Vivekachudamani: Unterschied zwischen den Versionen

Aus Yogawiki
Keine Bearbeitungszusammenfassung
(Weiterleitung nach Viveka Chudamani erstellt)
 
Zeile 1: Zeile 1:
'''Vivekachudamani''' ([[Sanskrit]]: विवेकचूडामणि vivekacūḍāmaṇi) das "Kleinod der Unterscheidungskraft": Hauptwerk von [[Shankaracharya]]
#Weiterleitung [[Viveka Chudamani]]
 
==Text Viveka Chudamani Roman Script Römische Schrit IAST Transkription==
 
Hier findest du den vollständige Text des Viveka Chudamani von Shankaracharya in römischer Schrift (Roman Script) in der wissenschaftlichen Transkription mit diakritischen Zeichen, der IAST Transkription.
 
Viveka Chudamani auf Devanagari findest du unter dem Stichwort [[Viveka Chudamani Devanagari]]
 
:sarvavedāntasiddhāntagocaraṁ tam agocaram
:govindaṁ paramānandaṁ sadguruṁ praṇatosmy aham. 1
:
 
:jantūnāṁ narajanma durlabham ataḥ puṁstvaṁ tato vipratā
:tasmād vaidikadharmamārgaparatā vidvattvam asmāt param
:ātmānātmavivecanaṁ svanubhavo brahmātmanā saṁsthitiḥ
:muktir no śatajanmakoṭisukritaiḥ puṇyair vinā labhyate. 2
:
 
:durlabhaṁ trayam evaitad devānugrahahetukam
:manuśhyatvaṁ mumukśhutvaṁ mahāpuruśhasaṁśrayaḥ. 3
:
 
:labdhvā kathaṁcin narajanma durlabhaṁ
:tatrāpi puṁstvaṁ śrutipāradarśanam
:yas tvātmamuktau na yateta mūḍhadhīḥ
:sa hyātmahā svaṁ vinihanty asadgrahāt. 4
:
 
:itaḥ ko nv asti mūḍhātmā yas tu svārthe pramādyati
:durlabhaṁ mānuśhaṁ dehaṁ prāpya tatrāpi pauruśham. 5
:
 
:vadantu śāstrāṇi yajantu devān
:kurvantu karmāṇi bhajantu devatāḥ
:ātmaikyabodhena vināpi muktiḥ
:na sidhyati brahmaśatāntarepi. 6
:
 
:amritatvasya nāśāsti vittenety eva hi śrutiḥ
:bravīti karmaṇo mukter ahetutvaṁ sphuṭaṁ yataḥ. 7
:
 
:ato vimuktyai prayatet vidvān
:saṁnyastabāhyārthasukhasprihaḥ san
:santaṁ mahāntaṁ samupetya deśikaṁ
:tenopadiśhṭārthasamāhitātmā. 8
:
 
:uddhared ātmanātmānaṁ magnaṁ saṁsāravāridhau
:yogārūḍhatvam āsādya samyagdarśananiśhṭhayā. 9
:
 
:saṁnyasya sarvakarmāṇi bhavabandhavimuktaye
:yatyatāṁ paṇḍitair dhīrair ātmābhyāsa upasthitaiḥ. 10
:
 
:cittasya śuddhaye karma na tu vastūpalabdhaye
:vastusiddhir vicāreṇa na kiṁcit karmakoṭibhiḥ. 11
:
 
:samyagvicārataḥ siddhā rajjutattvāvadhāraṇā
:bhrāntoditamahāsarpabhayaduḥkhavināśinī. 12
:
 
:arthasya niścayo driśhṭo vicāreṇa hitoktitaḥ
:na snānena na dānena prāṇāyamaśatena vā. 13
:
 
:adhikāriṇam āśāste phalasiddhir viśeśhataḥ
:upāyā deśakālādyāḥ santy asmin sahakāriṇaḥ. 14
:
 
:ato vicāraḥ kartavyo jijñāsor ātmavastunaḥ
:samāsādya dayāsindhuṁ guruṁ brahmavid uttamam. 15
:
 
:medhāvī puruśho vidvān uhāpohavicakśhaṇaḥ
:adhikāryātmavidyāyā muktalakśhaṇalakśhitaḥ. 16
:
 
:vivekino viraktasya śamādiguṇaśālinaḥ
:mumukśhor eva hi brahmajijñāsāyogyatā matā. 17
:
 
:sādhanāny atra catvāri kathitāni manīśhibhiḥ
:yeśhu satsv eva sanniśhṭhā yad abhāve na sidhyati. 18
:
 
:ādau nityānityavastuvivekaḥ parigaṇyate
:ihāmutraphalabhogavirāgas tad anantaram
:
 
:śamādiśhaṭkasampattir mumukśhutvam iti sphuṭam. 19
:brahma satyaṁ jagan mithyety evaṁrūpo viniścayaḥ
:
 
:soyaṁ nityānityavastuvivekaḥ samudāhritaḥ. 20
:tad vairāgyaṁ jihāsā yā darśanaśravaṇādibhiḥ
:
 
:dehādibrahmaparyante hyanitye bhogavastuni. 21
:virajya viśhayavrātād dośhadriśhṭyā muhur muhuḥ
:
 
:svalakśhye niyatāvasthā manasaḥ śama ucyate. 22
:viśhayebhyaḥ parāvartya sthāpanaṁ svasvagolake
:ubhayeśhām indriyāṇāṁ sa damaḥ parikīrtitaḥ
:
 
:bāhyānālambanaṁ vritter eśhoparatir uttamā. 23
:sahanaṁ sarvaduḥkhānām apratīkārapūrvakam
:
 
:cintāvilāparahitaṁ sā titikśhā nigadyate. 24
:śāstrasya guruvākyasya satyabuddhyavadhāraṇam
:
 
:sā śraddhā kathitā sadbhiryayā vastūpalabhyate. 25
:sarvadā sthāpanaṁ buddheḥ śuddhe brahmaṇi sarvadā
:
 
:tat samādhānam ity uktaṁ na tu cittasya lālanam. 26
:ahaṁkārādidehāntān bandhān ajñānakalpitān
:
 
:svasvarūpāvabodhena moktum icchā mumukśhutā. 27
:mandamadhyamarūpāpi vairāgyeṇa śamādinā
:
 
:prasādena guroḥ seyaṁ pravriddhā sūyate phalam. 28
:vairāgyaṁ ca mumukśhutvaṁ tīvraṁ yasya tu vidyate
:
 
:tasmin nevārthavantaḥ syuḥ phalavantaḥ śamādayaḥ. 29
:etayor mandatā yatra viraktatvamumukśhayoḥ
:
 
:marau salīlavat tatra śamāder bhānamātratā. 30
:mokśhakāraṇasāmagryāṁ bhaktir eva garīyasī
:svasvarūpānusandhānaṁ bhaktir ity abhidhīyate. 31
:
 
:svātmatattvānusandhānaṁ bhaktir ity apare jaguḥ
:uktasādhanasaṁpannas tattvajijñāsur ātmanaḥ
:upasīded guruṁ prājñyaṁ yasmād bandhavimokśhaṇam. 32
:
 
:śrotriyovrijinokāmahato yo brahmavittamaḥ
:brahmaṇy uparataḥ śānto nirindhana ivānalaḥ
:ahetukadayāsindhur bandhur ānamatāṁ satām. 33
:
 
:tam ārādhya guruṁ bhaktyā prahvapraśrayasevanaiḥ
:prasannaṁ tam anuprāpya pricchej jñātavyam ātmanaḥ. 34
:
 
:svāmin namaste natalokabandho
:kāruṇyasindho patitaṁ bhavābdhau
:mām uddharātmīyakaṭākśhadriśhṭyā
:
 
:rijvyātikāruṇyasudhābhivriśhṭyā. 35
:durvārasaṁsāradavāgnitaptaṁ
:dodhūyamānaṁ duradriśhṭavātaiḥ
:bhītaṁ prapannaṁ paripāhi mrityoḥ
:śaraṇyam anyad yad ahaṁ na jāne. 36
:
 
:śāntā mahānto nivasanti santo
:vasantaval lokahitaṁ carantaḥ
:tīrṇāḥ svayaṁ bhīmabhavārṇavaṁ janān
:ahetunānyān api tārayantaḥ. 37
:
 
:ayaṁ svabhāvaḥ svata eva yatpara
:śramāpanodapravaṇaṁ mahātmanām
:sudhāṁ śureśha svayam arkakarkaśa
:prabhābhitaptām avati kśhitiṁ kila. 38
:
 
:brahmānandarasānubhūtikalitaiḥ pūrtaiḥ suśītair yutaiḥ
:yuśhmad vākkalaśoj jhitaiḥ śrutisukhair vākyāmritaiḥ secaya
:saṁtaptaṁ bhavatāpadāvadahanajvālābhir enaṁ prabho
:dhanyāste bhavadīkśhaṇakśhaṇagateḥ pātrīkritāḥ svīkritāḥ. 39
:
 
:kathaṁ tareyaṁ bhavasindhum etaṁ
:kā vā gatir me katamosty upāyaḥ
:jāne na kiñcit kripayāva māṁ prabho
:
 
:saṁsāraduḥkhakśhatim ātanuśhva. 40
:tathā vadantaṁ śaraṇāgataṁ svaṁ
:saṁsāradāvānalatāpataptam
:nirīkśhya kāruṇyarasārdradriśhṭyā
:
 
:dadyādabhītiṁ sahasā mahātmā. 41
:vidvān sa tasmā upasattim īyuśhe
:mumukśhave sādhu yathoktakāriṇe
:praśāntacittāya śamānvitāya
:
 
:tattvopadeśaṁ kripayaiva kuryāt. 42
:śrīgurur uvāca
:mā bhaiśhṭa vidvaṁ stava nāsty apāyaḥ
:saṁsārasindhos taraṇestyupāyaḥ
:yenaiva yātā yatayosya pāraṁ
:tam eva mārgaṁ tava nirdiśāmi. 43
:
 
:asty upāyo mahān kaścit saṁsārabhayanāśanaḥ
:tena tīrtvā bhavāmbhodhiṁ paramānandam āpsyasi. 44
:
 
:vedāntārthavicāreṇa jāyate jñānam uttamam
:tenātyantikasaṁsāraduḥkhanāśo bhavaty anu. 45
:
 
:śraddhābhaktidhyānayogān mumukśhoḥ
:mukter hetūn vakti sākśhāc chruter gīḥ
:yo vā eteśhv eva tiśhṭhaty amuśhya
:mokśhovidyākalpitād dehabandhāt. 46
:
 
:ajñānayogāt paramātmanas tava
:hy anātmabandhas tata eva saṁsritiḥ
:tayor vivekoditabodhavahniḥ
:ajñānakāryaṁ pradahet samūlam. 47
:
 
:śiśhya uvāca
:kripayā śrūyatāṁ svāmin praśnoyaṁ kriyate mayā
:yad uttaram ahaṁ śrutvā kritārthaḥ syāṁ bhavanmukhāt. 48
:
 
:ko nāma bandhaḥ katham eśha āgataḥ
:kathaṁ pratiśhṭhāsya kathaṁ vimokśhaḥ
:kosāvanātmā paramaḥ ka ātmā
:tayor vivekaḥ katham etad ucyatām. 49
:
 
:śrīgurur uvāca
:dhanyosi kritakrityosi pāvita te kulaṁ tvayā
:yad avidyābandhamuktyā brahmībhavitum icchasi. 50
:
 
:riṇamocanakartāraḥ pituḥ santi sutādayaḥ
:bandhamocanakartā tu svasmād anyo na kaścana. 51
:
 
:mastakanyastabhārāder duḥkham anyair nivāryate
:kśhudhādikritaduḥkhaṁ tu vinā svena na kenacit. 52
:
 
:pathyamauśhadhasevā ca kriyate yena rogiṇā
:ārogyasiddhir driśhṭāsya nānyānuśhṭhitakarmaṇā. 53
:
 
:vastusvarūpaṁ sphuṭabodhacakśhuśhā
:svenaiva vedyaṁ na tu paṇḍitena
:candrasvarūpaṁ nijacakśhuśhaiva
:jñātavyam anyair avagamyate kim. 54
:
 
:avidyākāmakarmādipāśabandhaṁ vimocitum
:kaḥ śaknuyād vinātmānaṁ kalpakoṭiśatair api. 55
:
 
:na yogena na sāṁkhyena karmaṇā no na vidyayā
:brahmātmaikatvabodhena mokśhaḥ sidhyati nānyathā. 56
:
 
:vīṇāyā rūpasaundaryaṁ tantrīvādanasauśhṭhavam
:prajārañjanamātraṁ tan na sāmrājyāya kalpate. 57
:
 
:vāgvaikharī śabdajharī śāstravyākhyān akauśalam
:vaiduśhyaṁ viduśhāṁ tadvad bhuktaye na tu muktaye. 58
:
 
:avijñāte pare tattve śāstrādhītis tu niśhphalā
:vijñātepi pare tattve śāstrādhītis tu niśhphalā. 59
:
 
:śabdajālaṁ mahāraṇyaṁ cittabhramaṇakāraṇam
:ataḥ prayatnāj jñātavyaṁ tattvajñais tattvam ātmanaḥ. 60
:
 
:ajñānasarpadaśhṭasya brahmajñānauśhadhaṁ vinā
:kimu vedaiś ca śāstraiś ca kimu mantraiḥ kim auśhadhaiḥ. 61
:
 
:na gacchati vinā pānaṁ vyādhir auśhadhaśabdataḥ
:vināparokśhānubhavaṁ brahmaśabdair na mucyate. 62
:
 
:akritvā driśyavilayam ajñātvā tattvam ātmanaḥ
:brahmaśabdaiḥ kuto muktir uktimātraphalair nriṇām. 63
:
 
:akritvā śatrusaṁhāram agatvākhilabhūśriyam
:rājāham iti śabdān no rājā bhavitum arhati. 64
:
 
:āptoktiṁ khananaṁ tathopariśilādyutkarśhaṇaṁ svīkritiṁ
:nikśhepaḥ samapekśhate na hi bahiḥ śabdais tu nirgacchati
:tadvad brahmavid opadeśamananadhyānādibhir labhyate
:māyākāryatirohitaṁ svam amalaṁ tattvaṁ na duryuktibhiḥ. 65
:
 
:tasmāt sarvaprayatnena bhavabandhavimuktaye
:svair eva yatnaḥ kartavyo rogādāv iva paṇḍitaiḥ. 66
:
 
:yas tvayādya kritaḥ praśno varīyāñ chāstravin mataḥ
:sūtraprāyo nigūḍhārtho jñātavyaś ca mumukśhubhiḥ. 67
:
 
:śriṇuśhvāvahito vidvan yan mayā samudīryate
:tad etac chravaṇāt sadyo bhavabandhād vimokśhyase. 68
:
 
:mokśhasya hetuḥ prathamo nigadyate
:vairāgyam atyantam anityavastuśhu
:tataḥ śamaś cāpi damas titikśhā
:nyāsaḥ prasaktākhilakarmaṇāṁ bhriśam. 69
:
 
:tataḥ śritis tanmananaṁ satattva
:dhyānaṁ ciraṁ nityanirantaraṁ muneḥ
:tatovikalpaṁ parametya vidvān
:ihaiva nirvāṇasukhaṁ samricchati. 70
:
 
:yad boddhavyaṁ tavedānīmātmānātmavivecanam
:tad ucyate mayā samyak śrutvātmany avadhāraya. 71
:
 
:majjāsthimedaḥpalaraktacarma
:tvagāhvayair dhātubhir ebhir anvitam
:pādoruvakśhobhujapriśhṭham astakaiḥ
:aṅgair upāṅgair upayuktam etat. 72
:
 
:ahaṁ mameti prathitaṁ śarīraṁ
:mohāspadaṁ sthūlam itīryate budhaiḥ
:nabhonabhasvaddahanāmbubhūmayaḥ
:sūkśhmāṇi bhūtāni bhavanti tāni. 73
:
 
:parasparāṁśair militāni bhūtvā
:sthūlāni ca sthūlaśarīrahetavaḥ
:mātrāstadīyā viśhayā bhavanti
:śabdādayaḥ pañca sukhāya bhoktuḥ. 74
:paraspar'āṁśair militāni bhūtvā
:sthūlāni ca sthūlaśarīrahetavaḥ
:mātrāstadīyā viśhayā bhavanti
:śabd'ādayaḥ pañca sukhāya bhoktuḥ .. 74
:
 
