaatsimhaadyaa Dasyavo Vairinastathaa II29 II
Duuraadeva Pallaayante Smaratashcharitam Mama II30 II
Rishiruvaacha II31 II
Ityuktvaa Saa BhagavatIIChandikaa Chandavikramaa I
Pashyataameva Devaanaam Tatraivaantaradhiiyata II32 II
Tepi Devaa Niraatankaah Svaadhikaaraanyathaa Puraa I
Yajnabhaagabhujah Sarve Chakrurvinihataarayah II33 II
Daityaashcha Devyaa Nihate Shumbhe Devaripau Yudhi I
Jagadvidhvamsini Tasmin Mahogretulavikrame II34 II
Nishumbhe Cha Mahaaviirye Sheshaah Paataalamaayaauh II35 II
Evam BhagavatIIDevIISaa Nityaapi Punah Punah I
Sambhuuya Kurute Bhuupa Jagatah Paripaalanam II36 II
Tayaitanmohyate Vishvam Saiva Vishvam Prasuuyate I
Saa Yaachitaa Cha vijnaanam Tushtaa Riddhim Prayachchhati II37 II
Vyaaptam Tayaitatsakalam Brahmaandam Manujeshvara I
Mahaakaalyaa Mahaakaale Mahaamaariisvaruupayaa II38 II
Saiva Kaale MahaamaarIISaiva Srishtirbhavatyajaa I
Sthitim Karoti Bhuutaanaam Saiva Kaale SanaatanIIII39 II
Bhavakaale Nrinaam Saiva Lakshmiirvriddhipradaa Grihe I
Saivaabhaave Tathaalakshmiirvinaashaayopajaayate II40 II
Stutaa Sampuujitaa Pushpairdhuupagandhaadibhistathaa I
Dadaati Vittam Putraamshcha Matim Dharme Gatim Shubhaam II41 II
Iti Shriimaarkandeyapuraane Saavarnike Manvantare Deviimaahaatmye
Phalastutirnaama DvaadashoDhyaayah II12 II
===13. Kapitel===
ATHA TRAYODASHODYAAYAH II
Rishiruvaacha II1 II
Etatte Kathitam Bhuupa Deviimaahaatmyamuttamam II2 II
Evamprabhaavaa Saa DevIIYayedam Dhaaryate Jagat I
Vidyaa Tathaiva Kriyate Bhagavadvishnumaayayaa II3 II
Tayaa Tvamesha Vaishyashcha Tathaivaanye Vivekinah I
Mohyante Mohitaashchaiva Mohameshyanti Chaapare II4 II
Taamupaihi Mahaaraaja Sharanam Parameshvariim I
Aaradhitaa Saiva Nrinaam Bhogasvargaapavargadaa II5 II
Maarkandeya Uvaacha II6 II
Iti Tasya Vachah Shrutvaa Surathah Sa Naradhipah I
Pranipatya Mahaabhaagam Tamrishim Samshitavratam II7 II
Nirvinnotimamatvena Rajyaapaharanena Cha I
Jagaama Sadyastapase Sa Cha Vaishyo Mahaamune II8 II
Sandarshanaarthamambaayaa Nadiipulinasamsthitah I
Sa Cha Vaishyastapastepe Deviisuukttam Param Japan II9 II
Tau Tasmin Puline Devyaah Kritvaa Muurti Mahiimayiim I
Arhanaam Chakratustasyaah Pushpadhuupaagnitarpanaih II10 II
Niraahaarau Yataahaarau Tanmanaskau Samaahitau I
Dadatustau Balim Chaiva Nijagaatraasrigukshitam II11 II
Evam Samaaraadhayatostribhirvarshairyataatmanoh I
Paritushtaa JagaddhaatrIIPratyaksham Praaha Chandikaa II12 II
Devyuvaacha II13 II
Yatprarthyate Tvayaa Bhuupa Tvayaa Cha Kulanandana II14 II
Mattastatpraapyataam Sarva Paritushtaa Dadaami Tat II15 II
Maarkandeya Uvaacha II16 II
Tato Vavre Nripo Rajyamavibhramshyanyajanmani I
Atra Chaiva Nijam Raajyam Hatashatrubalam Balaat II17 II
Sopi Vaishyastato Jnaanam Vavre Nirvinnamaanasah I
Mametyahamiti Praajnah Sangavichyutikaarakam II18 II
Devyuvaacha II19 II
Svalpairahobhirnripate Svaraajyam Praapsyate Bhavaan II20 II
Hatvaa Ripuunasravalitam Tava Tatra Bhavishyati II21 II
Mritashcha Bhuuyah Sampraapya Janma Devaadvivasvatah II22 II
Saavarniko Naama Manurbhavaanbhuvi Bhavishyati II23 II
Vaishyavarya Tvayaa Yashcha Varosmattobhivaanchhitah II24 II
Tam Prayachchhaami Samsiddhayyai Tava Jnaanam Bhavishyati II25 II
Maarkandeya Uvaacha II26 II
Iti Datvaa TayordevIIYathaabhilashitam Varam I
