Mahalakshmi Aksharamalika Namavali

Aus Yogawiki
Version vom 23. Juni 2022, 10:32 Uhr von Sumangala (Diskussion | Beiträge) (Die Seite wurde neu angelegt: „'''Mahalakshmi Aksharmalika Namavali''': Aksharamala (akṣaramālā - अक्षरमाला) bezeichnet das Alphabet nicht nur im Sanskrit, sondern…“)
(Unterschied) ← Nächstältere Version | Aktuelle Version (Unterschied) | Nächstjüngere Version → (Unterschied)

Mahalakshmi Aksharmalika Namavali: Aksharamala (akṣaramālā - अक्षरमाला) bezeichnet das Alphabet nicht nur im Sanskrit, sondern auch in vielen indischen Sprachen. Stotras und Namavalis wurden mit jedem der Vokale und Konsonanten des Alphabets in einer bestimmten Sprache zu Ehren einer bestimmten Gottheit verfasst und entsprechend benannt. Böhtlingk definiert Aksharamalika (Akṣaramālikā - अक्षरमालिका) als eine Reihe von Buchstaben, die (um die Stirn) laufen. Das Wort Malika bedeutet nach Monier Williams ein Girlandenmacher. Daraus lässt sich ableiten, dass der Verehrer für jeden Buchstaben des Alphabets eine Girlande für die Gottheit anfertigt und die Gottheit auf diese Weise verehrt. Für das Devanagiri-Alphabet siehe https://wiki.yoga-vidya.de/Devanagari#Das_Devanagari-Alphabet Hier ist das Mahalakshmi Aksharmalika Namavali in IAST und in Sanskrit (Devanagari-Schrift).