:ya eśhu mūḍhā viśhayeśhu baddhā
:rāgor upāśena sudurdamena
:āyānti niryānty adha ūrdhvam uccaiḥ
:
 
:śabdādibhiḥ pañcabhir eva pañca
:pañcatvam āpuḥ svaguṇena baddhāḥ
:kuraṅgamātaṅgapataṅgamīna
:bhriṅgā naraḥ pañcabhir añcitaḥ kim. 76
:
 
:dośheṇa tīvro viśhayaḥ kriśhṇasarpaviśhād api
:viśhaṁ nihanti bhoktāraṁ draśhṭāraṁ cakśhuśhāpyayam. 77
:
 
:viśhayāśāmahāpāśādyo vimuktaḥ sudustyajāt
:sa eva kalpate muktyai nānyaḥ śhaṭśāstravedy api. 78
:
 
:āpātavairāgyavato mumukśhūn
:bhavābdhi pāraṁ pratiyātum udyatān
:āśāgraho majjayatentarāle
:nigrihya kaṇṭhe vinivartya vegāt. 79
:
 
:viśhayākhyagraho yena suvirakty asinā hataḥ
:sa gacchati bhavām bhodheḥ pāraṁ pratyūhavarjitaḥ. 80
:
 
:viśhamaviśhayamārgair gacchatonacchabuddheḥ
:pratipadam abhiyāto mrityur apy eśha viddhi
:hitasujanagurūktyā gacchataḥ svasya yuktyā
:prabhavati phalasiddhiḥ satyam ity eva viddhi. 81
:
 
:mokśhasya kāṁkśhā yadi vai tavāsti
:tyajātidūrād viśhayān viśhaṁ yathā
:pīyūśhavat tośhadayākśhamārjava
:praśāntidāntīr bhaja nityam ādarāt. 82
:
 
:anukśhaṇaṁ yatparihritya krityaṁ
:anādyavidyākritabandhamokśhaṇam
:dehaḥ parārthoyam amuśhya pośhaṇe
:yaḥ sajjate sa svam anena hanti. 83
:
 
:śarīrapośhaṇārthī san ya ātmānaṁ didrikśhati
:grāhaṁ dārudhiyā dhritvā nadi tartuṁ sa gacchati. 84
:
 
:moha eva mahāmrityur mumukśhor vapurādiśhu
:moho vinirjito yena sa muktipadam arhati. 85
:
 
:mohaṁ jahi mahāmrityuṁ dehadārasutādiśhu
:yaṁ jitvā munayo yānti tad viśhṇoḥ paramaṁ padam. 86
:
 
:tvaṅmāṁsarudhirasnāyumedomajjāsthisaṁkulam
:pūrṇaṁ mūtrapurīśhābhyāṁ sthūlaṁ nindyam idaṁ vapuḥ. 87
:
 
:pañcīkritebhyo bhūtebhyaḥ sthūlebhyaḥ pūrvakarmaṇā
:samutpannam idaṁ sthūlaṁ bhogāyatanam ātmanaḥ
:avasthā jāgaras tasya sthūlārthānubhavo yataḥ. 88
:
 
:bāhyendriyaiḥ sthūlapadārthasevāṁ
:srakcandanastryādivicitrarūpām
:karoti jīvaḥ svayam etad ātmanā
:tasmāt praśastir vapuśhosya jāgare. 89
:
 
:sarvāpi bāhyasaṁsāraḥ puruśhasya yad āśrayaḥ
:viddhi deham idaṁ sthūlaṁ grihavad grihamedhinaḥ. 90
:
 
:sthūlasya sambhavajarāmaraṇāni dharmāḥ
:sthaulyādayo bahuvidhāḥ śiśutādyavasthāḥ
:varṇāśramādiniyamā bahudhāmayāḥ syuḥ
:pūjāvamānabahumānamukhā viśeśhāḥ. 91
:
 
:buddhīndriyāṇi śravaṇaṁ tvagakśhi
:ghrāṇaṁ ca jihvā viśhayāvabodhanāt
:vākpāṇipādā gudam apy upasthaḥ
:karmendriyāṇi pravaṇena karmasu. 92
:
 
:nigadyatentaḥkaraṇaṁ manodhīḥ
:ahaṁkritiś cittam iti svavrittibhiḥ
:manas tu saṁkalpavikalpanādibhiḥ
:buddhiḥ padārthādhyavasāyadharmataḥ. 93
:
 
:atrābhimānād aham ity ahaṁkritiḥ
:svārthānusandhānaguṇena cittam. 94
:
 
:prāṇāpānavyānodānasamānā bhavaty asau prāṇaḥ
:svayam eva vrittibhedād vikritibhedāt suvarṇasalilādivat. 95
:
 
:vāgādi pañca śravaṇādi pañca
:prāṇādi pañcābhramukhāni pañca
:buddhyādy avidyāpi ca kāmakarmaṇī
:puryaśhṭakaṁ sūkśhmaśarīram āhuḥ. 96
:
 
:idaṁ śarīraṁ śriṇu sūkśhmasaṁjñitaṁ
:liṅgaṁ tv apañcīkritasambhavam
:savāsanaṁ karmaphalānubhāvakaṁ
:svājñānatonādir upādhir ātmanaḥ. 97
:
 
:svapno bhavaty asya vibhaktyavasthā
:svamātraśeśheṇa vibhāti yatra
:svapne tu buddhiḥ svayam eva jāgrat
:kālīnanānāvidhavāsanābhiḥ. 98
:
 
:kartrādibhāvaṁ pratipadya rājate
:yatra svayaṁ bhāti hy ayaṁ parātmā
:dhīmātrakopādhir aśeśhasākśhī
:na lipyate tat kritakarmaleśaiḥ
:yasmād asaṅgas tata eva karmabhiḥ
:na lipyate kiñcid upādhinā kritaiḥ. 99
:
 
:sarvavyāpritikaraṇaṁ liṅgam idaṁ syāccidātmanaḥ puṁsaḥ
:vāsyādikam iva takśhṇastenaivātmā bhavaty asaṅgoyam. 100
:
 
:andhatvamandatvapaṭutvadharmāḥ
:sauguṇyavaiguṇyavaśāddhi cakśhuśhaḥ
:bādhiryamūkatvamukhās tathaiva
:śrotrādidharmā na tu vettur ātmanaḥ. 101
:
 
:ucchvāsaniḥśvāsavijrimbhaṇakśhut
:prasyandanādyutkramaṇādikāḥ kriyāḥ
:prāṇādikarmāṇi vadanti tajjñāḥ
:prāṇasya dharmāvaśanāpipāse. 102
:
 
:antaḥkaraṇam eteśhu cakśhurādiśhu varśhmaṇi
:aham ity abhimānena tiśhṭhaty ābhāsatejasā. 103
:
 
:ahaṁkāraḥ sa vijñeyaḥ kartā bhoktābhimāny ayam
:sattvādiguṇayogena cāvasthātrayam aśnute. 104
:
 
:viśhayāṇām ānukūlye sukhī duḥkhī viparyaye
:sukhaṁ duḥkhaṁ ca taddharmaḥ sadānandasya nātmanaḥ. 105
:
 
:ātmārthatvena hi preyān viśhayo na svataḥ priyaḥ
:svata eva hi sarveśhām ātmā priyatamo yataḥ
:tata ātmā sadānando nāsya duḥkhaṁ kadācana. 106
:
 
:yat suśhuptau nirviśhaya ātmānandonubhūyate
:śrutiḥ pratyakśham aitihyam anumānaṁ ca jāgrati. 107
:
 
:avyaktanāmnī parameśaśaktiḥ
:anādyavidyā triguṇātmikā parā
:kāry numeyā sudhiyaiva māyā
:yayā jagat sarvam idaṁ prasūyate. 108
:
 
:san nāpy asan nāpy ubhayātmikā no
:bhinnāpy abhinnāpy ubhayātmikā no
:sāṅgāpy anaṅgā hy ubhayātmikā no
:mahādbhutānirvacanīyarūpā. 109
:
 
:śuddhādvayabrahmavibhodhanāśyā
:sarpabhramo rajjuvivekato yathā
:rajastamaḥsattvam iti prasiddhā
:guṇāstadīyāḥ prathitaiḥ svakāryaiḥ. 110
:
 
:vikśhepaśaktī rajasaḥ kriyātmikā
:yataḥ pravrittiḥ prasritā purāṇī
:rāgādayosyāḥ prabhavanti nityaṁ
:duḥkhādayo ye manaso vikārāḥ. 111
:
 
:kāmaḥ krodho lobhadambhādy asūyā
:ahaṁkārerśhyāmatsarādyās tu ghorāḥ
:dharmā ete rājasāḥ pumpravrittiḥ
:yasmād eśhā tadrajo bandhahetuḥ. 112
:
 
:eśhāvritir nāma tamoguṇasya
:śaktir mayā vastvavabhāsatenyathā
:saiśhā nidānaṁ puruśhasya saṁsriteḥ
:vikśhepaśakteḥ pravaṇasya hetuḥ. 113
:
 
:prajñāvān api paṇḍitopi caturopy atyantasūkśhmātmadrig
:vyālīḍhas tamasā na vetti bahudhā saṁbodhitopi sphuṭam
:bhrāntyāropitam eva sādhu kalayaty ālambate tadguṇān
:hantāsau prabalā durantatamasaḥ śaktir mahatyāvritiḥ. 114
:
 
:abhāvanā vā viparītabhāvanā
:asaṁbhāvanā vipratipattir asyāḥ
:saṁsargayuktaṁ na vimuñcati dhruvaṁ
:vikśhepaśaktiḥ kśhapayaty ajasram. 115
:
 
:ajñānamālasya jaḍatvanidrā
:pramādam ūḍhatvamukhās tamoguṇāḥ
:etaiḥ prayukto na hi vetti kiṁcit
:nidrāluvat stambhavad eva tiśhṭhati. 116
:
 
:sattvaṁ viśuddhaṁ jalavat tathāpi
:tābhyāṁ militvā saraṇāya kalpate
:yatrātmabimbaḥ pratibimbitaḥ san
:prakāśayaty arka ivākhilaṁ jaḍam. 117
:
 
:miśrasya sattvasya bhavanti dharmāḥ
:tvam ānitādyā niyamā yamādyāḥ
:śraddhā ca bhaktiś ca mumukśhatā ca
:daivī ca sampattir asannivrittiḥ. 118
:
 
:viśuddhasattvasya guṇāḥ prasādaḥ
:svātmānubhūtiḥ paramā praśāntiḥ
:triptiḥ praharśhaḥ paramātmaniśhṭhā
:yayā sadānandarasaṁ samricchati. 119
:
 
:avyaktam etat triguṇair niruktaṁ
:tatkāraṇaṁ nāma śarīram ātmanaḥ
:suśhuptir etasya vibhaktyavasthā
:pralīnasarvendriyabuddhivrittiḥ. 120
:
 
:sarvaprakārapramitipraśāntiḥ
:bījātmanāvasthitir eva buddheḥ
:suśhuptir etasya kila pratītiḥ
:kiṁcin na vedmī ti jagatprasiddheḥ. 121
:
 
:dehendriyaprāṇamanohamādayaḥ
:sarve vikārā viśhayāḥ sukhādayaḥ
:vyomādibhūtāny akhilaṁ na viśvaṁ
:avyaktaparyantam idaṁ hy anātmā. 122
:
 
:māyā māyākāryaṁ sarvaṁ mahadādidehaparyantam
:asad idam anātmatattvaṁ viddhi tvaṁ marumarīcikākalpam. 123
:
 
:atha te saṁpravakśhyāmi svarūpaṁ paramātmanaḥ
:yadvijñāya naro bandhān muktaḥ kaivalyam aśnute. 124
:
 
:asti kaścit svayaṁ nityam ahaṁpratyayalambanaḥ
:avasthātrayasākśhī sanpañcakośavilakśhaṇaḥ. 125
:
 
:yo vijānāti sakalaṁ jāgratsvapnasuśhuptiśhu
:buddhitadvrittisadbhāvam abhāvam aham ity ayam. 126
:
 
:yaḥ paśyati svayaṁ sarvaṁ yaṁ na paśyati kaścana
:yaś cetayati buddhyādi na tad yaṁ cetayaty ayam. 127
:
 
:yena viśvam idaṁ vyāptaṁ yaṁ na vyāpnoti kiñcana
:abhārūpam idaṁ sarvaṁ yaṁ bhāntyam anubhāty ayam. 128
:
 
:yasya sannidhimātreṇa dehendriyamanodhiyaḥ
:viśhayeśhu svakīyeśhu vartante preritā iva. 129
:
 
:ahaṅkārādidehāntā viśhayāś ca sukhādayaḥ
:vedyante ghaṭavad yena nityabodhasvarūpiṇā. 130
:
 
:eśhontarātmā puruśhaḥ purāṇo
:nirantarākhaṇḍasukhānubhūtiḥ
:sadaikarūpaḥ pratibodhamātro
:yeneśhitā vāgasavaś caranti. 131
:
 
:atraiva sattvātmani dhīguhāyāṁ
:avyākritākāśa uśatprakāśaḥ
:ākāśa uccai ravivat prakāśate
:svatejasā viśvam idaṁ prakāśayan. 132
:
 
:jñātā manohaṁkritivikriyāṇāṁ
:dehendriyaprāṇakritakriyāṇām
:ayognivat tān anuvartamāno
:na ceśhṭate no vikaroti kiñcana. 133
:
 
:na jāyate no mriyate na vardhate
:na kśhīyate no vikaroti nityaḥ
:vilīyamānepi vapuśhy amuśhmin
:na līyate kumbha ivāmbaraṁ svayam. 134
:
 
:prakritivikritibhinnaḥ śuddhabodhasvabhāvaḥ
:sadasad idam aśeśhaṁ bhāsayan nirviśeśhaḥ
:vilasati paramātmā jāgradādiśhvavasthā
:svaham aham iti sākśhāt sākśhirūpeṇa buddheḥ. 135
:
 
:niyamitamanasāmuṁ tvaṁ svam ātmānam ātmany
:ayam aham iti sākśhād viddhi buddhiprasādāt
:janimaraṇataraṁgāpārasaṁsārasindhuṁ
:pratara bhava kritārtho brahmarūpeṇa saṁsthaḥ. 136
:
 
:atrānātmany aham iti matir bandha eśhosya puṁsaḥ
:prāptojñānāj jananamaraṇakleśasaṁpātahetuḥ
:yenaivāyaṁ vapur idam asatsatyam ity ātmabuddhyā
:puśhyaty ukśhaty avati viśhayais tantubhiḥ kośakridvat. 137
:
 
:atasmiṁstadbuddhiḥ prabhavati vimūḍhasya tamasā
:vivekābhāvād vai sphurati bhujage rajjudhiśhaṇā
:tatonarthavrāto nipatati samādātur adhikaḥ
:tato yosadgrāhaḥ sa hi bhavati bandhaḥ śriṇu sakhe. 138
:
 
:akhaṇḍanityādvayabodhaśaktyā
:sphurantam ātmānam anantavaibhavam
:samāvriṇoty āvritiśaktir eśhā
:tamomayī rāhur ivārkabimbam. 139
:
 
:tirobhūte svātmany amalataratejovati pumān
:anātmānaṁ mohād aham iti śarīraṁ kalayati
:tataḥ kāmakrodhaprabhritibhir amuṁ bandhanaguṇaiḥ
:paraṁ vikśhepākhyā rajasa uruśaktir vyathayati. 140
:
 
:mahāmohagrāhagrasanagalitātmāvagamano
:dhiyo nānāvasthāṁ svayam abhinayaṁs tadguṇatayā
:apāre saṁsare viśhayaviśhapūre jalanidhau
:nimajyonmajyāyaṁ bhramati kumatiḥ kutsitagatiḥ. 141
:
 
:bhānuprabhāsaṁ janitābhrapaṅktiḥ
:bhānuṁ tirodhāya vijrimbhate yathā
:ātmoditāhaṁkritir ātmatattvaṁ
:tathā tirodhāya vijrimbhate svayam. 142
:
 
:kavalitadinanārthe durdine sāndrameghaiḥ
:vyathayati himajhaṁjhāvāyur ugro yathaitān
:aviratatamasātmany āvrite mūḍhabuddhiṁ
:kśhapayati bahuduḥkhais tīvravikśhepaśaktiḥ. 143
:
 