Babhuuvaantarhitaa Sadyo Bhaktyaa Taabhyaamabhishtutaa II27 II
Evam Devyaa Varam Labdhvaa Surathah Kshatriyarshamah I
Suuryaajjanma Samaasaadya Saavarnirbhavitaa Manuh II28 II
Saavarnirbhavitaa Manuh Kliim Om II29 II
Iti Shriimaarkandeyapuraane Saavarnike Manvantare Deviimaahaatmye
Surathavaishyayorvarapradaanam Naama Trayodashodhyaayah II13 II
Shrisaptashatiideviimaahatmyam Samaaptam
Om Tat Sat Om – Ende Devi Mahatmyam -
===Atha Aparaadhakshamaapanastotram II===
Om Aparaadhashatam Kritvaa Jagadambeti Choccharet I
Yaam Gatim Samavaapnoti Na Taam Brahmaadayah Suraah II1 II
Saaparaadhosmi Sharanam Praaptastvaam Jagadambike I
Idaaniimanukampyoham Yathechchhasi Tathaa Kuru II2 II
Ajnaanaadvismriterbhraantyaa Yannyuunamadhikam Kritam I
Tatsarva Kshamyataam Devi Prasiimda Parameshvari II3 II
Kaameshvari Jaganmaatah Sacchidaanandavigrahe I
Grihaanaarchaamimaam Priityaa Prasiida Parameshvari II4 II
SarvaruupamayIIDevIISarva Deviimayam Jagat I
Atoham Vishvaruupaam Tvaam Namaami Parameshvariim II5 II
Yadaksharam Paribhraashtam Maatraahiinancha Yadbhavet I
Puurna Bhavatu Tat Sarva Tvatprasaadaanmaheshvari II6 II
Yadatra Paathe Jagadambike Mayaa
Visargabindvaksharahiinamiiritam I
Tadastu Sampuurnatamam Prasaadatah
Sankalpasiddhishcha Sadaiva Jaayataam II7 II
Yanmaatraabindubindudvitayapadapadadvandvavarnaadihiinam
Bhaktyaabhaktyaanupuurva Prasabhakritivashaat Vyaaktamavyaktamamba I
MoHaadajnaanato Vaa Pathitamapathitam Saampratam Te Stavesmin
Tat Sarva Saangamaastaam Bhagavati Varade Tvatprasaadaat Prasiida II8 II
Prasiida Bhagavatyamba Prasiida Bhaktavatsale I
Prasaadam Kuru Me Devi Durga Devi Namostu Te II9 II
Iti Aparaadhakshamaapanastotram Samaaptam
Om Tat Sat Om II
===ATHA DEVIISUUKTAM II===
Om Aham Rudrebhirvasubhishcharaamyaha-
maadityairuta Vishvadevaih I
Aham Bhitraavarunobhaa Bibharmyaha-
mindraagnIIAhamashvinobhaa II1 II
Aham Somamaahanasam Bibharmyaham
Tvashtaaramuta Puushanam Bhagam I
Aham Dadhaami Dravinam Havishmate
Supraavye Yajamaanaaya Sunvate II2 II
Aham RaashtIISangamanIIVasuunaam
ChikitushIIPrathamaa Yajniyaanaam I
Taam Maa Devaa Vyadadhuh Purutraa
Bhuuristhaatraam Bhuuryaaveshayantiim II3 II
Mayaa So Annamatti Yo Vipashyati
Yah Praniti Ya IIShrinotyuktam I
Amantavo Maam Ta Upakshiyanti
Shrudhi Shruta Shraddhivam Te Vadaami II4 II
170
Aham Eva Svayamidam Vadaami Jushtam
Devebhiruta Maanushebhih I
Yam Kaamaye Tam Tamugram Krinomi
Tam Brahmaanam Tamrishim Tam Sumedhaam II5 II
Aham Rudraaya Dhanuraa Tanomi
Brahmadvishe Sharave Hantavaa U I
Aham Janaaya Samadam Krinomyaham
DyaavaprithivIIAa Vivesha II6 II
Aham Suve Pitaramasya Muurdhan
Mama Yonirapsvantah Samudre I
Tato Vi Tishte Bhuvanaanu Vishvo-
taamuum Dyaam Varshmanopa Sprishaami II7 II
Aham Eva Vaata Iva Pra Vaamyaa-
rabhamaanaa Bhuvanaani Vishvaa I
Paro Divaa Para Enaa Prithivyai-
taavatIIMahinaa Sam Babhuuva II8 II
Iti Ragvedoktam Deviisuktam Samaaptam
Om Tat Sat Om II


==Siehe auch==
==Siehe auch==

Version vom 28. Oktober 2012, 16:52 Uhr

Durga Devi

Devi Mahatmyam heißt "Lobpreis der Göttin". Die Devi Mahatmyam ist ein Sanskrit Text, der zu Navaratri, dem neuntägigen Fest zur Verehrung der Göttlichen Mutter, rezitiert wird. Devi Mahatmyam wird auch bezeichnet als Chandi bzw. Durga Saptashati.

Text Devi Mahatmyam

Siehe auch

Weblinks