Rudraksha Jabala Upanishad

Aus Yogawiki
Version vom 11. Oktober 2012, 05:45 Uhr von Yoga Vidya (Diskussion | Beiträge) (Die Seite wurde neu angelegt: „ ==Rudraksha Jabala Upanishad Text auf Sanskrit== rudrākṣopaniṣadvedyaṃ mahārudratayojjvalam . pratiyogivinirmuktaśivamātrapadaṃ bhaje .. OM āpyāy…“)
(Unterschied) ← Nächstältere Version | Aktuelle Version (Unterschied) | Nächstjüngere Version → (Unterschied)


Rudraksha Jabala Upanishad Text auf Sanskrit

rudrākṣopaniṣadvedyaṃ mahārudratayojjvalam . pratiyogivinirmuktaśivamātrapadaṃ bhaje ..

OM āpyāyantu mamāṅgāni vākprāṇaścakṣuḥ śrotramatho balamindriyāṇi ca .. sarvāṇi sarvaṃ brahmopaniṣadaṃ

māhaṃ brahma nirākuryāṃ mā mā brahma nirākarodanirākaraṇama\- stvanirākaraṇaṃ mestu tadātmani nirate ya upaniṣatsu dharmāste mayi

santu te mayi santu .. OM śāntiḥ śāntiḥ śāntiḥ .. hariḥ OM .. atha hainaṃ kālāgnirudraṃ bhusuṇḍaḥ papraccha kathaṃ

rudrākṣotpattiḥ . taddhāraṇātkiṃ phalamiti .

taṃ hovāca bhagavānkālāgnirudraḥ . tripuravadhārthamahaṃ nimīlitākṣo.abhavam . tebhyo jalabindavo bhūmau patitāste rudrākṣā jātāḥ . sarvānugrahārthāya teṣāṃ nāmoccāraṇamātreṇa daśagopradānaphalaṃ darśanasparśanābhyāṃ dviguṇaṃ phalamata ūrdhvaṃ vaktuṃ na śaknomi . tatraite ślokā bhavanti . kasmiṃsthitaṃ tu kiṃ nāma kathaṃ vā dhāryate naraiḥ . katibhedamukhānyatra kairmantrairdhāryate katham .. 1..

divyavarṣasahasrāṇi cakṣurunmīlitaṃ mayā . bhūmāvakṣipuṭābhyāṃ tu patitā jalabindavaḥ .. 2..

tatrāśrubindavo jātā mahārudrākṣavṛkṣakāḥ . sthāvaratvamanuprāpya bhaktānugrahakāraṇāt .. 3..

bhaktānāṃ dhāraṇātpāpaṃ divārātrikṛtaṃ haret . lakṣaṃ tu darśanātpuṇyaṃ koṭistaddhāraṇādbhavet .. 4..

tasya koṭiśataṃ puṇyaṃ labhate dhāraṇānnaraḥ . lakṣakoṭisahasrāṇi lakṣakoṭiśatāni ca .. 5..

tajjapāllabhate puṇyaṃ naro rudrākṣadhāraṇāt . dhātrīphalapramāṇaṃ yacchreṣṭhametadudāhṛtam .. 6..

badarīphalamātraṃ tu madhyamaṃ procyate budhaiḥ . adhamaṃ caṇamātraṃ syātprakriyaiṣā mayocyate .. 7..

brāhmaṇāḥ kṣatriyā vaiśyāḥ śūdrāśceti śivāj¤ayā . vṛthā jātāḥ pṛthivyāṃ tu tajjātīyāḥ śubhākṣakāḥ .. 8..

śvetāstu brāhmaṇā j¤eyāḥ kṣatriyā raktavarṇakāḥ . pītāstu vaiśyā vij¤eyāḥ kṛṣṇāḥ śūdrā udāhṛtāḥ .. 9..

brāhmaṇo bibhṛyācchvetātraktātrājā tu dhārayet . pītānvaiśyastu bibhṛyātkṛṣṇā¤chūdrastu dhārayet .. 10..

samāḥ snigdhā dṛḍhāḥ sthūlāḥ kaṇṭakaiḥ saṃyutāḥ śubhāḥ . kṛmidaṣṭaṃ bhinnabhinnaṃ kaṇṭakairhīnameva ca .. 11..

vraṇayuktamayuktaṃ ca ṣaḍrudrākṣāṇi varjayet . svayameva kṛtaṃ dvāraṃ rudrākṣaṃ syādihottamam .. 12..

yattu pauruṣayatnena kṛtaṃ tanmadhyamaṃ bhavet . samānsnigdhāndṛḍhānsthūlānkṣaumasūtreṇa dhārayet .. 13..

sarvagātreṇa saumyena sāmānyāni vicakṣaṇaḥ . nikaṣe hemarekhābhā yasya rekhā pradṛśyate .. 14..

tadakṣamamuttamaṃ vidyāttaddhāryaṃ śivapūjakaiḥ . śikhāyāmekarudrākṣaṃ triśataṃ śirasā vahet .. 15..