:etābhyām eva śaktibhyāṁ bandhaḥ puṁsaḥ samāgataḥ
:yābhyāṁ vimohito dehaṁ matvātmānaṁ bhramaty ayam. 144
:
 
:bījaṁ saṁsritibhūmijasya tu tamo dehātmadhīr aṅkuro
:rāgaḥ pallavam ambu karma tu vapuḥ skandhosavaḥ śākhikāḥ
:agrāṇīndriyasaṁhatiś ca viśhayāḥ puśhpāṇi duḥkhaṁ phalaṁ
:nānākarmasamudbhavaṁ bahuvidhaṁ bhoktātra jīvaḥ khagaḥ. 145
:
 
:ajñānamūloyam anātmabandho
:naisargikonādir ananta īritaḥ
:janmāpyayavyādhijarādiduḥkha
:pravāhapātaṁ janayaty amuśhya. 146
:
 
:nāstrair na śastrair anilena vahninā
:chettuṁ na śakyo na ca karmakoṭibhiḥ
:vivekavijñānamahāsinā vinā
:dhātuḥ prasādena śitena mañjunā. 147
:
 
:śrutipramāṇaikamateḥ svadharma
:niśhṭhā tayaivātmaviśuddhir asya
:viśuddhabuddheḥ paramātmavedanaṁ
:tenaiva saṁsārasamūlanāśaḥ. 148
:
 
:kośair annamayād yaiḥ pañcabhir ātmā na saṁvrito bhāti
:nijaśaktisamutpannaiḥ śaivālapaṭalair ivāmbu vāpīstham. 149
:
 
:tac chaivālāpanaye samyak salilaṁ pratīyate śuddham
:triśhṇāsantāpaharaṁ sadyaḥ saukhyapradaṁ paraṁ puṁsaḥ. 150
:
 
:pañcānām api kośānām apavāde vibhāty ayaṁ śuddhaḥ
:nityānandaikarasaḥ pratyagrūpaḥ paraḥ svayaṁ jyotiḥ. 151
:
 
:ātmānātmavivekaḥ kartavyo bandhamuktaye viduśhā
:tenaivānandī bhavati svaṁ vijñāya saccidānandam. 152
:
 
:muñjādiśhīkām iva driśyavargāt
:pratyañcam ātmānam asaṅgam akriyam
:vivicya tatra pravilāpya sarvaṁ
:tad ātmanā tiśhṭhati yaḥ sa muktaḥ. 153
:
 
:dehoyam annabhavanonnamayas tu kośaḥ
:cānnena jīvati vinaśyati tadvihīnaḥ
:tvakcarmamāṁsarudhirāsthipurīśharāśiḥ
:nāyaṁ svayaṁ bhavitum arhati nityaśuddhaḥ. 154
:
 
:pūrvaṁ janer adhimriter api nāyam asti
:jātakśhaṇaḥ kśhaṇaguṇoniyatasvabhāvaḥ
:naiko jaḍaś ca ghaṭavat paridriśyamānaḥ
:svātmā kathaṁ bhavati bhāvavikāravettā. 155
:
 
:pāṇipādādimāndeho nātmā vyaṅgepi jīvanāt
:tattacchakter anāśāc ca na niyamyo niyāmakaḥ. 156
:
 
:dehataddharmatatkarmatadavasthādisākśhiṇaḥ
:sata eva svataḥ siddhaṁ tadvailakśhaṇyam ātmanaḥ. 157
:
 
:śalyarāśir māṁsalipto malapūrṇotikaśmalaḥ
:kathaṁ bhaved ayaṁ vettā svayam etad vilakśhaṇaḥ. 158
:
 
:tvaṅmāṁsamedosthipurīśharāśāv
:ahaṁ matiṁ mūḍhajanaḥ karoti
:vilakśhaṇaṁ vetti vicāraśīlo
:nijasvarūpaṁ paramārthabhūtam. 159
:
 
:dehoham ity eva jaḍasya buddhiḥ
:dehe ca jīve viduśhas tv ahaṁdhīḥ
:vivekavijñānavato mahātmano
:brahmāham ity eva matiḥ sadātmani. 160
:
 
:atrātmabuddhiṁ tyaja mūḍhabuddhe
:tvaṅmāṁsamedosthipurīśharāśau
:sarvātmani brahmaṇi nirvikalpe
:kuruśhva śāntiṁ paramāṁ bhajasva. 161
:
 
:dehendriyādāv asati bhramoditāṁ
:vidvān ahaṁ tāṁ na jahāti yāvat
:tāvan na tasyāsti vimuktivārtāpy
:astv eśha vedāntanayāntadarśī. 162
:
 
:chāyāśarīre pratibimbagātre
:yat svapnadehe hridi kalpitāṅge
:yathātmabuddhis tava nāsti kācij
:jīvaccharīre ca tathaiva māstu. 163
:
 
:dehātmadhīr eva nriṇām asaddhiyāṁ
:janmādiduḥkhaprabhavasya bījam
:yatas tatas tvaṁ jahi tāṁ prayatnāt
:tyakte tu citte na punar bhavāśā. 164
:
 
:karmendriyaiḥ pañcabhir añcitoyaṁ
:prāṇo bhavet prāṇamayas tu kośaḥ.
:yenātmavān annamayonupūrṇaḥ
:pravartatesau sakalakriyāsu. 165
:
 
:naivātmāpi prāṇamayo vāyuvikāro
:gantāgantā vāyuvad antarbahireśhaḥ
:yasmāt kiñcit kvāpi na vettīśhṭam aniśhṭaṁ
:svaṁ vānyaṁ vā kiñcana nityaṁ paratantraḥ. 166
:
 
:jñānendriyāṇi ca manaś ca manomayaḥ syāt
:kośo mamāham iti vastuvikalpahetuḥ
:saṁjñādibhedakalanākalito balīyāṁs
:tatpūrvakośam abhipūrya vijrimbhate yaḥ. 167
:
 
:pañcendriyaiḥ pañcabhir eva hotribhiḥ
:pracīyamāno viśhayājyadhārayā
:jājvalyamāno bahuvāsanendhanaiḥ
:manomayāgnir dahati prapañcam. 168
:
 
:na hy asty avidyā manasotiriktā
:mano hy avidyā bhavabandhahetuḥ
:tasmin vinaśhṭe sakalaṁ vinaśhṭaṁ
:vijrimbhitesmin sakalaṁ vijrimbhate. 169
:
 
:svapnerthaśūnye srijati svaśaktyā
:bhoktrādiviśvaṁ mana eva sarvam
:tathaiva jāgraty api no viśeśhaḥ
:tat sarvam etan manaso vijrimbhaṇam. 170
:
 
:suśhuptikāle manasi pralīne
:naivāsti kiñcit sakalaprasiddheḥ
:ato manaḥkalpit eva puṁsaḥ
:saṁsāra etasya na vastutosti. 171
:
 
:vāyunānīyate medhaḥ punas tenaiva nīyate
:manasā kalpyate bandho mokśhas tenaiva kalpyate. 172
:
 
:dehādisarvaviśhaye parikalpya rāgaṁ
:badhnāti tena puruśhaṁ paśuvad guṇena
:vairasya matra viśhavat suvidhāya paścād
:
 
:tasmān manaḥ kāraṇam asya jantoḥ
:bandhasya mokśhasya ca vā vidhāne
:bandhasya hetur malinaṁ rajoguṇaiḥ
:mokśhasya śuddhaṁ virajastamaskam. 174
:
 
:vivekavairāgyaguṇātirekāc
:chuddhatvam āsādya mano vimuktyai
:bhavatyato buddhimato mumukśhoḥ
:tābhyāṁ driḍhābhyāṁ bhavitavyam agre. 175
:
 
:mano nāma mahāvyāghro viśhayāraṇyabhūmiśhu
:caraty atra na gacchantu sādhavo ye mumukśhavaḥ. 176
:
 
:manaḥ prasūte viśhayān aśeśhān
:sthūlātmanā sūkśhmatayā ca bhoktuḥ
:śarīravarṇāśramajātibhedān
:guṇakriyāhetuphalāni nityam. 177
:
 
:asaṁgacidrūpam amuṁ vimohya
:dehendriyaprāṇaguṇair nibaddhya
:ahaṁmameti bhramayaty ajasraṁ
:manaḥ svakrityeśhu phalopabhuktiśhu. 178
:
 
:adhyāsadośhāt puruśhasya saṁsritiḥ
:adhyāsabandhas tv amunaiva kalpitaḥ
:rajastamodośhavatovivekino
:janmādiduḥkhasya nidānam etat. 179
:
 
:ataḥ prāhur manovidyāṁ paṇḍitās tattvadarśinaḥ
:yenaiva bhrāmyate viśvaṁ vāyunevābhramaṇḍalam. 180
:
 
:tanmanaḥśodhanaṁ kāryaṁ prayatnena mumukśhuṇā
:viśuddhe sati caitasmin muktiḥ karaphalāyate. 181
:
 
:mokśhaikasaktyā viśhayeśhu rāgaṁ
:nirmūlya saṁnyasya ca sarvakarma
:sacchaddhayā yaḥ śravaṇādiniśhṭho
:rajaḥsvabhāvaṁ sa dhunoti buddheḥ. 182
:
 
:manomayo nāpi bhavet parātmā
:hy ādyantavattvāt pariṇāmibhāvāt
:duḥkhātmakatvād viśhayatvahetoḥ
:draśhṭā hi driśyātmatayā na driśhṭaḥ. 183
:
 
:buddhir buddhīndriyaiḥ sārdhaṁ savrittiḥ kartrilakśhaṇaḥ
:vijñānamayakośaḥ syāt puṁsaḥ saṁsārakāraṇam. 184
:
 
:anuvrajac citpratibimbaśaktiḥ
:vijñānasaṁjñaḥ prakriter vikāraḥ
:jñānakriyāvān aham ity ajasraṁ
:dehendriyādiśhv abhimanyate bhriśam. 185
:
 
:anādikāloyam ahaṁsvabhāvo
:jīvaḥ samastavyavahāravoḍhā
:karoti karmāṇy api pūrvavāsanaḥ
:puṇyāny apuṇyāni ca tatphalāni. 186
:
 
:bhuṅkte vicitrāsv api yoniśhu vrajan
:nāyāti niryāty adha ūrdhvam eśhaḥ
:asyaiva vijñānamayasya jāgrat
:svapnādyavasthāḥ sukhaduḥkhabhogaḥ. 187
:
 
:dehādiniśhṭhāśramadharmakarma
:guṇābhimānaḥ satataṁ mameti
:vijñānakośoyam atiprakāśaḥ
:prakriśhṭasānnidhyavaśāt parātmanaḥ
:ato bhavaty eśha upādhir asya
:yad ātmadhīḥ saṁsarati bhrameṇa. 188
:
 
:yoyaṁ vijñānamayaḥ prāṇeśhu hridi sphuraty ayaṁ jyotiḥ
:kūṭasthaḥ sann ātmā kartā bhoktā bhavaty upādhisthaḥ. 189
:
 
:svayaṁ paricchedam upetya buddheḥ
:tādātmyadośheṇa paraṁ mriśhātmanaḥ
:sarvātmakaḥ sann api vīkśhate svayaṁ
:svataḥ prithaktvena mrido ghaṭān iva. 190
:
 
:upādhisambandhavaśāt parātmā
:hy upādhidharmānanubhāti tadguṇaḥ
:ayovikārānavikārivahnivat
:sadaikarūpopi paraḥ svabhāvāt. 191
:
 
:śiśhya uvāca
:bhrameṇāpy anyathā vāstu jīvabhāvaḥ parātmanaḥ
:tadupādher anāditvān nānāder nāśa iśhyate. 192
:
 
:atosya jīvabhāvopi nityā bhavati saṁsritiḥ
:na nivarteta tanmokśhaḥ kathaṁ me śrīguro vada. 193
:
 
:śrīgurur uvāca
:samyak priśhṭaṁ tvayā vidvan sāvadhānena tac chriṇu
:prāmāṇikī na bhavati bhrāntyā mohitakalpanā. 194
:
 
:bhrāntiṁ vinā tv asaṅgasya niśhkriyasya nirākriteḥ
:na ghaṭet ārthasambandho nabhaso nīlatādivat. 195
:
 
:svasya draśhṭur nirguṇasyākriyasya
:pratyagbodhānandarūpasya buddheḥ
:bhrāntyā prāpto jīvabhāvo na satyo
:mohāpāye nāsty avastusvabhāvāt. 196
:
 
:yāvad bhrāntis tāvad evāsya sattā
:mithyājñānoj jrimbhitasya pramādāt
:rajjvāṁ sarpo bhrāntikālīna eva
:
 
:anāditvam avidyāyāḥ kāryasyāpi tatheśhyate
:utpannāyāṁ tu vidyāyām āvidyakamanādy api. 198
:
 
:prabodhe svapnavat sarvaṁ sahamūlaṁ vinaśyati
:anādy apīdaṁ no nityaṁ prāgabhāva iva sphuṭam. 199
:
 
:anāder api vidhvaṁsaḥ prāgabhāvasya vīkśhitaḥ
:yadbuddhyupādhisambandhāt parikalpitam ātmani. 200
:
 
:jīvatvaṁ na tatonyas tu svarūpeṇa vilakśhaṇaḥ
:sambandhas tv ātmano buddhyā mithyājñānapuraḥsaraḥ. 201
:
 
:vinivrittir bhavet tasya samyag jñānena nānyathā
:brahmātmaikatvavijñānaṁ samyag jñānaṁ śruter matam. 202
:
 
:tadātmānātmanoḥ samyag vivekenaiva sidhyati
:tato vivekaḥ kartavyaḥ pratyag ātmasadātmanoḥ. 203
:
 
:jalaṁ paṁkavad atyantaṁ paṁkāpāye jalaṁ sphuṭam
:yathā bhāti tathātmāpi dośhābhāve sphuṭaprabhaḥ. 204
:
 
:asannivrittau tu sadātmanā sphuṭaṁ
:pratītir etasya bhavet pratīcaḥ
:tato nirāsaḥ karaṇīya eva
:sadātmanaḥ sādhvahamādivastunaḥ. 205
:
 
:ato nāyaṁ parātmā syād vijñānamayaśabdabhāk
:vikāritvāj jaḍatvāc ca paricchinnatvahetutaḥ
:driśyatvād vyabhicāritvān nānityo nitya iśhyate. 206
:
 
:ānandapratibimbacumbitatanur vrittis tamojrimbhitā
:syād ānandamayaḥ priyādiguṇakaḥ sveśhṭārthalābhodayaḥ
:puṇyasyānubhave vibhāti kritināmānandarūpaḥ svayaṁ
:sarvo nandati yatra sādhu tanubhrinmātraḥ prayatnaṁ vinā. 207
:
 
:ānandamayakośasya suśhuptau sphūrtir utkaṭā
:svapnajāgarayor īśhad iśhṭasaṁdarśanā vinā. 208
:
 
:naivāyam ānandamayaḥ parātmā
:sopādhikatvāt prakriter vikārāt
:kāryatvahetoḥ sukritakriyāyā
:vikārasaṁghātasamāhitatvāt. 209
:
 
:pañcānām api kośānāṁ niśhedhe yuktitaḥ śruteḥ
:tanniśhedhāvadhi sākśhī bodharūpovaśiśhyate. 210
:
 
:yoyam ātmā svayaṁjyotiḥ pañcakośavilakśhaṇaḥ
:avasthātrayasākśhī sannirvikāro nirañjanaḥ
:sadānandaḥ sa vijñeyaḥ svātmatvena vipaścitā. 211
:
 
:śiśhya uvāca
:mithyātvena niśhiddheśhu kośeśhv eteśhu pañcasu
:sarvābhāvaṁ vinā kiñcin na paśyāmy atra he guro
:vijñeyaṁ kimu vastv asti svātmanātmavipaścitā. 212
:
 
:śrīgurur uvāca
:satyamuktaṁ tvayā vidan nipuṇosi vicāraṇe
:ahamādivikārās te tadabhāvoyam apy anu. 213
:
 
:sarve yenānubhūyante yaḥ svayaṁ nānubhūyate
:tam ātmānaṁ veditāraṁ viddi buddhyā susūkśhmayā. 214
:
 
:tatsākśhikaṁ bhavet tattad yadyad yenānubhūyate
:kasyāpy ananubhūtārthe sākśhitvaṁ nopayujyate. 215
:
 