śrīmahālakṣmī akṣaramālikānāmāvalī
om akāralakṣmyai namaḥ | om acyutalakṣmyai namaḥ | om annalakṣmyai namaḥ |
om anantalakṣmyai namaḥ | om anugrahalakṣmyai namaḥ | om amaralakṣmyai namaḥ |
om amṛtalakṣmyai namaḥ | om amoghalakṣmyai namaḥ | om aṣṭalakṣmyai namaḥ |
om akṣaralakṣmyai namaḥ | om ātmalakṣmyai namaḥ | om ādilakṣmyai namaḥ |
om ānandalakṣmyai namaḥ | om ārdralakṣmyai namaḥ | om ārogyalakṣmyai namaḥ |
om icchālakṣmyai namaḥ | om ibhalakṣmyai namaḥ | om indulakṣmyai namaḥ |
om iṣṭalakṣmyai namaḥ | om īḍitalakṣmyai namaḥ | om ukāralakṣmyai namaḥ |
om uttamalakṣmyai namaḥ | om udyānalakṣmyai namaḥ | om udyogalakṣmyai namaḥ |
om umālakṣmyai namaḥ | om ūrjālakṣmyai namaḥ | om ṛddhilakṣmyai namaḥ |
om ekāntalakṣmyai namaḥ | om aiśvaryalakṣmyai namaḥ | om oṅkāralakṣmyai namaḥ |
om audāryalakṣmyai namaḥ | om auṣadhilakṣmyai namaḥ |
om akāralakṣmyai namaḥ | om acyutalakṣmyai namaḥ | om annalakṣmyai namaḥ |
om anantalakṣmyai namaḥ | om anugrahalakṣmyai namaḥ | om amaralakṣmyai namaḥ |
om amṛtalakṣmyai namaḥ | om amoghalakṣmyai namaḥ | om aṣṭalakṣmyai namaḥ |
om akṣaralakṣmyai namaḥ | om ātmalakṣmyai namaḥ | om ādilakṣmyai namaḥ |
om ānandalakṣmyai namaḥ | om ārdralakṣmyai namaḥ | om ārogyalakṣmyai namaḥ |
om icchālakṣmyai namaḥ | om ibhalakṣmyai namaḥ | om indulakṣmyai namaḥ |
om iṣṭalakṣmyai namaḥ | om īḍitalakṣmyai namaḥ | om ukāralakṣmyai namaḥ |
om uttamalakṣmyai namaḥ | om udyānalakṣmyai namaḥ | om udyogalakṣmyai namaḥ |
om umālakṣmyai namaḥ | om ūrjālakṣmyai namaḥ | om ṛddhilakṣmyai namaḥ |
om ekāntalakṣmyai namaḥ | om aiśvaryalakṣmyai namaḥ | om oṅkāralakṣmyai namaḥ |
om audāryalakṣmyai namaḥ | om auṣadhilakṣmyai namaḥ |
oṃ kanakalakṣmyai namaḥ |
oṃ kalālakṣmyai namaḥ | oṃ kāntālakṣmyai namaḥ | oṃ kāntilakṣmyai namaḥ |
oṃ kīrtilakṣmyai namaḥ | oṃ kuṭumbalakṣmyai namaḥ | oṃ kośalakṣmyai namaḥ |
oṃ kautukalakṣmyai namaḥ | oṃ khyātilakṣmyai namaḥ | oṃ gajalakṣmyai namaḥ |
oṃ gānalakṣmyai namaḥ | oṃ guṇalakṣmyai namaḥ | oṃ gṛhalakṣmyai namaḥ |
oṃ golakṣmyai namaḥ | oṃ gotralakṣmyai namaḥ | oṃ godālakṣmyai namaḥ |
oṃ gopalakṣmyai namaḥ | oṃ govindalakṣmyai namaḥ | oṃ campakalakṣmyai namaḥ |
oṃ chandolakṣmyai namaḥ | oṃ janakalakṣmyai namaḥ | oṃ jayalakṣmyai namaḥ |
oṃ jīvalakṣmyai namaḥ | oṃ tārakalakṣmyai namaḥ | oṃ tīrthalakṣmyai namaḥ |
oṃ tejolakṣmyai namaḥ | oṃ dayālakṣmyai namaḥ | oṃ divyalakṣmyai namaḥ |
oṃ dīpalakṣmyai namaḥ | oṃ durgālakṣmyai namaḥ | oṃ dvāralakṣmyai namaḥ |
oṃ dhanalakṣmyai namaḥ | oṃ dharmalakṣmyai namaḥ | oṃ dhānyalakṣmyai namaḥ |
oṃ dhīralakṣmyai namaḥ | oṃ dhṛtilakṣmyai namaḥ | oṃ dhairyalakṣmyai namaḥ |
oṃ dhvajalakṣmyai namaḥ | oṃ nāgalakṣmyai namaḥ | oṃ nādalakṣmyai namaḥ |
oṃ nāṭyalakṣmyai namaḥ | oṃ nityalakṣmyai namaḥ | oṃ padmalakṣmyai namaḥ |
oṃ pūrṇalakṣmyai namaḥ | oṃ prajālakṣmyai namaḥ | oṃ praṇavalakṣmyai namaḥ |
oṃ prasannalakṣmyai namaḥ | oṃ prasādalakṣmyai namaḥ | oṃ prītilakṣmyai namaḥ |
oṃ bhadralakṣmyai namaḥ | oṃ bhavanalakṣmyai namaḥ | oṃ bhavyalakṣmyai namaḥ |
oṃ bhāgyalakṣmyai namaḥ | oṃ bhuvanalakṣmyai namaḥ | oṃ bhūtilakṣmyai namaḥ |
oṃ bhūrilakṣmyai namaḥ | oṃ bhūṣaṇalakṣmyai namaḥ | oṃ bhogyalakṣmyai namaḥ |
oṃ makāralakṣmyai namaḥ | oṃ mantralakṣmyai namaḥ | oṃ mahālakṣmyai namaḥ |
oṃ mānyalakṣmyai namaḥ | oṃ medhālakṣmyai namaḥ | oṃ mohanalakṣmyai namaḥ |
oṃ mokṣalakṣmyai namaḥ | oṃ yantralakṣmyai namaḥ | oṃ yajñalakṣmyai namaḥ |
oṃ yāgalakṣmyai namaḥ | oṃ yogalakṣmyai namaḥ | oṃ yogakṣemalakṣmyai namaḥ |
oṃ raṅgalakṣmyai namaḥ | oṃ rakṣālakṣmyai namaḥ | oṃ rājalakṣmyai namaḥ |
oṃ lāvaṇyalakṣmyai namaḥ | oṃ līlālakṣmyai namaḥ | oṃ varalakṣmyai namaḥ |
oṃ varadalakṣmyai namaḥ | oṃ varāhalakṣmyai namaḥ | oṃ vasantalakṣmyai namaḥ |
oṃ vasulakṣmyai namaḥ | oṃ vāralakṣmyai namaḥ | oṃ vāhanalakṣmyai namaḥ |
oṃ vittalakṣmyai namaḥ | oṃ vijayalakṣmyai namaḥ | oṃ vīralakṣmyai namaḥ |
oṃ vedalakṣmyai namaḥ | oṃ vetralakṣmyai namaḥ | oṃ vyomalakṣmyai namaḥ |
oṃ śāntalakṣmyai namaḥ | oṃ śubhalakṣmyai namaḥ | oṃ śubhralakṣmyai namaḥ |
oṃ satyalakṣmyai namaḥ | oṃ santānalakṣmyai namaḥ | oṃ siddhalakṣmyai namaḥ |
oṃ siddhilakṣmyai namaḥ | oṃ sūtralakṣmyai namaḥ | oṃ saumyalakṣmyai namaḥ |
oṃ hemābjalakṣmyai namaḥ | oṃ hṛdayalakṣmyai namaḥ | oṃ kṣetralakṣmyai namaḥ |
oṃ jñānalakṣmyai namaḥ | oṃ akiñcināśrayāyai namaḥ |
oṃ dṛṣṭādṛṣṭaphalapradāyai namaḥ | sarvābhīṣṭaphalapradāyai namaḥ |