ṣaṭtriṃśataṃ gale dadhyātbāhoḥ ṣoḍaśaṣoḍaśa . maṇibandhe dvādaśaiva skandhe pa¤caśataṃ vahet .. 16..

aṣṭottaraśatairmālāmupavītaṃ prakalpayet . dvisaraṃ trisaraṃ vāpi sarāṇāṃ pa¤cakaṃ tathā .. 17..

sarāṇāṃ saptakaṃ vāpi bibhṛyātkaṇṭhadeśataḥ . mukuṭe kuṇḍale caiva karṇikāhārake.api vā .. 18..

keyūrakaṭake sūtraṃ kukṣibandhe viśeṣataḥ . supte pīte sadākālaṃ rudrākṣaṃ dhārayennaraḥ .. 19..

triśataṃ tvadhamaṃ pa¤caśataṃ madhyamamucyate . sahasramuttamaṃ proktamevaṃ bhedena dhārayet .. 20..

śirasīśānamantreṇa kaṇṭhe tatpuruṣeṇa tu . aghoreṇa gale dhāryaṃ tenaiva hṛdaye.api ca .. 21..

aghorabījamantreṇa karayordhārayetsudhīḥ . pa¤cāśadakṣagrathitānvyomavyāpyapi codare .. 22..

pa¤ca brahmabhiraṅgaiśaca trimālā pa¤ca sapta ca . grathitvā mūlamantreṇa sarvāṇyakṣāṇi dhārayet .. 23..


atha hainaṃ bhagavantaṃ kālāgnirudraṃ bhusunḍaḥ papraccha rudrākṣāṇāṃ bhedena yadakṣaṃ yatsvarūpaṃ yatphalamiti . tatsvarūpaṃ mukhayuktamariṣṭanirasanaṃ kāmābhīṣṭaphalaṃ brūhīti hovāca . tatraite ślokā bhavanti ..

ekavaktraṃ tu rudrākṣaṃ paratattvasvarūpakam . taddhāraṇātpare tattve līyate vijitendriyaḥ .. 1..

dvivaktraṃ tu muniśreṣṭha cārdhanārīśvarātmakam . dhāraṇādardhanārīśaḥ prīyate tasya nityaśaḥ .. 2..

trimukhaṃ caiva rudrākṣamagnitrayasvarūpakam . taddhāraṇācca hutabhuktasya tuṣyati nityadā .. 3..

caturmukhaṃ tu rudrākṣaṃ caturvaktrasvarūpakam . taddhāraṇāccaturvaktraḥ prīyate tasya nityadā .. 4..

pa¤cavaktraṃ tu rudrākṣaṃ pa¤cabrahmasvarūpakam . pa¤cavaktraḥ svayaṃ brahma puṃhatyāṃ ca vyapohati .. 5..

ṣaḍvaktramapi rudrākṣaṃ kārtikeyādhidaivatam . taddhāraṇānmahāśrīḥ syānmahadārogyamuttamam .. 6..

mativij¤ānasaṃpattiśuddhaye dhārayetsudhīḥ . vināyakādhidaivaṃ ca pravadanti manīṣiṇaḥ .. 7..

saptavaktraṃ tu rudrākṣaṃ saptamādhidaivatam . taddhāraṇānmahāśrīḥ syānmahadārogyamuttamam .. 8..

mahatī j¤ānasaṃpattiḥ śucirdhāraṇataḥ sadā . aṣṭavaktraṃ tu rudrākṣamaṣṭamātrādhidaivatam .. 9..

vasvaṣṭakapriyaṃ caiva gaṅgāprītikaraṃ tathā . taddhāraṇādime prītā bhaveyuḥ satyavādinaḥ .. 10..

navavaktraṃ tu rudrākṣaṃ navaśaktyadhidaivatam . tasya dhāraṇamātreṇa prīyante navaśaktayaḥ .. 11..

daśavaktraṃ tu rudrākṣaṃ yamadaivatyamīritam . darśanācchāntijanakaṃ dhāraṇānnātra saṃśayaḥ .. 12..

ekādaśamukhaṃ tvakṣaṃ rudraikādaśadaivatam . tadidaṃ daivataṃ prāhuḥ sadā saubhāgyavardhanam .. 13..

rudrākṣaṃ dvādaśamukhaṃ mahāviṣṇusvarūpakam . dvādaśādityarūpaṃ ca bibhartyeva hi tatparam .. 14..

trayodaśamukhaṃ tvakṣaṃ kāmadaṃ siddhidaṃ śubham . tasya dhāraṇamātreṇa kāmadevaḥ prasīdati .. 15..