:asau svasākśhiko bhāvo yataḥ svenānubhūyate
:ataḥ paraṁ svayaṁ sākśhāt pratyagātmā na cetaraḥ. 216
:
 
:jāgrat svapnasuśhuptiśhu sphuṭataraṁ yosau samujjrimbhate
:pratyagrūpatayā sadāham aham ity antaḥ sphuran naikadhā
:nānākāravikārabhāgina imān paśyann ahaṁdhīmukhān
:nityānandacidātmanā sphurati taṁ viddhi svam etaṁ hridi. 217
:
 
:ghaṭodake bimbitamarkabimbam
:ālokya mūḍho ravim eva manyate
:tathā cidābhāsam upādhisaṁsthaṁ
:bhrāntyāham ity eva jaḍobhimanyate. 218
:
 
:ghaṭaṁ jalaṁ tadgatamarkabimbaṁ
:vihāya sarvaṁ vinirīkśhyaterkaḥ
:taṭastha etat tritayāvabhāsakaḥ
:svayaṁprakāśo viduśhā yathā tathā. 219
:
 
:dehaṁ dhiyaṁ citpratibimbam evaṁ
:visrijya buddhau nihitaṁ guhāyām
:draśhṭāram ātmānam akhaṇḍabodhaṁ
:sarvaprakāśaṁ sadasadvilakśhaṇam. 220
:
 
:nityaṁ vibhuṁ sarvagataṁ susūkśhmaṁ
:antarbahiḥśūnyam ananyam ātmanaḥ
:vijñāya samyaṅ nijarūpam etat
:pumān vipāpmā virajo vimrityuḥ. 221
:
 
:viśoka ānandaghano vipaścit
:svayaṁ kutaścin na bibheti kaścit
:nānyosti panthā bhavabandhamukteḥ
:vinā svatattvāvagamaṁ mumukśhoḥ. 222
:
 
:brahmābhinnatvavijñānaṁ bhavamokśhasya kāraṇam
:yenādvitīyam ānandaṁ brahma sampadyate budhaiḥ. 223
:
 
:brahmabhūtas tu saṁsrityai vidvān nāvartate punaḥ
:vijñātavyam ataḥ samyagbrahmābhinnatvam ātmanaḥ. 224
:
 
:satyaṁ jñānam anantaṁ brahma viśuddhaṁ paraṁ svataḥ siddham
:nityānandaikarasaṁ pratyagabhinnaṁ nirantaraṁ jayati. 225
:
 
:sad idaṁ paramādvaitaṁ svasmād anyasya vastunobhāvāt
:na hy anyad asti kiñcit samyak paramārthatattvabodhadaśāyām. 226
:
 
:yad idaṁ sakalaṁ viśvaṁ nānārūpaṁ pratītam ajñānāt
:tat sarvaṁ brahmaiva pratyastāśeśhabhāvanādośham. 227
:
 
:mritkāryabhūtopi mrido na bhinnaḥ
:kumbhosti sarvatra tu mritsvarūpāt
:na kumbharūpaṁ prithag asti kumbhaḥ
:kuto mriśhā kalpitanāmamātraḥ. 228
:
 
:kenāpi mridbhinnatayā svarūpaṁ
:ghaṭasya saṁdarśayituṁ na śakyate
:ato ghaṭaḥ kalpita eva mohāt
:mrideva satyaṁ paramārthabhūtam. 229
:
 
:sadbrahmakāryaṁ sakalaṁ sad evaṁ
:tanmātram etan na tatonyad asti
:astīti yo vakti na tasya moho
:vinirgato nidritavat prajalpaḥ. 230
:
 
:brahmaivedaṁ viśvam ity eva vāṇī
:śrautī brūtetharvaniśhṭhā variśhṭhā
:tasmād etad brahmamātraṁ hi viśvaṁ
:nādhiśhṭhānād bhinnatāropitasya. 231
:
 
:satyaṁ yadi syāj jagad etad ātmano
:na tattvahānir nigamāpramāṇatā
:asaty avāditvam apīśituḥ syād
:naitat trayaṁ sādhu hitaṁ mahātmanām. 232
:
 
:īśvaro vastutattvajño na cāhaṁ teśhv avasthitaḥ
:na ca matsthāni bhūtānīty evam eva vyacīklripat. 233
:
 
:yadi satyaṁ bhaved viśvaṁ suśhuptām upalabhyatām
:yan nopalabhyate kiñcid atosatsvapnavan mriśhā. 234
:
 
:ataḥ prithaṅ nāsti jagat parātmanaḥ
:prithak pratītis tu mriśhā guṇādivat
:āropitasyāsti kim arthavattā
:dhiśhṭhānam ābhāti tathā bhrameṇa. 235
:
 
:bhrāntasya yadyad bhramataḥ pratītaṁ
:brāhmaiva tattad rajataṁ hi śuktiḥ
:idaṁ tayā brahma sadaiva rūpyate
:tv āropitaṁ brahmaṇi nāmamātram. 236
:
 
:ataḥ paraṁ brahma sadadvitīyaṁ
:viśuddhavijñānaghanaṁ nirañjanam
:prāśāntam ādyantavihīnam akriyaṁ
:nirantarānandarasasvarūpam. 237
:
 
:nirastamāyākritasarvabhedaṁ
:nityaṁ sukhaṁ niśhkalam aprameyam
:arūpam avyaktam anākhyam avyayaṁ
:jyotiḥ svayaṁ kiñcid idaṁ cakāsti. 238
:
 
:jñātrijñeyajñānaśūnyam anantaṁ nirvikalpakam
:kevalākhaṇḍacinmātraṁ paraṁ tattvaṁ vidur budhāḥ. 239
:
 
:aheyam anupādeyaṁ manovācām agocaram
:aprameyam anādyantaṁ brahma pūrṇam ahaṁ mahaḥ. 240
:
 
:tattvaṁ padābhyām abhidhīyamānayoḥ
:brahmātmanoḥ śodhitayor yadīttham
:śrutyā tayos tattvam asīti samyag
:ekatvam eva pratipādyate muhuḥ. 241
:
 
:ekyaṁ tayor lakśhitayor na vācyayoḥ
:nigadyatenyonyaviruddhadharmiṇoḥ
:khadyotabhānvor iva rājabhrityayoḥ
:kūpāmburāśyoḥ paramāṇumervoḥ. 242
:
 
:tayor virodhoyam upādhikalpito
:na vāstavaḥ kaścid upādhir eśhaḥ
:īśasya māyā mahadādikāraṇaṁ
:jīvasya kāryaṁ śriṇu pañcakośam. 243
:
 
:etāv upādhī parajīvayos tayoḥ
:samyaṅnirāse na paro na jīvaḥ
:rājyaṁ narendrasya bhaṭasya kheṭakḥ
:tayor apohe na bhaṭo na rājā. 244
:
 
:athāta ādeśa iti śrutiḥ svayaṁ
:niśhedhati brahmaṇi kalpitaṁ dvayam
:śrutipramāṇānugrihītabodhāt
:tayor nirāsaḥ karaṇīya eva. 245
:
 
:nedaṁ nedaṁ kalpitatvān na satyaṁ
:rajjudriśhṭavyālavat svapnavac ca
:itthaṁ driśyaṁ sādhuyuktyā vyapohya
:jñeyaḥ paścād ekabhāvastayor yaḥ. 246
:
 
:tatas tu tau lakśhaṇayā sulakśhyau
:tayor akhaṇḍaikarasatvasiddhaye
:nālaṁ jahatyā na tathājahatyā
:kin tūbhayārthātmikayaiva bhāvyam. 247
:
 
:sa devadattoyam itīha caikatā
:viruddhadharmāṁśam apāsya kathyate
:yathā tathā tattvam asītivākye
:viruddhadharmān ubhayatra hitvā. 248
:
 
:saṁlakśhya cinmātratayā sadātmanoḥ
:akhaṇḍabhāvaḥ paricīyate budhaiḥ
:evaṁ mahāvākyaśatena kathyate
:brahmātmanor aikyam akhaṇḍabhāvaḥ. 249
:
 
:asthūlam ity etad asannirasya
:siddhaṁ svato vyomavad apratarkyam
:ato mriśhāmātram idaṁ pratītaṁ
:jahīhi yat svātmatayā grihītam
:brahmāham ity eva viśuddhabuddhyā
:viddhi svam ātmānam akhaṇḍabodham. 250
:
 
:mritkāryaṁ sakalaṁ ghaṭādi satataṁ mrinmātram evāhitaṁ
:tadvat sajjanitaṁ sadātmakam idaṁ sanmātram evākhilam
:yasmān nāsti sataḥ paraṁ kim api tatsatyaṁ sa ātmā svayaṁ
:tasmāt tat tvam asi praśāntam amalaṁ brahmādvayaṁ yatparam. 251
:
 
:nidrākalpitadeśakālaviśhayajñātrādi sarvaṁ yathā
:mithyā tadvad ihāpi jāgrati jagatsvājñānakāryatvataḥ
:yasmād evam idaṁ śarīrakaraṇaprāṇāhamādy apy asat
:tasmāt tat tvam asi praśāntam amalaṁ brahmādvayaṁ yatparam. 252
:
 
:yatra bhrāntyā kalpita tad viveke
:tattanmātraṁ naiva tasmād vibhinnam
:svapne naśhṭaṁ svapnaviśvaṁ vicitraṁ
:svasmādbhinnaṁ kin nu driśhṭaṁ prabodhe. 253
:
 
:jātinītikulagotradūragaṁ
:nāmarūpaguṇadośhavarjitam
:deśakālaviśhayātivarti yad
:brahma tat tvam asi bhāvayātmani. 254
:
 
:yatparaṁ sakalavāgagocaraṁ
:gocaraṁ vimalabodhacakśhuśhaḥ
:śuddhacidghanam anādi vastu yad
:brahma tat tvam asi bhāvayātmani. 255
:
 
:śhaḍbhir ūrmibhir ayogi yogihrid
:bhāvitaṁ na karaṇair vibhāvitam
:buddhyavedyamanavad yam asti yad
:
 
:bhrāntikalpitajagat kalāśrayaṁ
:svāśrayaṁ ca sadasadvilakśhaṇam
:niśhkalaṁ nirupamānavaddhi yad
:brahma tat tvam asi bhāvayātmani. 257
:
 
:janmavriddhipariṇatyapakśhaya
:vyādhināśanavihīnam avyayam
:viśvasriśhṭyav avighātakāraṇaṁ
:brahma tat tvam asi bhāvayātmani. 258
:
 
:astabhedam anapāstalakśhaṇaṁ
:nistaraṅgajalarāśiniścalam
:nityam uktam avibhaktamūrti yad
:brahma tat tvam asi bhāvayātmani. 259
:
 
:ekam eva sad anekakāraṇaṁ
:kāraṇāntaranirāsyakāraṇam
:kāryakāraṇavilakśhaṇaṁ svayaṁ
:brahma tat tvam asi bhāvayātmani. 260
:
 
:nirvikalpakam analpam akśharaṁ
:yat kśharākśharavilakśhaṇaṁ param
:nityam avyayasukhaṁ nirañjanaṁ
:brahma tat tvam asi bhāvayātmani. 261
:
 
:yad vibhāti sad anekadhā bhramāt
:nāmarūpaguṇavikriyātmanā
:hemavat svayam avikriyaṁ sadā
:brahma tat tvam asi bhāvayātmani. 262
:
 
:yac cakāsty anaparaṁ parātparaṁ
:pratyagekarasam ātmalakśhaṇam
:satyacitsukham anantam avyayaṁ
:brahma tat tvam asi bhāvayātmani. 263
:
 
:uktam artham imam ātmani svayaṁ
:bhāvayet prathitayuktibhir dhiyā
:saṁśayādirahitaṁ karāmbuvat
:tena tattvanigamo bhaviśhyati. 264
:
 
:sambodhamātraṁ pariśuddhatattvaṁ
:vijñāya saṁghe nripavac ca sainye
:tadāśrayaḥ svātmani sarvadā sthito
:vilāpaya brahmaṇi viśvajātam. 265
:
 
:buddhau guhāyāṁ sadasadvilakśhaṇaṁ
:brahmāsti satyaṁ param advitīyam
:tadātmanā yotra vased guhāyāṁ
:punar na tasyāṅgaguhāpraveśaḥ. 266
:
 
:jñāte vastuny api balavatī vāsanānādir eśhā
:kartā bhoktāpy aham iti driḍhā yāsya saṁsārahetuḥ
:pratyagdriśhṭyātmani nivasatā sāpaneyā prayatnāt
:muktiṁ prāhus tad iha munayo vāsanātānavaṁ yat. 267
:
 
:ahaṁ mameti yo bhāvo dehākśhādāv anātmani
:adhyāsoyaṁ nirastavyo viduśhā svātmaniśhṭhayā. 268
:
 
:jñātvā svaṁ pratyagātmānaṁ buddhitadvrittisākśhiṇam
:soham ity eva sadvrittyānātmany ātmamatiṁ jahi. 269
:
 
:lokānuvartanaṁ tyaktvā tyaktvā dehānuvartanam
:śāstrānuvartanaṁ tyaktvā svādhyāsāpanayaṁ kuru. 270
:
 
:lokavāsanayā jantoḥ śāstravāsanayāpi ca
:dehavāsanayā jñānaṁ yathāvan naiva jāyate. 271
:
 
:saṁsārakārāgrihamokśham icchoḥ
:ayomayaṁ pādanibandhaśriṁkhalam
:vadanti tajjñāḥ paṭu vāsanātrayaṁ
:yosmād vimuktaḥ samupaiti muktim. 272
:
 
:jalādisaṁsargavaśāt prabhūta
:durgandhadhūtāgarudivyavāsanā
:saṁgharśhaṇenaiva vibhāti samyag
:vidhūyamāne sati bāhyagandhe. 273
:
 
:antaḥśritānantadūrantavāsanā
:dhūlīviliptā paramātmavāsanā
:prajñātisaṁgharśhaṇato viśuddhā
:pratīyate candanagandhavat sphuṭam. 274
:
 
:anātmavāsanājālais tirobhūtātmavāsanā
:nityātmaniśhṭhayā teśhāṁ nāśe bhāti svayaṁ sphuṭam. 275
:
 
:yathā yathā pratyag avasthitaṁ manaḥ
:tathā tathā muñcati bāhyavāsanām
:niḥśeśhamokśhe sati vāsanānāṁ
:ātmānubhūtiḥ pratibandhaśūnyā. 276
:
 
:svātmany eva sadā sthitvā mano naśyati yoginaḥ
:vāsanānāṁ kśhayaś cātaḥ svādhyāsāpanayaṁ kuru. 277
:
 
:tamo dvābhyāṁ rajaḥ sattvāt sattvaṁ śuddhena naśyati
:tasmāt sattvam avaśhṭabhya svādhyāsāpanayaṁ kuru. 278
:
 
:prārabdhaṁ puśhyati vapur iti niścitya niścalaḥ
:dhairyam ālambya yatnena svādhyāsāpanayaṁ kuru. 279
:
 
:nāhaṁ jīvaḥ paraṁ brahmety atad vyāvrittipūrvakam
:vāsanāvegataḥ prāptasvādhyāsāpanayaṁ kuru. 280
:
 
:śrutyā yuktyā svānubhūtyā jñātvā sārvātmyam ātmanaḥ
:kvacid ābhāsataḥ prāptasvādhyāsāpanayaṁ kuru. 281
:
 
:anādānavisargābhyāmīśhan nāsti kriyā muneḥ
:tad ekaniśhṭhayā nityaṁ svādhyāsāpanayaṁ kuru. 282
:
 
:tat tvam asyādivākyotthabrahmātmaikatvabodhataḥ
:brahmaṇy ātmatvad ārḍhyāya svādhyāsāpanayaṁ kuru. 283
:
 
:ahaṁbhāvasya dehesmin niḥśeśhavilayāvadhi
:sāvadhānena yuktātmā svādhyāsāpanayaṁ kuru. 284
:
 
:pratītir jīvajagatoḥ svapnavad bhāti yāvatā
:tāvan nirantaraṁ vidvan svādhyāsāpanayaṁ kuru. 285
:
 
:nidrāyā lokavārtāyāḥ śabdāder api vismriteḥ
:kvacin nāvasaraṁ dattvā cintayātmānam ātmani. 286
:
 
:mātāpitror malodbhūtaṁ malamāṁsamayaṁ vapuḥ
:tyaktvā cāṇḍālavad dūraṁ brahmī bhūya kritī bhava. 287
:
 