caturdaśamukhaṃ cākṣaṃ rudranetrasamudbhavam . sarvavyādhiharaṃ caiva sarvadārogyamāpnuyāt .. 16..

madyaṃ māṃsaṃ ca laśunaṃ palāṇḍuṃ śigrumeva ca . śleṣmātakaṃ viḍvarāhamabhakṣyaṃ varjayennaraḥ .. 17..

grahaṇe viṣuve caivamayane saṃkrame.api ca . darśeṣu pūrṇamāse ca pūrṇeṣu divaseṣu ca . rudrākṣadhāraṇātsadyaḥ sarvapāpaiḥ pramucyate .. 18..

rudrākṣamūlaṃ tadbrahmā tannālaṃ viṣṇureva ca . tanmukhaṃ rudra ityāhustadbinduḥ sarvadevatāḥ .. 19.. iti ..

atha kālāgnirudraṃ bhagavantaṃ sanatkumāraḥ papracchādhīhi

bhagavanrudrākṣadhāraṇavidhim . tasminsamaye nidāgha\-

jaḍabharatadattātreyakātyāyanabharadvājakapilavasiṣṭha\-

pippalādādayaśca kālāgnirudraṃ parisametyocuḥ . atha kālāgnirudraḥ kimarthaṃ bhavatāmāgamanamiti hovāca .

rudrākṣadhāraṇavidhiṃ vai sarve śrotumicchāmaha iti . atha

kālāgnirudraḥ provāca . rudrasya nayanādutpannā rudrākṣā

iti loke khyāyante . atha sadāśivaḥ saṃhārakāle saṃhāraṃ

kṛtvā saṃhārākṣaṃ mukulīkaroti . tannayanājjātā rudrākṣā

iti hovāca . tasmādrudrākṣatvamiti kālāgnirudraḥ provāca .

tadrudrākṣe vāgviṣaye kṛte daśagopradānena yatphalamavāpnoti

tatphalamaśnute . sa eṣa bhasmajyotī rudrākṣa iti . tadrudrākṣaṃ

kareṇa spṛṣṭvā dhāraṇamātreṇa dvisahasragopradānaphalaṃ

bhavati . tadrudrākṣe karṇayordhāryamāṇe ekādaśasahasragopradānaphalaṃ

bhavati . ekādaśarudratvaṃ ca gacchati . tadrudrākṣe śirasi

dhāryamāṇe koṭigopradānaphalaṃ bhavati . eteṣāṃ sthānānāṃ

karṇayoḥ phalaṃ vaktuṃ na śakyamiti hovāca . ya imāṃ rudrākṣajābālopaniṣadaṃ

nityamadhīte bālo vā yuvā vā veda sa mahānbhavati . sa guruḥ sarveṣāṃ

mantrāṇāmupadeṣṭā bhavati etaireva homaṃ kuryāt . etairevārcanam .

tathā rakṣoghnaṃ mṛtyutārakaṃ guruṇā labdhaṃ kaṇṭhe bāhau

śikhāyāṃ vā badhnīta . saptadvīpavatī bhūmirdakṣiṇārthaṃ nāvakalpate .

tasmācchraddhayā yāṃ kā¤cidgāṃ dadyātsā dakṣiṇā bhavati .

ya imāmupaniṣadaṃ brāhmaṇaḥ sāyamadhīyāno divasakṛtaṃ pāpaṃ nāśayati . madhyāhne.adhīyānaḥ ṣaḍjanmakṛtaṃ pāpaṃ nāśayati .

sāyaṃ prātaḥ prayu¤jāno.anekajanmakṛtaṃ pāpaṃ nāśayati .

ṣaṭsahasralakṣagāyatrījapaphalamavāpnoti . brahmahatyāsurāpāna\-

svarṇasteyagurudāragamanatatsaṃyogapātakebhyaḥ pūto bhavati .

sarvatīrthaphalamaśnute . patitasaṃbhāṣaṇātpūto bhavati .

paṅktiśatasahasrapāvano bhavati . śivasāyujyamavāpnoti . na ca

punarāvartate na ca punarāvartata ityoṃsatyamityupaniṣat ..

OM āpyāyantu mamāṅgāni vākprāṇaścakṣuḥ śrotramatho

balamindriyāṇi ca .. sarvāṇi sarvaṃ brahmopaniṣadaṃ māhaṃ

brahma nirākuryāṃ mā mā brahma nirākarodanirākaraṇama\-

stvanirākaraṇaṃ mestu tadātmani nirate ya upaniṣatsu dharmāste

mayi santu te mayi santu ..

OM śāntiḥ śāntiḥ śāntiḥ ..

iti rudrākṣajābālopaniṣatsamāptā