:ghaṭākāśaṁ mahākāśa ivātmānaṁ parātmani
:vilāpyākhaṇḍabhāvena tūśhṇī bhava sadā mune. 288
:
 
:svaprakāśam adhiśhṭhānaṁ svayaṁ bhūya sadātmanā
:brahmāṇḍam api piṇḍāṇḍaṁ tyajyatāṁ malabhāṇḍavat. 289
:
 
:cidātmani sadānande dehārūḍhām ahaṁdhiyam
:niveśya liṅgam utsrijya kevalo bhava sarvadā. 290
:
 
:yatraiśha jagadābhāso darpaṇāntaḥ puraṁ yathā
:tad brahmāham iti jñātvā kritakrityo bhaviśhyasi. 291
:
 
:yat satyabhūtaṁ nijarūpam ādyaṁ
:cidadvayānandam arūpam akriyam
:tad etya mithyāvapur utsrijeta
:śailūśhavad veśham upāttam ātmanaḥ. 292
:
 
:sarvātmanā driśyam idaṁ mriśhaiva
:naivāham arthaḥ kśhaṇikatvadarśanāt
:jānāmy ahaṁ sarvam iti pratītiḥ
:kutoham ādeḥ kśhaṇikasya sidhyet. 293
:
 
:ahaṁpadārthas tv ahamādisākśhī
:nityaṁ suśhuptāv api bhāvadarśanāt
:brūte hy ajo nitya iti śrutiḥ svayaṁ
:tat pratyagātmā sadasadvilakśhaṇaḥ. 294
:
 
:vikāriṇāṁ sarvavikāravettā
:nityāvikāro bhavituṁ samarhati
:manorathasvapnasuśhuptiśhu sphuṭaṁ
:punaḥ punar driśhṭam asattvam etayoḥ. 295
:
 
:atobhimānaṁ tyaja māṁsapiṇḍe
:piṇḍābhimāniny api buddhikalpite
:kālatrayābādhyam akhaṇḍabodhaṁ
:jñātvā svam ātmānam upaihi śāntim. 296
:
 
:tyajābhimānaṁ kulagotranāma
:rūpāśrameśhv ārdraśav āśriteśhu
:liṅgasya dharmān api kartritādiṁs
:tyaktā bhavākhaṇḍasukhasvarūpaḥ. 297
:
 
:santy anye pratibandhāḥ puṁsaḥ saṁsārahetavo driśhṭāḥ
:teśhām evaṁ mūlaṁ prathamavikāro bhavaty ahaṁkāraḥ. 298
:
 
:yāvat syāt svasya sambandhohaṁkāreṇa durātmanā
:tāvan na leśam ātrāpi muktivārtā vilakśhaṇā. 299
:
 
:ahaṁkāragrahān muktaḥ svarūpam upapadyate
:candravad vimalaḥ pūrṇaḥ sadānandaḥ svayaṁprabhaḥ. 300
:
 
:yo vā pure soham iti pratīto
:buddhyā praklriptas tamasātimūḍhayā
:tasyaiva niḥśeśhatayā vināśe
:brahmātmabhāvaḥ pratibandhaśūnyaḥ. 301
:
 
:brahmānandanidhir mahābalavatāhaṁkāraghorāhinā
:saṁveśhṭy ātmani rakśhyate guṇamayaiś caṇḍes tribhir mastakaiḥ
:vijñānākhyamahāsinā śrutimatā vicchidya śīrśhatrayaṁ
:nirmūlyāhim imaṁ nidhiṁ sukhakaraṁ dhīronubhoktuṁ kśhamaḥ. 302
:
 
:yāvad vā yat kiñcid viśhadośhasphūrtir asti ced dehe
:katham ārogyāya bhavet tadvad ahantāpi yogino muktyai. 303
:
 
:ahamotyantanivrittyā tatkritanānāvikalpasaṁhrityā
:pratyaktattvavivekād idam aham asmīti vindate tattvam. 304
:
 
:ahaṁkāre kartary aham iti matiṁ muñca sahasā
:vikārātmany ātmapratiphalajuśhi svasthitimuśhi
:yad adhyāsāt prāptā janimritijarāduḥkhabahulā
:pratīcaś cinmūrtes tava sukhatanoḥ saṁsritir iyam. 305
:
 
:sadaikarūpasya cidātmano vibhor
:ānandamūrter anavadyakīrteḥ
:naivānyathā kv āpy avikāriṇas te
:vināham adhyāsam amuśhya saṁsritiḥ. 306
:
 
:tasmād ahaṁkāram imaṁ svaśatruṁ
:bhoktur gale kaṇṭakavat pratītam
:vicchidya vijñānamahāsinā sphuṭaṁ
:bhuṅkśhvātmasāmrājyasukhaṁ yatheśhṭam. 307
:
 
:tatohamāder vinivartya vrittiṁ
:saṁtyaktarāgaḥ paramārthalābhāt
:tūśhṇīṁ samāssvātmasukhānubhūtyā
:pūrṇātmanā brahmaṇi nirvikalpaḥ. 308
:
 
:samūlakrittopi mahānahaṁ punar
:vyullekhitaḥ syād yadi cetasā kśhaṇam
:saṁjīvya vikśhepaśataṁ karoti
:nabhas vatā prāvriśhi vārido yathā. 309
:
 
:nigrihya śatror ahamovakāśaḥ
:kvacin na deyo viśhayānucintayā
:sa eva saṁjīvanahetur asya
:prakśhīṇajambīrataror ivāmbu. 310
:
 
:dehātmanā saṁsthita eva kāmī
:vilakśhaṇaḥ kāmayitā kathaṁ syāt
:atorthasandhānaparatvam eva
:bhedaprasaktyā bhavabandhahetuḥ. 311
:
 
:kāryapravardhanād bījapravriddhiḥ paridriśyate
:kāryanāśādbījanāśas tasmāt kāryaṁ nirodhayet. 312
:
 
:vāsanāvriddhitaḥ kāryaṁ kāryavriddhyā ca vāsanā
:vardhate sarvathā puṁsaḥ saṁsāro na nivartate. 313
:
 
:saṁsārabandhavicchittyaitad dvayaṁ pradahed yatiḥ
:vāsanāvriddhir etābhyāṁ cintayā kriyayā bahiḥ. 314
:
 
:tābhyāṁ pravardhamānā sā sūte saṁsritim ātmanaḥ
:trayāṇāṁ ca kśhayopāyaḥ sarvāvasthāsu sarvadā. 315
:
 
:sarvatra sarvataḥ sarvabrahmamātrāvalokanaiḥ
:sadbhāvavāsanād ārḍhyāt tat trayaṁ layam aśnute. 316
:
 
:kriyānāśe bhavec cintānāśosmād vāsanākśhayaḥ
:vāsanāprakśhayo mokśhaḥ sā jīvanmuktir iśhyate. 317
:
 
:sadvāsanāsphūrtivijrimbhaṇe sati
:hy asau vilīnāpy ahamādivāsanā
:atiprakriśhṭāpy aruṇaprabhāyāṁ
:vilīyate sādhu yathā tamisrā. 318
:
 
:tamas tamaḥkāryam anarthajālaṁ
:na driśyate saty udite dineśe
:tathādvayānandarasānubhūtau
:naivāsti bandho na ca duḥkhagandhaḥ. 319
:
 
:driśyaṁ pratītaṁ pravilāpayan san
:sanmātram ānandaghanaṁ vibhāvayan
:samāhitaḥ san bahirantaraṁ vā
:kālaṁ nayethāḥ sati karmabandhe. 320
:
 
:pramādo brahmaniśhṭhāyāṁ na kartavyaḥ kadācana
:pramādo mrityur ity āha bhagavān brahmaṇaḥ sutaḥ. 321
:
 
:na pramādād anarthonyo jñāninaḥ svasvarūpataḥ
:tato mohas tatohaṁdhīs tato bandhas tato vyathā. 322
:
 
:viśhayābhimukhaṁ driśhṭvā vidvāṁsam api vismritiḥ
:vikśhepayati dhīdośhair yośhā jāram iva priyam. 323
:
 
:yathā pakriśhṭaṁ śaivālaṁ kśhaṇamātraṁ na tiśhṭhati
:āvriṇoti tathā māyā prājñaṁ vāpi parāṅmukham. 324
:
 
:lakśhyacyutaṁ ced yadi cittam īśhad
:bahirmukhaṁ san nipatet tatas tataḥ
:pramādataḥ pracyutakelikandukaḥ
:sopānapaṅktau patito yathā tathā. 325
:
 
:viśhayeśhv āviśaccetaḥ saṁkalpayati tadguṇān
:samyak saṁkalpanāt kāmaḥ kāmāt puṁsaḥ pravartanam. 326
:
 
:ataḥ pramādān na parosti mrityuḥ
:vivekino brahmavidaḥ samādhau
:samāhitaḥ siddhim upaiti samyak
:samāhitātmā bhava sāvadhānaḥ. 327
:
 
:tataḥ svarūpavibhraṁśo vibhraśhṭas tu pataty adhaḥ
:patitasya vinā nāśaṁ punar nāroha īkśhyate. 328
:
 
:saṁkalpaṁ varjayet tasmāt sarvānarthasya kāraṇam
:jīvato yasya kaivalyaṁ videhe sa ca kevalaḥ
:yat kiñcit paśyato bhedaṁ bhayaṁ brūte yajuḥ śrutiḥ. 329
:
 
:yadā kadā vāpi vipaścid eśha
:brahmaṇy anantepy aṇumātrabhedam
:paśyaty athāmuśhya bhayaṁ tadaiva
:yad vīkśhitaṁ bhinnatayā pramādāt. 330
:
 
:śrutismritinyāyaśatair niśhiddhe
:driśyetra yaḥ svātmamatiṁ karoti
:upaiti duḥkhopari duḥkhajātaṁ
:niśhiddhakartā sa malimluco yathā. 331
:
 
:satyābhisaṁdhānarato vimukto
:mahattvam ātmīyam upaiti nityam
:mithyābhisandhānaratas tu naśyed
:driśhṭaṁ tad etad yad acauracaurayoḥ. 332
:
 
:yatir asadanusandhiṁ bandhahetuṁ vihāya
:svayam ayam aham asmīty ātmadriśhṭyaiva tiśhṭhet
:sukhayati nanu niśhṭhā brahmaṇi svānubhūtyā
:harati param avidyākāryaduḥkhaṁ pratītam. 333
:
 
:bāhyānusandhiḥ parivardhayet phalaṁ
:durvāsanām eva tatas tatodhikām
:jñātvā vivekaiḥ parihritya bāhyaṁ
:svātmānusandhiṁ vidadhīta nityam. 334
:
 
:bāhye niruddhe manasaḥ prasannatā
:manaḥprasāde paramātmadarśanam
:tasmin sudriśhṭe bhavabandhanāśo
:bahirnirodhaḥ padavī vimukteḥ. 335
:
 
:kaḥ paṇḍitaḥ san sadasadvivekī
:śrutipramāṇaḥ paramārthadarśī
:jānan hi kuryād asatovalambaṁ
:svapātahetoḥ śiśuvan mumukśhuḥ. 336
:
 
:dehādisaṁsaktimato na muktiḥ
:muktasya dehādyabhimaty abhāvaḥ
:suptasya no jāgaraṇaṁ na jāgrataḥ
:svapnas tayor bhinnaguṇāśrayatvāt. 337
:
 
:antarbahiḥ svaṁ sthirajaṅgameśhu
:jñātvātmanādhāratayā vilokya
:tyaktākhilopādhir akhaṇḍarūpaḥ
:pūrṇātmanā yaḥ sthita eśha muktaḥ. 338
:
 
:sarvātmanā bandhavimuktihetuḥ
:sarvātmabhāvān na parosti kaścit
:driśyāgrahe saty upapadyatesau
:sarvātmabhāvosya sadātmaniśhṭhayā. 339
:
 
:driśyasyāgrahaṇaṁ kathaṁ nu ghaṭate dehātmanā tiśhṭhato
:bāhyārthānubhavaprasaktamanasas tattatkriyāṁ kurvataḥ
:saṁnyastākhiladharmakarmaviśhayair nityātmaniśhṭhāparaiḥ
:tattvajñaiḥ karaṇīyam ātmani sadānandecchubhir yatnataḥ. 340
:
 
:sarvātmasiddhaye bhikśhoḥ kritaśravaṇakarmaṇaḥ
:samādhiṁ vidadhāty eśhā śānto dānta iti śrutiḥ. 341
:
 
:ārūḍhaśakter ahamovināśaḥ
:kartun na śakya sahasāpi paṇḍitaiḥ
:ye nirvikalpākhyasamādhiniścalāḥ
:tān antarānantabhavā hi vāsanāḥ. 342
:
 
:ahaṁbuddhyaiva mohinyā yojayitvāvriter balāt
:vikśhepaśaktiḥ puruśhaṁ vikśhepayati tadguṇaiḥ. 343
:
 
:vikśhepaśaktivijayo viśhamo vidhātuṁ
:niḥśeśham āvaraṇaśaktinivrittyabhāve
:drigdriśyayoḥ sphuṭapayojalavad vibhāge
:naśyet tad āvaraṇam ātmani ca svabhāvāt
:niḥsaṁśayena bhavati pratibandhaśūnyo
:vikśhepaṇaṁ na hi tadā yadi cen mriśhārthe. 344
:
 
:samyag vivekaḥ sphuṭabodhajanyo
:vibhajya drigdriśyapadārthatattvam
:chinatti māyākritamohabandhaṁ
:yasmād vimuktas tu punar na saṁsritiḥ. 345
:
 
:parāvaraikatvavivekavahniḥ
:dahaty avidyāgahanaṁ hy aśeśham
:kiṁ syāt punaḥ saṁsaraṇasya bījaṁ
:advaitabhāvaṁ samupeyuśhosya. 346
:
 
:āvaraṇasya nivrittir bhavati hi samyak padārthadarśanataḥ
:mithyājñānavināśas tadvikśhepajanitaduḥkhanivrittiḥ. 347
:
 
:etattritayaṁ driśhṭaṁ samyag rajjusvarūpavijñānāt
:tasmād vastu satattvaṁ jñātavyaṁ bandhamuktaye viduśhā. 348
:
 
:ayogniyogād iva satsamanvayān
:mātrādirūpeṇa vijrimbhate dhīḥ
:tatkāryam etad dvitayaṁ yato mriśhā
:driśhṭaṁ bhramasvapnamanoratheśhu. 349
:
 
:tato vikārāḥ prakriter ahaṁmukhā
:dehāvasānā viśhayāś ca sarve
:kśhaṇenyathābhāvitayā hyamīśhām
:asattvam ātmā tu kadāpi nānyathā. 350
:
 
:nityādvayākhaṇḍacidekarūpo
:buddhyādisākśhī sadasadvilakśhaṇaḥ
:ahaṁpadapratyayalakśhitārthaḥ
:pratyak sadānandaghanaḥ parātmā. 351
:
 
:itthaṁ vipaścit sadasadvibhajya
:niścitya tattvaṁ nijabodhadriśhṭyā
:jñātvā svam ātmānam akhaṇḍabodhaṁ
:tebhyo vimuktaḥ svayam eva śāmyati. 352
:
 
:ajñānahridayagranther niḥśeśhavilayas tadā
:samādhināvikalpena yadādvaitātmadarśanam. 353
:
 
:tvamahamidam itīyaṁ kalpanā buddhidośhāt
:prabhavati paramātmany advaye nirviśeśhe
:pravilasati samādhāv asya sarvo vikalpo
:vilayanam upagacched vastutattvāvadhrityā. 354
:
 
:śānto dāntaḥ paramuparataḥ kśhāntiyuktaḥ samādhiṁ
:kurvan nityaṁ kalayati yatiḥ svasya sarvātmabhāvam
:tenāvidyātimirajanitān sādhu dagdhvā vikalpān
:brahmākrityā nivasati sukhaṁ niśhkriyo nirvikalpaḥ. 355
:
 
:samāhitā ye pravilāpya bāhyaṁ
:śrotrādi cetaḥ svam ahaṁ cidātmani
:ta eva muktā bhavapāśabandhaiḥ
:nānye tu pārokśhyakathābhidhāyinaḥ. 356
:
 
:upādhibhedāt svayam eva bhidyate
:copādhyapohe svayam eva kevalaḥ
:tasmād upādher vilayāya vidvān
:vaset sadākalpasamādhiniśhṭhayā. 357
:
 
:sati sakto naro yāti sadbhāvaṁ hy ekaniśhṭhayā
:kīṭako bhramaraṁ dhyāyan bhramaratvāya kalpate. 358
:
 
:kriyāntarāsaktim apāsya kīṭako
:dhyāyann alitvaṁ hy alibhāvam ricchati
:tathaiva yogī paramātmatattvaṁ
:dhyātvā samāyāti tadekaniśhṭhayā. 359
:
 
:atīva sūkśhmaṁ paramātmatattvaṁ
:na sthūladriśhṭyā pratipattum arhati
:samādhinātyantasusūkśhmavrityā
:jñātavyam āryair atiśuddhabuddhibhiḥ. 360
:
 
:yathā suvarṇaṁ puṭapākaśodhitaṁ
:tyaktvā malaṁ svātmaguṇaṁ samricchati
:tathā manaḥ sattvarajastamomalaṁ
:dhyānena santyajya sameti tattvam. 361
:
 
:nirantarābhyāsavaśāt taditthaṁ
:pakvaṁ mano brahmaṇi līyate yadā
:tadā samādhiḥ savikalpavarjitaḥ
:svatodvayānandarasānubhāvakaḥ. 362
:
 
:samādhinānena samastavāsanā
:granther vināśokhilakarmanāśaḥ
:antarbahiḥ sarvata eva sarvadā
:svarūpavisphūrtir ayatnataḥ syāt. 363
:
 
:śruteḥ śataguṇaṁ vidyān mananaṁ mananād api
:nididhyāsaṁ lakśhaguṇam anantaṁ nirvikalpakam. 364
:
 
:nirvikalpakasamādhinā sphuṭaṁ
:brahmatattvam avagamyate dhruvam
:nānyathā calatayā manogateḥ
:pratyayāntaravimiśritaṁ bhavet. 365
:
 
:ataḥ samādhatsva yatendriyaḥ san
:nirantaraṁ śāntamanāḥ pratīci
:vidhvaṁsaya dhvāntam anādyavidyayā
:kritaṁ sadekatvavilokanena. 366
:
 
:yogasya prathamadvāraṁ vāṅnirodhoparigrahaḥ
:nirāśā ca nirīhā ca nityam ekāntaśīlatā. 367
:
 
:ekāntasthitir indriyoparamaṇe hetur damaś cetasaḥ
:saṁrodhe karaṇaṁ śamena vilayaṁ yāyād ahaṁvāsanā
:tenānandarasānubhūtir acalā brāhmī sadā yoginaḥ
:tasmāc cittanirodha eva satataṁ kāryaḥ prayatno muneḥ. 368
:
 
:vācaṁ niyacchātmani taṁ niyaccha
:buddhau dhiyaṁ yaccha ca buddhisākśhiṇi
:taṁ cāpi pūrṇātmani nirvikalpe
:vilāpya śāntiṁ paramāṁ bhajasva. 369
:
 
:dehaprāṇendriyamanobuddhyādibhir upādhibhiḥ
:yair yair vritteḥ samāyogas tattadbhāvosya yoginaḥ. 370
:
 
:tannivrittyā muneḥ samyak sarvoparamaṇaṁ sukham
:saṁdriśyate sadānandarasānubhavaviplavaḥ. 371
:
 
:antastyāgo bahistyāgo viraktasyaiva yujyate
:tyajaty antarbahiḥsaṅgaṁ viraktas tu mumukśhayā. 372
:
 
:bahis tu viśhayaiḥ saṅgaṁ tathāntarahamādibhiḥ
:virakta eva śaknoti tyaktuṁ brahmaṇi niśhṭhitaḥ. 373
:
 
:vairāgyabodhau puruśhasya pakśhivat
:pakśhau vijānīhi vicakśhaṇa tvam
:vimuktisaudhāgralatādhirohaṇaṁ
:tābhyāṁ vinā nānyatareṇa sidhyati. 374
:
 
:atyantavairāgyavataḥ samādhiḥ
:samāhitasyaiva driḍhaprabodhaḥ
:prabuddhatattvasya hi bandhamuktiḥ
:muktātmano nityasukhānubhūtiḥ. 375
:
 
:vairāgyān na paraṁ sukhasya janakaṁ paśyāmi vaśyātmanaḥ
:tac cec chuddhatarātmabodhasahitaṁ svārājyasāmrājyadhuk
:etad dvāram ajasramuktiyuvater yasmāt tvam asmāt paraṁ
:sarvatrāsprihayā sadātmani sadā prajñāṁ kuru śreyase. 376
:
 
:āśāṁ chinddhi viśhopameśhu viśhayeśhv eśhaiva mrityoḥ kritis
:tyaktvā jātikulāśrameśhv abhimatiṁ muñcātidūrāt kriyāḥ
:dehādāv asati tyajātmadhiśhaṇāṁ prajñāṁ kuruśhvātmani
:tvaṁ draśhṭāsy amanosi nirdvayaparaṁ brahmāsi yadvastutaḥ. 377
:
 
:lakśhye brahmaṇi mānasaṁ driḍhataraṁ saṁsthāpya bāhyendriyaṁ
:svasthāne viniveśya niścalatanuś copekśhya dehasthitim
:brahmātmaikyam upetya tanmayatayā cākhaṇḍavrittyāniśaṁ
:brahmānandarasaṁ pibātmani mudā śūnyaiḥ kim anyair bhriśam. 378
:
 
:anātmacintanaṁ tyaktvā kaśmalaṁ duḥkhakāraṇam
:cintayātmānam ānandarūpaṁ yanmuktikāraṇam. 379
:
 
:eśha svayaṁjyotir aśeśhasākśhī
:vijñānakośo vilasaty ajasram
:lakśhyaṁ vidhāyainam asadvilakśhaṇam
:akhaṇḍavrittyātmatayānubhāvaya. 380
:
 
:etam acchīnnayā vrittyā pratyayāntaraśūnyayā
:ullekhayan vijānīyāt svasvarūpatayā sphuṭam. 381
:
 
:atrātmatvaṁ driḍhīkurvann ahamādiśhu saṁtyajan
:udāsīnatayā teśhu tiśhṭhet sphuṭaghaṭādivat. 382
:
 
:viśuddham antaḥkaraṇaṁ svarūpe
:niveśya sākśhiṇ yavabodhamātre
:śanaiḥ śanair niścalatām upānayan
:pūrṇaṁ svam evānuvilokayet tataḥ. 383
:
 
:dehendriyaprāṇamanohamādibhiḥ
:svājñānaklriptair akhilair upādhibhiḥ
:vimuktam ātmānam akhaṇḍarūpaṁ
:pūrṇaṁ mahākāśam ivāvalokayet. 384
:
 
:ghaṭakalaśakusūlasūcimukhyaiḥ
:gaganamupādhiśatair vimuktam ekam
:bhavati na vividhaṁ tathaiva śuddhaṁ
:param ahamādivimuktam ekam eva. 385
:
 
:brahmādistambaparyantā mriśhāmātrā upādhayaḥ
:tataḥ pūrṇaṁ svam ātmānaṁ paśyed ekātmanā sthitam. 386
:
 
:yatra bhrāntyā kalpitaṁ tad viveke
:tattanmātraṁ naiva tasmād vibhinnam
:bhrānter nāśe bhāti driśhṭāhi tattvaṁ
:rajjus tadvad viśvam ātmasvarūpam. 387
:
 
:svayaṁ brahmā svayaṁ viśhṇuḥ svayam indraḥ svayaṁ śivaḥ
:svayaṁ viśvam idaṁ sarvaṁ svasmād anyan na kiñcana. 388
:
 
:antaḥ svayaṁ cāpi bahiḥ svayaṁ ca
:svayaṁ purastāt svayam eva paścāt
:svayaṁ hy āvācyāṁ svayam apy udīcyāṁ
:tathopariśhṭāt svayam apy adhastāt. 389
:
 
:taraṅgaphenabhramabudbudādi
:sarvaṁ svarūpeṇa jalaṁ yathā tathā
:cid eva dehādyahamantam etat
:sarvaṁ cid evaikarasaṁ viśuddham. 390
:
 
:sad evedaṁ sarvaṁ jagad avagataṁ vāṅmanasayoḥ
:satonyan nāsty eva prakritiparasīmni sthitavataḥ
:prithak kiṁ mritsnāyāḥ kalaśaghaṭakumbhādyavagataṁ
:vadaty eśha bhrāntas tvamahamiti māyāmadirayā. 391
:
 
:kriyāsamabhihāreṇa yatra nānyad iti śrutiḥ
:bravīti dvaitarāhityaṁ mithyādhyāsanivrittaye. 392
:
 
:ākāśavan nirmalanirvikalpaṁ
:niḥsīmaniḥspandananirvikāram
:antarbahiḥśūnyam ananyam advayaṁ
:svayaṁ paraṁ brahma kim asti bodhyam. 393
:
 
:vaktavyaṁ kimu vidyatetra bahudhā brahmaiva jīvaḥ svayaṁ
:brahmaitaj jagad ātataṁ nu sakalaṁ brahmādvitīyaṁ śrutiḥ
:brahmaivāham iti prabuddhamatayaḥ saṁtyaktabāhyāḥ sphuṭaṁ
:brahmībhūya vasanti santatacidānandātmanaitad dhruvam. 394
:
 
:jahi malamayakośehaṁdhiyotthāpitāśāṁ
:prasabham anilakalpe liṅgadehepi paścāt
:nigamagaditakīrtiṁ nityam ānandamūrtiṁ
:svayam iti paricīya brahmarūpeṇa tiśhṭha. 395
:
 
:śavākāraṁ yāvad bhajati manujas tāvad aśuciḥ
:parebhyaḥ syāt kleśo jananamaraṇavyādhinilayaḥ
:yad ātmānaṁ śuddhaṁ kalayati śivākāram acalam
:tadā tebhyo mukto bhavati hi tad āha śrutir api. 396
:
 
:svātmany āropitāśeśhābhāsavastu nirāsataḥ
:svayam eva paraṁ brahma pūrṇamadvayamakriyam. 397
:
 
:samāhitāyāṁ sati cittavrittau
:parātmani brahmaṇi nirvikalpe
:na driśyate kaścid ayaṁ vikalpaḥ
:prajalpamātraḥ pariśiśhyate yataḥ. 398
:
 
:asatkalpo vikalpoyaṁ viśvam ity ekavastuni
:nirvikāre nirākāre nirviśeśhe bhidā kutaḥ. 399
:
 
:draśhṭudarśanadriśyādibhāvaśūnyaikavastuni
:nirvikāre nirākāre nirviśeśhe bhidā kutaḥ. 400
:
 
:kalpārṇava ivātyantaparipūrṇaikavastuni
:nirvikāre nirākāre nirviśeśhe bhidā kutaḥ. 401
:
 
:tejasīva tamo yatra pralīnaṁ bhrāntikāraṇam
:advitīye pare tattve nirviśeśhe bhidā kutaḥ. 402
:
 
:ekātmake pare tattve bhedavārtā kathaṁ vaset
:suśhuptau sukhamātrāyāṁ bhedaḥ kenāvalokitaḥ. 403
:
 
:na hy asti viśvaṁ paratattvabodhāt
:sadātmani brahmaṇi nirvikalpe
:kālatraye nāpy ahir īkśhito guṇe
:na hy ambubindur mrigatriśhṇikāyām. 404
:
 
:māyāmātram idaṁ dvaitam advaitaṁ paramārthataḥ
:iti brūte śrutiḥ sākśhāt suśhuptāv anubhūyate. 405
:
 
:ananyatvam adhiśhṭhānādāropy asya nirīkśhitam
:paṇḍitai rajjusarpādau vikalpo bhrāntijīvanaḥ. 406
:
 
:cittamūlo vikalpoyaṁ cittābhāve na kaścana
:ataś cittaṁ samādhehi pratyagrūpe parātmani. 407
:
 
:kim api satatabodhaṁ kevalānandarūpaṁ
:nirupamam ativelaṁ nityamuktaṁ nirīham
:niravadhigaganābhaṁ niśhkalaṁ nirvikalpaṁ
:hridi kalayati vidvān brahma pūrṇaṁ samādhau. 408
:
 
:prakritivikritiśūnyaṁ bhāvanātītabhāvaṁ
:samarasam asamānaṁ mānasambandhadūram
:nigamavacanasiddhaṁ nityam asmatprasiddhaṁ
:hridi kalayati vidvān brahma pūrṇaṁ samādhau. 409
:
 
:ajaram amaram astābhāvavastusv arūpaṁ
:stimitasalilarāśiprakhyamākhyāvihīnam
:śamitaguṇavikāraṁ śāśvataṁ śāntam ekaṁ
:hridi kalayati vidvān brahma pūrṇaṁ samādhau. 410
:
 
:samāhitāntaḥkaraṇaḥ svarūpe
:vilokayātmānam akhaṇḍavaibhavam
:vicchinddhi bandhaṁ bhavagandhagandhitaṁ
:yatnena puṁstvaṁ saphalī kuruśhva. 411
:
 
:sarvopādhivinirmuktaṁ saccidānandam advayam
:bhāvayātmānam ātmasthaṁ na bhūyaḥ kalpasedhvane. 412
:
 
:chāyeva puṁsaḥ paridriśyamānam
:ābhāsarūpeṇa phalānubhūtyā
:śarīram ārāc chavavan nirastaṁ
:punar na saṁdhatta idaṁ mahātmā. 413
:
 
:satatavimalabodhānandarūpaṁ sametya
:tyaja jaḍamalarūpopādhim etaṁ sudūre
:atha punar api naiśha smaryatāṁ vāntavastu
:smaraṇaviśhayabhūtaṁ kalpate kutsanāya. 414
:
 
:samūlam etat paridāhya vahnau
:sadātmani brahmaṇi nirvikalpe
:tataḥ svayaṁ nityaviśuddhabodh
:ānandātmanā tiśhṭhati vidvariśhṭhaḥ. 415
:
 
:prārabdhasūtragrathitaṁ śarīraṁ
:prayātu vā tiśhṭhatu gor iva srak
:na tatpunaḥ paśyati tattvavett
:ānandātmani brahmaṇi līnavrittiḥ. 416
:
 
:akhaṇḍānandam ātmānaṁ vijñāya svasvarūpataḥ
:kim icchan kasya vā hetor dehaṁ puśhṇāti tattvavit. 417
:
 
:saṁsiddhasya phalaṁ tv etaj jīvanmuktasya yoginaḥ
:bahirantaḥ sadānandarasāsvādanam ātmani. 418
:
 
:vairāgyasya phalaṁ bodho bodhasyoparatiḥ phalam
:svānandānubhavāc chāntir eśhaivoparateḥ phalam. 419
:
 
:yady uttarottarābhāvaḥ pūrvapūrvantu niśhphalam
:nivrittiḥ paramā triptir ānandonupamaḥ svataḥ. 420
:
 
:driśhṭaduḥkheśhv anudvego vidyāyāḥ prastutaṁ phalam
:yatkritaṁ bhrāntivelāyāṁ nānā karma jugupsitam
:paścān naro vivekena tat kathaṁ kartum arhati. 421
:
 
:vidyāphalaṁ syād asato nivrittiḥ
:pravrittir ajñānaphalaṁ tad īkśhitam
:taj jñājñayor yan mrigatriśhṇikādau
:no ced vidāṁ driśhṭaphalaṁ kim asmāt. 422
:
 
:ajñānahridayagranther vināśo yady aśeśhataḥ
:anicchor viśhayaḥ kiṁ nu pravritteḥ kāraṇaṁ svataḥ. 423
:
 
:vāsanānudayo bhogye vairāgasya tadāvadhiḥ
:ahaṁbhāvodayābhāvo bodhasya paramāvadhiḥ
:līnavrittair anutpattir maryādoparates tu sā. 424
:
 
:brahmākāratayā sadā sthitatayā nirmuktabāhyārthadhīr
:anyāveditabhogyabhogakalano nidrāluvad bālavat
:svapnālokitalokavaj jagad idaṁ paśyan kvacil labdhadhī
:rāste kaścid anantapuṇyaphalabhug dhanyaḥ sa mānyo bhuvi. 425
:
 
:sthitaprajño yatir ayaṁ yaḥ sadānandam aśnute
:brahmaṇy eva vilīnātmā nirvikāro viniśhkriyaḥ. 426
:
 
:brahmātmanoḥ śodhitayor ekabhāvāvagāhinī
:nirvikalpā ca cinmātrā vrittiḥ prajñeti kathyate
:susthitāsau bhaved yasya sthitaprajñaḥ sa ucyate. 427
:
 
:yasya sthitā bhavet prajñā yasyānando nirantaraḥ
:prapañco vismritaprāyaḥ sa jīvanmukta iśhyate. 428
:
 
:līnadhīr api jāgarti jāgraddharmavivarjitaḥ
:bodho nirvāsano yasya sa jīvanmukta iśhyate. 429
:
 
:śāntasaṁsārakalanaḥ kalāvān api niśhkalaḥ
:yasya cittaṁ viniścintaṁ sa jīvanmukta iśhyate. 430
:
 
:vartamānepi dehesmiñ chāyāvad anuvartini
:ahantāmamatābhāvo jīvanmuktasya lakśhaṇam. 431
:
 
:atītānanusandhānaṁ bhaviśhyad avicāraṇam
:audāsīnyam api prāptaṁ jīvanmuktasya lakśhaṇam. 432
:
 
:guṇadośhaviśiśhṭesmin svabhāvena vilakśhaṇe
:sarvatra samadarśitvaṁ jīvanmuktasya lakśhaṇam. 433
:
 
:iśhṭāniśhṭārthasamprāptau samadarśitayātmani
:ubhayatrāvikāritvaṁ jīvanmuktasya lakśhaṇam. 434
:
 
:brahmānandarasāsvādāsaktacittatayā yateḥ
:antarbahiravijñānaṁ jīvanmuktasya lakśhaṇam. 435
:
 
:dehendriyādau kartavye mamāhaṁbhāvavarjitaḥ
:audāsīnyena yas tiśhṭhet sa jīvanmuktalakśhaṇaḥ. 436
:
 
:vijñāta ātmano yasya brahmabhāvaḥ śruter balāt
:bhavabandhavinirmuktaḥ sa jīvanmuktalakśhaṇaḥ. 437
:
 
:dehendriyeśhv ahaṁbhāva idaṁbhāvas tadanyake
:yasya no bhavataḥ kvāpi sa jīvanmukta iśhyate. 438
:
 
:na pratyag brahmaṇor bhedaṁ kadāpi brahmasargayoḥ
:prajñayā yo vijāniti sa jīvanmuktalakśhaṇaḥ. 439
:
 
:sādhubhiḥ pūjyamānesmin pīḍyamānepi durjanaiḥ
:samabhāvo bhaved yasya sa jīvanmuktalakśhaṇaḥ. 440
:
 
:yatra praviśhṭā viśhayāḥ pareritā
:nadīpravāhā iva vārir āśau
:linanti sanmātratayā na vikriyāṁ
:utpādayanty eśha yatir vimuktaḥ. 441
:
 
:vijñātabrahmatattvasya yathāpūrvaṁ na saṁsritiḥ
:asti cen na sa vijñātabrahmabhāvo bahirmukhaḥ. 442
:
 
:prācīnavāsanāvegād asau saṁsaratīti cet
:na sadekatvavijñānān mandī bhavati vāsanā. 443
:
 
:atyantakāmukasyāpi vrittiḥ kuṇṭhati mātari
:tathaiva brahmaṇi jñāte pūrṇānande manīśhiṇaḥ. 444
:
 
:nididhyāsanaśīlasya bāhyapratyaya īkśhyate
:bravīti śrutir etasya prārabdhaṁ phaladarśanāt. 445
:
 
:sukhādyanubhavo yāvat tāvat prārabdham iśhyate
:phalodayaḥ kriyāpūrvo niśhkriyo na hi kutracit. 446
:
 
:ahaṁ brahmeti vijñānāt kalpakoṭiśatārjitam
:sañcitaṁ vilayaṁ yāti prabodhāt svapnakarmavat. 447
:
 
:yat kritaṁ svapnavelāyāṁ puṇyaṁ vā pāpam ulbaṇam
:suptotthitasya kin tat syāt svargāya narakāya vā. 448
:
 
:svam asaṅgam udāsīnaṁ parijñāya nabho yathā
:na śliśhyati ca yak kiñcit kadācid bhāvikarmabhiḥ. 449
:
 
:na nabho ghaṭayogena surāgandhena lipyate
:tathātmopādhiyogena taddharmair naiva lipyate. 450
:
 
:jñānodayāt purārabdhaṁ karma jñānān na naśyati
:adatvā svaphalaṁ lakśhyam uddiśyotsriśhṭabāṇavat. 451
:
 
:vyāghrabuddhyā vinirmukto bāṇaḥ paścāt tu gomatau
:na tiśhṭhati chinatyeva lakśhyaṁ vegena nirbharam. 452
:
 
:prārabdhaṁ balavattaraṁ khalu vidāṁ bhogena tasya kśhayaḥ
:samyag jñānahutāśanena vilayaḥ prāksaṁcitāgāminām
:brahmātmaikyam avekśhya tanmayatayā ye sarvadā saṁsthitāḥ
:teśhāṁ tattritayaṁ na hi kvacid api brahmaiva te nirguṇam. 453
:
 
:upādhitād ātmyavihīnakevala
:brahmātmanaivātmani tiśhṭhato muneḥ
:prārabdhasadbhāvakathā na yuktā
:svapnārthasaṁbandhakatheva jāgrataḥ. 454
:
 
:na hi prabuddhaḥ pratibhāsadehe
:dehopayoginy api ca prapañce
:karoty ahan tāṁ mama tān idan tāṁ
:kin tu svayaṁ tiśhṭhati jāgareṇa. 455
:
 
:na tasya mithyārthasamarthan ecchā
:na saṁgrahas tajjagatopi driśhṭaḥ
:tatrānuvrittir yadi cen mriśhārthe
:na nidrayā mukta itīśhyate dhruvam. 456
:
 
:tadvat pare brahmaṇi vartamānaḥ
:sadātmanā tiśhṭhati nānyad īkśhate
:smritir yathā svapnavilokitārthe
:tathā vidaḥ prāśanamocanādau. 457
:
 
:karmaṇā nirmito dehaḥ prārabdhaṁ tasya kalpyatām
:nānāder ātmano yuktaṁ naivātmā karmanirmitaḥ. 458
:
 
:ajo nityaḥ śāśvata iti brūte śrutir amoghavāk
:tadātmanā tiśhṭhatosya kutaḥ prārabdhakalpanā. 459
:
 
:prārabdhaṁ sidhyati tadā yadā dehātmanā sthitiḥ
:dehātmabhāvo naiveśhṭaḥ prārabdhaṁ tyajyatāmataḥ. 460
:
 
:śarīrasyāpi prārabdhakalpanā bhrāntireva hi
:adhyastasya kutaḥ sattvamasatyasya kuto janiḥ
:ajātasya kuto nāśaḥ prārabdhamasataḥ kutaḥ. 461
:
 
:jñānenājñānakāryasya samūlasya layo yadi
:tiśhṭhaty ayaṁ kathaṁ deha iti śaṅkāvato jaḍān. 462
:
 
:samādhātuṁ bāhyadriśhṭyā prārabdhaṁ vadati śrutiḥ
:na tu dehādisatyatvabodhanāya vipaścitām. 463
:
 
:paripūrṇam anādyantam aprameyam avikriyam
:ekam evādvayaṁ brahma neha nānāsti kiñcana. 464
:
 
:sadghanaṁ cidghanaṁ nityam ānandaghanam akriyam
:ekam evādvayaṁ brahma neha nānāsti kiñcana. 465
:
 
:pratyag ekarasaṁ pūrṇam anantaṁ sarvatomukham
:ekam evādvayaṁ brahma neha nānāsti kiñcana. 466
:
 
:aheyam anupādeyam anādeyam anāśrayam
:ekam evādvayaṁ brahma neha nānāsti kiñcana. 467
:
 
:nirguṇaṁ niśhkalaṁ sūkśhmaṁ nirvikalpaṁ nirañjanam
:ekam evādvayaṁ brahma neha nānāsti kiñcana. 468
:
 
:anirūpyasvarūpaṁ yan manovācām agocaram
:ekam evādvayaṁ brahma neha nānāsti kiñcana. 469
:
 
:satsamriddhaṁ svataḥ siddhaṁ śuddhaṁ buddham anīdriśam
:ekam evādvayaṁ brahma neha nānāsti kiñcana. 470
:
 
:nirastarāgā vinirastabhogāḥ
:śāntāḥ sudāntā yatayo mahāntaḥ
:vijñāya tattvaṁ param etad ante
:prāptāḥ parāṁ nirvritim ātmayogāt. 471
:
 
:bhavān apīdaṁ paratattvam ātmanaḥ
:svarūpam ānandaghanaṁ vicārya
:vidhūya mohaṁ svamanaḥprakalpitaṁ
:muktaḥ kritārtho bhavatu prabuddhaḥ. 472
:
 
:samādhinā sādhuviniścalātmanā
:paśyātmatattvaṁ sphuṭabodhacakśhuśhā
:niḥsaṁśayaṁ samyag avekśhitaś cec
:chrutaḥ padārtho na punar vikalpyate. 473
:
 
:svasyāvidyābandhasambandhamokśhāt
:satyajñānānandarūpātmalabdhau
:śāstraṁ yuktir deśikoktiḥ pramāṇaṁ
:cāntaḥsiddhā svānubhūtiḥ pramāṇam. 474
:
 
:bandho mokśhaś ca triptiś ca cintārogyakśhudādayaḥ
:svenaiva vedyā yajjñānaṁ pareśhām ānumānikam. 475
:
 
:taṭasthitā bodhayanti guravaḥ śrutayo yathā
:prajñayaiva tared vidvān īśvarānugrihītayā. 476
:
 
:svānubhūtyā svayaṁ jñātvā svam ātmānam akhaṇḍitam
:saṁsiddhaḥ sammukhaṁ tiśhṭhen nirvikalpātmanātmani. 477
:
 
:vedāntasiddhāntaniruktir eśhā
:brahmaiva jīvaḥ sakalaṁ jagac ca
:akhaṇḍarūpasthitir eva mokśho
:brahmādvitīye śrutayaḥ pramāṇam. 478
:
 
:iti guruvacanāc chrutipramāṇāt
:param avagamya satattvam ātmayuktyā
:praśamitakaraṇaḥ samāhitātmā
:kvacid acalākritir ātmaniśhṭhatobhūt. 479
:
 
:kiñcit kālaṁ samādhāya pare brahmaṇi mānasam
:utthāya paramānandād idaṁ vacanam abravīt. 480
:
 
:buddhir vinaśhṭā galitā pravrittiḥ
:brahmātmanor ekatayādhigatyā
:idaṁ na jānepy anidaṁ na jāne
:kiṁ vā kiyad vā sukham asty apāram. 481
:
 
:vācā vaktum aśakyam eva manasā mantuṁ na vā śakyate
:svānandāmritapūrapūritaparabrahmāmbudher vaibhavam
:ambhorāśiviśīrṇavārśhikaśilābhāvaṁ bhajan me mano
:yasyāṁśāṁśalave vilīnam adhunānandātmanā nirvritam. 482
:
 
:kva gataṁ kena vā nītaṁ kutra līnam idaṁ jagat
:adhunaiva mayā driśhṭaṁ nāsti kiṁ mahad adbhutam. 483
:
 
:kiṁ heyaṁ kim upādeyaṁ kim anyat kiṁ vilakśhaṇam
:akhaṇḍānandapīyūśhapūrṇe brahmamahārṇave. 484
:
 
:na kiñcid atra paśyāmi na śriṇomi na vedmy aham
:svātmanaiva sadānandarūpeṇāsmi vilakśhaṇaḥ. 485
:
 
:namo namas te gurave mahātmane
:vimuktasaṅgāya saduttamāya
:nityādvayānandarasasvarūpiṇe
:bhūmne sadāpāradayāmbudhāmne. 486
:
 
:yatkaṭākśhaśaśisāndracandrikā
:pātadhūtabhavatāpajaśramaḥ
:prāptavān aham akhaṇḍavaibhav
:ānandam ātmapadam akśhayaṁ kśhaṇāt. 487
:
 
:dhanyohaṁ kritakrityohaṁ vimuktohaṁ bhavagrahāt
:nityānandasvarūpohaṁ pūrṇohaṁ tvadanugrahāt. 488
:
 
:asaṅgoham anaṅgoham aliṅgoham abhaṅguraḥ
:praśāntoham anantoham amalohaṁ cirantanaḥ. 489
:
 
:akartāham abhoktāham avikāroham akriyaḥ
:śuddhabodhasvarūpohaṁ kevalohaṁ sadāśivaḥ. 490
:
 
:draśhṭuḥ śrotur vaktuḥ kartur bhoktur vibhinna evāham
:nityanirantaraniśhkriyaniḥsīmāsaṅgapūrṇabodhātmā. 491
:
 
:nāham idaṁ nāham adopy ubhayor avabhāsakaṁ paraṁ śuddham
:bāhyābhyantaraśūnyaṁ pūrṇaṁ brahmādvitīyam evāham. 492
:
 
:nirupamam anāditattvaṁ tvamahamidamada iti kalpanādūram
:nityānandaikarasaṁ satyaṁ brahmādvitīyam evāham. 493
:
 
:nārāyaṇohaṁ narakāntakohaṁ
:purāntakohaṁ puruśhoham īśaḥ
:akhaṇḍabodhoham aśeśhasākśhī
:nirīśvarohaṁ nirahaṁ ca nirmamaḥ. 494
:
 
:sarveśhu bhūteśhv aham eva saṁsthito
:jñānātmanāntarbahirāśrayaḥ san
:bhoktā ca bhogyaṁ svayam eva sarvaṁ
:yadyat prithag driśhṭam idantayā purā. 495
:
 
:mayy akhaṇḍasukhāmbhodhau bahudhā viśvavīcayaḥ
:utpadyante vilīyante māyāmārutavibhramāt. 496
:
 
:sthulādibhāvā mayi kalpitā bhramād
:āropitānusphuraṇena lokaiḥ
:kāle yathā kalpakavatsarāyaṇa
:rtvādayo niśhkalanirvikalpe. 497
:
 
:āropitaṁ nāśrayadūśhakaṁ bhavet
:kadāpi mūḍhair atidośhadūśhitaiḥ
:nārdrī karoty ūśharabhūmibhāgaṁ
:marīcikāvāri mahāpravāhaḥ. 498
:
 
:ākāśaval lepavidūragohaṁ
:ādityavad bhāsyavilakśhaṇoham
:ahāryavan nityaviniścalohaṁ
:
 
:na me dehena sambandho megheneva vihāyasaḥ
:ataḥ kuto me taddharmā jāgratsvapnasuśhuptayaḥ. 500
:
 
:upādhir āyāti sa eva gacchati
:sa eva karmāṇi karoti bhuṅkte
:sa eva jīryan mriyate sadāhaṁ
:kulādrivan niścala eva saṁsthitaḥ. 501
:
 
:na me pravrittir na ca me nivrittiḥ
:sadaikarūpasya niraṁśakasya
:ekātmako yo niviḍo nirantaro
:vyomeva pūrṇaḥ sa kathaṁ nu ceśhṭate. 502
:
 
:puṇyāni pāpāni nirindriyasya
:niścetaso nirvikriter nirākriteḥ
:kuto mamākhaṇḍasukhānubhūteḥ
:brūte hy ananvāgatam ity api śrutiḥ. 503
:
 
:chāyayā spriśhṭam uśhṇaṁ vā śītaṁ vā suśhṭhu duḥśhṭhu vā
:na spriśaty eva yat kiñcit puruśhaṁ tadvilakśhaṇam. 504
:
 
:na sākśhiṇaṁ sākśhyadharmāḥ saṁspriśanti vilakśhaṇam
:avikāram udāsīnaṁ grihadharmāḥ pradīpavat. 505
:
 
:raver yathā karmaṇi sākśhibhāvo
:vahner yathā dāhaniyām akatvam
:rajjor yathāropitavastusaṅgaḥ
:tathaiva kūṭasthacidātmano me. 506
:
 
:kartāpi vā kārayitāpi nāhaṁ
:bhoktāpi vā bhojayitāpi nāham
:draśhṭāpi vā darśayitāpi nāhaṁ
:sohaṁ svayaṁ jyotir anīdrigātmā. 507
:
 
:calaty upādhau pratibimbalaulyam
:aupādhikaṁ mūḍhadhiyo nayanti
:svabimbabhūtaṁ ravivad viniśhkriyaṁ
:kartāsmi bhoktāsmi hatosmi heti. 508
:
 
:jale vāpi sthale vāpi luṭhatv eśha jaḍātmakaḥ
:nāhaṁ vilipye taddharmair ghaṭadharmair nabho yathā. 509
:
 
:kartritvabhoktritvakhalatvamattatā
:jaḍatvabaddhatvavimuktatādayaḥ
:buddher vikalpā na tu santi vastutaḥ
:svasmin pare brahmaṇi kevaledvaye. 510
:
 
:santu vikārāḥ prakriter daśadhā śatadhā sahasradhā vāpi
:kiṁ mesaṅgacitas tair na ghanaḥ kvacid ambaraṁ spriśati. 511
:
 
:avyaktādisthūlaparyantam etat
:viśvaṁ yatrābhāsamātraṁ pratītam
:vyomaprakhyaṁ sūkśhmam ādyantahīnaṁ
:brahmādvaitaṁ yat tad evāham asmi. 512
:
 
:sarvādhāraṁ sarvavastuprakāśaṁ
:sarvākāraṁ sarvagaṁ sarvaśūnyam
:nityaṁ śuddhaṁ niścalaṁ nirvikalpaṁ
:brahmādvaitaṁ yat tad evāham asmi. 513
:
 
:yat pratyastāśeśhamāyāviśeśhaṁ
:pratyagrūpaṁ pratyayāgamyamānam
:satyajñānānantam ānandarūpaṁ
:brahmādvaitaṁ yat tad evāham asmi. 514
:
 
:niśhkriyosmy avikārosmi
:niśhkalosmi nirākritiḥ
:nirvikalposmi nityosmi
:nirālambosmi nirdvayaḥ. 515
:
 
:sarvātmakohaṁ sarvohaṁ sarvātītoham advayaḥ
:kevalākhaṇḍabodhoham ānandohaṁ nirantaraḥ. 516
:
 
:svārājyasāmrājyavibhūtir eśhā
:bhavatkripā śrīmahimaprasādāt
:prāptā mayā śrīgurave mahātmane
:namo namas testu punar namostu. 517
:
 
:mahāsvapne māyākritajanijarāmrityugahane
:bhramantaṁ kliśyantaṁ bahulataratāpair anudinam
:ahaṁkāravyāghravyathitam imam atyantakripayā
:prabodhya prasvāpāt paramavitavān mām asi guro. 518
:
 
:namas tasmai sadaikasmai kasmaicin mahase namaḥ
:yad etad viśvarūpeṇa rājate gururāja te. 519
:
 
:iti natam avalokya śiśhyavaryaṁ
:samadhigatātmasukhaṁ prabuddhatattvam
:pramuditahridayaṁ sa deśikendraḥ
:punar idam āha vacaḥ paraṁ mahātmā. 520
:
 
:brahmapratyayasantatir jagad ato brahmaiva tatsarvataḥ
:paśyādhyātmadriśā praśāntamanasā sarvāsv avasthāsv api
:rūpād anyad avekśhitaṁ kim abhitaś cakśhuśhmatāṁ driśyate
:tadvad brahmavidaḥ sataḥ kim aparaṁ buddher vihārās padam. 521
:
 
:kastāṁ parānandarasānubhūtim
:ritsrijya śūnyeśhu rameta vidvān
:candre mahāhlādini dīpyamāne
:citrendum ālokayituṁ ka icchet. 522
:
 
:asatpadārthānubhavena kiñcin
:na hyasti triptir na ca duḥkhahāniḥ
:tadadvayānandarasānubhūtyā
:triptaḥ sukhaṁ tiśhṭha sadātmaniśhṭhayā. 523
:
 
:svam eva sarvathā paśyan manyamānaḥ svam advayam
:svānandam anubhuñjānaḥ kālaṁ naya mahāmate. 524
:
 
:akhaṇḍabodhātmani nirvikalpe
:vikalpanaṁ vyomni puraprakalpanam
:tadadvayānandamayātmanā sadā
:śāntiṁ parām etya bhajasva maunam. 525
:
 
:tūśhṇīm avasthā paramopaśāntiḥ
:buddher asatkalpavikalpahetoḥ
:brahmātmano brahmavido mahātmano
:yatrādvayānandasukhaṁ nirantaram. 526
:
 
:nāsti nirvāsanān maunāt paraṁ sukhakriduttamam
:vijñātātmasvarūpasya svānandarasapāyinaḥ. 527
:
 
:gacchaṁs tiśhṭhann upaviśañ chayāno vānyathāpi vā
:yathecchayā vased vidvān ātmārāmaḥ sadā muniḥ. 528
:
 
:na deśakālāsanadigyamādi
:lakśhyādyapekśhāpratibaddhavritteḥ
:saṁsiddhatattvasya mahātmanosti
:svavedane kā niyamādyavasthā. 529
:
 
:ghaṭoyam iti vijñātuṁ niyamaḥ konvavekśhate
:vinā pramāṇasuśhṭhutvaṁ yasmin sati padārthadhīḥ. 530
:
 
:ayam ātmā nityasiddhaḥ pramāṇe sati bhāsate
:na deśaṁ nāpi kālaṁ na śuddhiṁ vāpy apekśhate. 531
:
 
:devadattohamo ty etad vijñānaṁ nirapekśhakam
:tadvad brahmavidopy asya brahmāham iti vedanam. 532
:
 
:bhānuneva jagat sarvaṁ bhāsate yasya tejasā
:anātmakam asat tucchaṁ kiṁ nu tasyāvabhāsakam. 533
:
 
:vedaśāstrapurāṇāni bhūtāni sakalāny api
:yenārthavanti taṁ kin nu vijñātāraṁ prakāśayet. 534
:
 
:eśha svayaṁ jyotir anantaśaktiḥ
:ātmāprameyaḥ sakalānubhūtiḥ
:yam eva vijñāya vimuktabandho
:jayaty ayaṁ brahmavid uttamottamaḥ. 535
:
 
:na khidyate no viśhayaiḥ pramodate
:na sajjate nāpi virajyate ca
:svasmin sadā krīḍati nandati svayaṁ
:nirantarānandarasena triptaḥ. 536
:
 
:kśhudhāṁ dehavyathāṁ tyaktvā bālaḥ krīḍati vastuniḥ
:tathaiva vidvān ramate nirmamo nirahaṁ sukhī. 537
:
 
:cintāśūnyam adainyabhaikśham aśanaṁ pānaṁ saridvāriśhu
:svātantryeṇa niraṁkuśāsthitir abhīrnidrā śmaśāne vane
:vastraṁ kśhālanaśośhaṇādir ahitaṁ digvāstu śayyā mahī
:saṁcāro nigamāntavīthiśhu vidāṁ krīḍā pare brahmaṇi. 538
:
 
:vimānam ālambya śarīram etad
:bhunakty aśeśhān viśhayān upasthitān
:parecchayā bālavad ātmavettā
:yovyaktaliṅgonanuśhaktabāhyaḥ. 539
:
 
:digambaro vāpi ca sāmbaro vā
:tvagambaro vāpi cidambarasthaḥ
:unmattavad vāpi ca bālavad vā
:piśācavad vāpi caraty avanyām. 540
:
 
:kāmān niśhkāmarūpī saṁścaraty ekacāro muniḥ
:svātmanaiva sadā tuśhṭaḥ svayaṁ sarvātmanā sthitaḥ. 541
:
 
:kvacin mūḍho vidvān kvacid api mahārājavibhavaḥ
:kvacid bhrāntaḥ saumyaḥ kvacid ajagarācārakalitaḥ
:kvacit pātrībhūtaḥ kvacid avamataḥ kvāpy aviditaḥ
:caraty evaṁ prājñaḥ satataparamānandasukhitaḥ. 542
:
 
:nirdhanopi sadā tuśhṭopy asahāyo mahābalaḥ
:nityatriptopy abhuñjānopy asamaḥ samadarśanaḥ. 543
:
 
:api kurvann akurvāṇaś cābhoktā phalabhogy api
:śarīry apy aśarīry eśha paricchinnopi sarvagaḥ. 544
:
 
:aśarīraṁ sadā santam imaṁ brahmavidaṁ kvacit
:priyāpriye na spriśatas tathaiva ca śubhāśubhe. 545
:
 
:sthūlādisambandhavatobhimāninaḥ
:sukhaṁ ca duḥkhaṁ ca śubhāśubhe ca
:vidhvastabandhasya sadātmano muneḥ
:kutaḥ śubhaṁ vāpy aśubhaṁ phalaṁ vā. 546
:
 
:tamasā grastavad bhānād agrastopi ravir janaiḥ
:grasta ity ucyate bhrāntyāṁ hy ajñātvā vastulakśhaṇam. 547
:
 
:tadvad dehādibandhebhyo vimuktaṁ brahmavittamam
:paśyanti dehivan mūḍhāḥ śarīrābhāsadarśanāt. 548
:
 
:ahir nirlvayanīṁ vāyaṁ muktvā dehaṁ tu tiśhṭhati
:itas tataś cālyamāno yat kiñcit prāṇavāyunā. 549
:
 
:strotasā nīyate dāru yathā nimnonnatasthalam
:daivena nīyate deho yathākālopabhuktiśhu. 550
:
 
:prārabdhakarmaparikalpitavāsanābhiḥ
:saṁsārivac carati bhuktiśhu muktadehaḥ
:siddhaḥ svayaṁ vasati sākśhivad atra tūśhṇīṁ
:cakrasya mūlam iva kalpavikalpaśūnyaḥ. 551
:
 
:naivendriyāṇi viśhayeśhu niyuṁkta eśha
:naivāpayuṁkta upadarśanalakśhaṇasthaḥ
:naiva kriyāphalam apīśhad avekśhate sa
:svānandasāndrarasapānasumattacittaḥ. 552
:
 
:lakśhyālakśhyagatiṁ tyaktvā yas tiśhṭhet kevalātmanā
:śiva eva svayaṁ sākśhād ayaṁ brahmavid uttamaḥ. 553
:
 
:jīvann eva sadā muktaḥ kritārtho brahmavittamaḥ
:upādhināśād brahmaiva san brahmāpy eti nirdvayam. 554
:
 
:śailūśho veśhasadbhāvābhāvayoś ca yathā pumān
:tathaiva brahmavic chreśhṭhaḥ sadā brahmaiva nāparaḥ. 555
:
 
:yatra kvāpi viśīrṇaṁ sat parṇam iva taror vapuḥ patatāt
:brahmībhūtasya yateḥ prāg eva taccidagninā dagdham. 556
:
 
:sadātmani brahmaṇi tiśhṭhato muneḥ
:pūrṇādvayānandamayātmanā sadā
:na deśakālādyucitapratīkśhā
:tvaṅmāṁsaviṭpiṇḍavisarjanāya. 557
:
 
:dehasya mokśho no mokśho na daṇḍasya kamaṇḍaloḥ
:avidyāhridayagranthimokśho mokśho yatas tataḥ. 558
:
 
:kulyāyām atha nadyāṁ vā śivakśhetrepi catvare
:parṇaṁ patati cet tena taroḥ kiṁ nu śubhāśubham. 559
:
 
:patrasya puśhpasya phalasya nāśavad
:dehendriyaprāṇadhiyāṁ vināśaḥ
:naivātmanaḥ svasya sadātmakasy
:ānandākriter vrikśhavad asti caiśhaḥ. 560
:
 
:prajñānaghana ity ātmalakśhaṇaṁ satyasūcakam
:anūdyaupādhikasyaiva kathayanti vināśanam. 561
:
 
:avināśī vā areyam ātmeti śrutir ātmanaḥ
:prabravīty avināśitvaṁ vinaśyatsu vikāriśhu. 562
:
 
:pāśhāṇavrikśhatriṇadhānyakaṭāmbarādyā
:dagdhā bhavanti hi mrid eva yathā tathaiva
:dehendriyāsumana ādi samastadriśyaṁ
:jñānāgnidagdham upayāti parātmabhāvam. 563
:
 
:vilakśhaṇaṁ yathā dhvāntaṁ līyate bhānutejasi
:tathaiva sakalaṁ driśyaṁ brahmaṇi pravilīyate. 564
:
 
:ghaṭe naśhṭe yathā vyoma vyomaiva bhavati sphuṭam
:tathaivopādhivilaye brahmaiva brahmavit svayam. 565
:
 
:kśhīraṁ kśhīre yathā kśhiptaṁ tailaṁ taile jalaṁ jale
:saṁyuktam ekatāṁ yāti tathātmany ātmavin muniḥ. 566
:
 
:evaṁ videhakaivalyaṁ sanmātratvam akhaṇḍitam
:brahmabhāvaṁ prapadyaiśha yatir nāvartate punaḥ. 567
:
 
:sadātmaikatvavijñānadagdhāvidyādivarśhmaṇaḥ
:amuśhya brahmabhūtatvād brahmaṇaḥ kuta udbhavaḥ. 568
:
 
:māyāklriptau bandhamokśhau na staḥ svātmani vastutaḥ
:yathā rajjau niśhkriyāyāṁ sarpābhāsavinirgamau. 569
:
 
:āvriteḥ sadasattvābhyāṁ vaktavye bandhamokśhaṇe
:nāvritir brahmaṇaḥ kācid anyābhāvād anāvritam
:yady asty advaitahāniḥ syād dvaitaṁ no sahate śrutiḥ. 570
:
 
:bandhañ ca mokśhañ ca mriśhaiva mūḍhā
:buddher guṇaṁ vastuni kalpayanti
:drigāvritiṁ meghakritāṁ yathā ravau
:yatodvayāsaṅgacid etad akśharam. 571
:
 
:astīti pratyayo yaś ca yaś ca nāstīti vastuni
:buddher eva guṇāv etau na tu nityasya vastunaḥ. 572
:
 
:atas tau māyayā klriptau bandhamokśhau na cātmani
:niśhkale niśhkriye śānte niravadye nirañjane
:advitīye pare tattve vyomavat kalpanā kutaḥ. 573
:
 
:na nirodho na cotpattir na baddho na ca sādhakaḥ
:na mumukśhur na vai mukta ity eśhā paramārthatā. 574
:
 
:sakalanigamacūḍāsvāntasiddhāntarūpaṁ
:param idam atiguhyaṁ darśitaṁ te mayādya
:apagatakalidośhaṁ kāmanirmuktabuddhiṁ
:svasutavad asakrittvāṁ bhāvyitvā mumukśhum. 575
:
 
:iti śrutvā guror vākyaṁ praśrayeṇa kritānatiḥ
:sa tena samanujñāto yayau nirmuktabandhanaḥ. 576
:
 
:gurur eva sadānandasindhau nirmagnamānasaḥ
:pāvayan vasudhāṁ sarvāṁ vicacāra nirantaraḥ. 577
:
 
:ity ācāryasya śiśhyasya saṁvādenātmalakśhaṇam
:nirūpitaṁ mumukśhūṇāṁ sukhabodhopapattaye. 578
:
 
:hitam idam upadeśam ādriyantāṁ
:vihitanirastasamastacittadośhāḥ
:bhavasukhaviratāḥ praśāntacittāḥ
:śrutirasikā yatayo mumukśhavo ye. 579
:
 
:saṁsārādhvani tāpabhānukiraṇaprodbhūtadāhavyathā
:khinnānāṁ jalakāṁkśhayā marubhuvi bhrāntyā paribhrāmyatām
:atyāsannasudhām budhiṁ sukhakaraṁ brahmādvayaṁ darśayaty
:eśhā śaṅkarabhāratī vijayate nirvāṇasaṁdāyinī. 580
:
 
:
:iti śaṁkarācāryaviracitaṁ vivekacūḍāmaṇi ..
:
 
:oṁ tatsat
:
 
==Siehe auch==
*[[Abhidhana Chudamani]]
*[[Viveka Chudamani]]
*[[Shankara]]
*[[Shankaracharya]]
*[[Adishankara]]
*[[Viveka]]
*[[Vedanta]]
*[[Jnana Yoga]]
 
[[Kategorie:Vedanta]]
[[Kategorie:Vedanta Schriften]]
[[Kategorie:Werke von Shankaracharya]]
[[Kategorie:Schriften]]
[[Kategorie:Sanskrit]]

Aktuelle Version vom 6. Februar 2015, 10:10 Uhr

Weiterleitung nach: