Katha Upanishad Sanskrit Text

Aus Yogawiki
Version vom 15. September 2013, 17:12 Uhr von Sukadev (Diskussion | Beiträge) (Die Seite wurde neu angelegt: „'''Katha Upanishad Sanskrit Text''' - hier findest du die vollständige Katha Upanishad in verschiedenen Schreibweisen, auf Devanagari, auf IATA Unicode mit di…“)
(Unterschied) ← Nächstältere Version | Aktuelle Version (Unterschied) | Nächstjüngere Version → (Unterschied)

Katha Upanishad Sanskrit Text - hier findest du die vollständige Katha Upanishad in verschiedenen Schreibweisen, auf Devanagari, auf IATA Unicode mit diakritischen Zeichen und auf iTrans:

Katha Upanishad Sanskrit Text IATA Unicode

oṁ
.. atha kaṭhopaniśhad/x ..
oṁ saha nāvavatu . saha nau bhunaktu . sahavīryaṁ karavāvahai .
tejasvi nāvadhītamastu . mā vidviśhāvahai ..
oṁ śāntiḥ śāntiḥ śāntiḥ ..
Part ī
Canto ī
oṁ uśan/x ha vai vājaśravasaḥ sarvavedasaṁ dadau .
tasya ha naciketā nāma putra āsa .. 1..
ta.ṇ ha kumāra.ṇ santaṁ dakśiṇāsu
nīyamānāsu śraddhāviveśa so'manyata .. 2..
pītodakā jagdhatṛṇā dugdhadohā nirindriyāḥ .
anandā nāma te lokāstān/x sa gacchati tā dadat/x .. 3..
sa hovāca pitaraṁ tata kasmai māṁ dāsyasīti .
dvitīyaṁ tṛtīyaṁ ta.ṇ hovāca mṛtyave tvā dadāmīti .. 4..
bahūnāmemi prathamo bahūnāmemi madhyamaḥ .
ki.ṇ svidyamasya kartavyaṁ yanmayā'dya kariśhyati .. 5..
anupaśya yathā pūrve pratipaśya tathā'pare .
sasyamiva martyaḥ pacyate sasyamivājāyate punaḥ .. 6..
vaiśvānaraḥ praviśatyatithirbrāhmaṇo gṛhān/x .
tasyaitā.ṇ śāntiṁ kurvanti hara vaivasvatodakam/x .. 7..
āśāpratīkśe saṁgata.ṇ sūnṛtāṁ
ceśhṭāpūrte putrapaśū.ṇśca sarvān/x .
etad/xvṛṅkte puruśhasyālpamedhaso
yasyānaśnanvasati brāhmaṇo gṛhe .. 8..
tisro rātrīryadavātsīrgṛhe me
'naśnan/x brahmannatithirnamasyaḥ .
namaste'stu brahman/x svasti me'stu
tasmātprati trīnvarānvṛṇīśhva .. 9..
śāntasaṁkalpaḥ sumanā yathā syād/x
vītamanyurgautamo mā'bhi mṛtyo .
tvatprasṛśhṭam mā'bhivadetpratīta
etat/x trayāṇāṁ prathamaṁ varaṁ vṛṇe .. 10..
yathā purastād/x bhavitā pratīta
auddālakirāruṇirmatprasṛśhṭaḥ .
sukha.ṇ rātrīḥ śayitā vītamanyuḥ
tvāṁ dadṛśivānmṛtyumukhāt/x pramuktam/x .. 11..
svarge loke na bhayaṁ kiṁcanāsti
na tatra tvaṁ na jarayā bibheti .
ubhe tīrtvā'śanāyāpipāse
śokātigo modate svargaloke .. 12..
sa tvamagni.ṇ svargyamadhyeśhi mṛtyo
prabrūhi tva.ṇ śraddadhānāya mahyam/x .
svargalokā amṛtatvaṁ bhajanta
etad/x dvitīyena vṛṇe vareṇa .. 13..
pra te bravīmi tadu me nibodha
svargyamagniṁ naciketaḥ prajānan/x .
anantalokāptimatho pratiśhṭhāṁ
viddhi tvametaṁ nihitaṁ guhāyām/x .. 14..
lokādimagniṁ tamuvāca tasmai
yā iśhṭakā yāvatīrvā yathā vā .
sa cāpi tatpratyavadadyathoktaṁ
athāsya mṛtyuḥ punarevāha tuśhṭaḥ .. 15..
tamabravīt/x prīyamāṇo mahātmā
varaṁ tavehādya dadāmi bhūyaḥ .
tavaiva nāmnā bhavitā'yamagniḥ
sṛṅkāṁ cemāmanekarūpāṁ gṛhāṇa .. 16..
triṇāciketastribhiretya sandhiṁ
trikarmakṛttarati janmamṛtyū .
brahmajajñaṁ devamīḍyaṁ viditvā
nicāyyemā.ṇ śāntimatyantameti .. 17..
triṇāciketastrayametadviditvā
ya evaṁ vidvā.ṇścinute nāciketam/x .
sa mṛtyupāśān/x purataḥ praṇodya
śokātigo modate svargaloke .. 18..
eśha te'gnirnaciketaḥ svargyo
yamavṛṇīthā dvitīyena vareṇa .
etamagniṁ tavaiva pravakśyanti janāsaḥ
tṛtīyaṁ varaṁ naciketo vṛṇīśhva .. 19..
yeyaṁ prete vicikitsā manuśhye
'stītyeke nāyamastīti caike .
etadvidyāmanuśiśhṭastvayā'haṁ
varāṇāmeśha varastṛtīyaḥ .. 20..
devairatrāpi vicikitsitaṁ purā
na hi suvijñeyamaṇureśha dharmaḥ .
anyaṁ varaṁ naciketo vṛṇīśhva
mā moparotsīrati mā sṛjainam/x .. 21..
devairatrāpi vicikitsitaṁ kila
tvaṁ ca mṛtyo yanna sujñeyamāttha .
vaktā cāsya tvādṛganyo na labhyo
nānyo varastulya etasya kaścit/x .. 22..
śatāyuśhaḥ putrapautrānvṛṇīśhvā
bahūnpaśūn/x hastihiraṇyamaśvān/x .
bhūmermahadāyatanaṁ vṛṇīśhva
svayaṁ ca jīva śarado yāvadicchasi .. 23..
etattulyaṁ yadi manyase varaṁ
vṛṇīśhva vittaṁ cirajīvikāṁ ca .
mahābhūmau naciketastvamedhi
kāmānāṁ tvā kāmabhājaṁ karomi .. 24..
ye ye kāmā durlabhā martyaloke
sarvān/x kāmā.ṇśchandataḥ prārthayasva .
imā rāmāḥ sarathāḥ satūryā
na hīdṛśā lambhanīyā manuśhyaiḥ .
ābhirmatprattābhiḥ paricārayasva
naciketo maraṇaṁ mā'nuprākśīḥ .. 25..
śvobhāvā martyasya yadantakaitat/x
sarveṁdriyāṇāṁ jarayaṁti tejaḥ .
api sarvaṁ jīvitamalpameva
tavaiva vāhāstava nṛtyagīte .. 26..
na vittena tarpaṇīyo manuśhyo
lapsyāmahe vittamadrākśma cettvā .
jīviśhyāmo yāvadīśiśhyasi tvaṁ
varastu me varaṇīyaḥ sa eva .. 27..
ajīryatāmamṛtānāmupetya
jīryanmartyaḥ kvadhaḥsthaḥ prajānan/x .
abhidhyāyan/x varṇaratipramodān/x
atidīrghe jīvite ko rameta .. 28..
yasminnidaṁ vicikitsanti mṛtyo
yatsāmparāye mahati brūhi nastat/x .
yo'yaṁ varo gūḍhamanupraviśhṭo
nānyaṁ tasmānnaciketā vṛṇīte .. 29..
.. iti kāṭhakopaniśhadi prathamādhyāye prathamā vallī ..
medskiphrulemedskip
Part ī
Canto īī
anyacchreyo'nyadutaiva preya
ste ubhe nānārthe puruśha.ṇ sinītaḥ .
tayoḥ śreya ādadānasya sādhu
bhavati hīyate'rthādya u preyo vṛṇīte .. 1..
śreyaśca preyaśca manuśhyametaḥ
tau samparītya vivinakti dhīraḥ .
śreyo hi dhīro'bhi preyaso vṛṇīte
preyo mando yogakśemād/xvṛṇīte .. 2..
sa tvaṁ priyānpriyarūpāṁśca kāmān/x
abhidhyāyannaciketo'tyasrākśīḥ .
naitāṁ sṛṅkāṁ vittamayīmavāpto
yasyāṁ majjanti bahavo manuśhyāḥ .. 3..
dūramete viparīte viśhūcī
avidyā yā ca vidyeti jñātā .
vidyābhīpsinaṁ naciketasaṁ manye
na tvā kāmā bahavo'lolupanta .. 4..
avidyāyāmantare vartamānāḥ
svayaṁ dhīrāḥ paṇḍitaṁmanyamānāḥ .
dandramyamāṇāḥ pariyanti mūḍhā
andhenaiva nīyamānā yathāndhāḥ .. 5..
na sāmparāyaḥ pratibhāti bālaṁ
pramādyantaṁ vittamohena mūḍham/x .
ayaṁ loko nāsti para iti mānī
punaḥ punarvaśamāpadyate me .. 6..
śravaṇāyāpi bahubhiryo na labhyaḥ
śṛṇvanto'pi bahavo yaṁ na vidyuḥ .
āścaryo vaktā kuśalo'sya labdhā
āścaryo jñātā kuśalānuśiśhṭaḥ .. 7..
na nareṇāvareṇa prokta eśha
suvijñeyo bahudhā cintyamānaḥ .
ananyaprokte gatiratra nāsti
aṇīyān/x hyatarkyamaṇupramāṇāt/x .. 8..
naiśhā tarkeṇa matirāpaneyā
proktānyenaiva sujñānāya preśhṭha .
yāṁ tvamāpaḥ satyadhṛtirbatāsi
tvādṛṅ/xno bhūyānnaciketaḥ praśhṭā .. 9..
jānāmyahaṁ śevadhirityanityaṁ
na hyadhruvaiḥ prāpyate hi dhruvaṁ tat/x .
tato mayā nāciketaścito'gniḥ
anityairdravyaiḥ prāptavānasmi nityam/x .. 10..
kāmasyāptiṁ jagataḥ pratiśhṭhāṁ
kratorānantyamabhayasya pāram/x .
stomamahadurugāyaṁ pratiśhṭhāṁ dṛśhṭvā
dhṛtyā dhīro naciketo'tyasrākśīḥ .. 11..
taṁ durdarśaṁ gūḍhamanupraviśhṭaṁ
guhāhitaṁ gahvareśhṭhaṁ purāṇam/x .
adhyātmayogādhigamena devaṁ
matvā dhīro harśhaśokau jahāti .. 12..
etacchrutvā samparigṛhya martyaḥ
pravṛhya dharmyamaṇumetamāpya .
sa modate modanīya.ṇ hi labdhvā
vivṛta.ṇ sadma naciketasaṁ manye .. 13..
anyatra dharmādanyatrādharmā
danyatrāsmātkṛtākṛtāt/x .
anyatra bhūtācca bhavyācca
yattatpaśyasi tadvada .. 14..
sarve vedā yatpadamāmananti
tapām+si sarvāṇi ca yadvadanti .
yadicchanto brahmacaryaṁ caranti
tatte padam+ saṁgraheṇa bravīmyomityetat/x .. 15..
etad/xdhyevākśaraṁ brahma etad/xdhyevākśaraṁ param/x .
etad/xdhyevākśaraṁ jñātvā yo yadicchati tasya tat/x .. 16..
etadālambana.ṇ śreśhṭhametadālambanaṁ param/x .
etadālambanaṁ jñātvā brahmaloke mahīyate .. 17..
na jāyate mriyate vā vipaścin/x
nāyaṁ kutaścinna babhūva kaścit/x .
ajo nityaḥ śāśvato'yaṁ purāṇo
na hanyate hanyamāne śarīre .. 18..
hantā cenmanyate hantu.ṇ hataścenmanyate hatam/x .
ubhau tau na vijānīto nāya.ṇ hanti na hanyate .. 19..
aṇoraṇīyānmahato mahīyā
nātmā'sya jantornihito guhāyām/x .
tamakratuḥ paśyati vītaśoko
dhātuprasādānmahimānamātmanaḥ .. 20..
āsīno dūraṁ vrajati śayāno yāti sarvataḥ .
kastaṁ madāmadaṁ devaṁ madanyo jñātumarhati .. 21..
aśarīra.ṇ śarīreśhvanavastheśhvavasthitam/x .
mahāntaṁ vibhumātmānaṁ matvā dhīro na śocati .. 22..
nāyamātmā pravacanena labhyo
na medhayā na bahunā śrutena .
yamevaiśha vṛṇute tena labhyaḥ
tasyaiśha ātmā vivṛṇute tanūm+ svām/x .. 23..
nāvirato duścaritānnāśānto nāsamāhitaḥ .
nāśāntamānaso vā'pi prajñānenainamāpnuyāt/x .. 24..
yasya brahma ca kśatraṁ ca ubhe bhavata odanaḥ .
mṛtyuryasyopasecanaṁ ka itthā veda yatra saḥ .. 25..
iti kāṭhakopaniśhadi prathamādhyāye dvitīyā vallī ..
medskiphrulemedskip
Part ī
Canto īīī
ṛtaṁ pibantau sukṛtasya loke
guhāṁ praviśhṭau parame parārdhe .
chāyātapau brahmavido vadanti
pajñcāgnayo ye ca triṇāciketāḥ .. 1..
yaḥ seturījānānāmakśaraṁ brahma yat/x param/x .
abhayaṁ titīrśhatāṁ pāraṁ nāciketa.ṇ śakemahi .. 2..
ātmāna.ṇ rathitaṁ viddhi śarīra.ṇ rathameva tu .
buddhiṁ tu sārathiṁ viddhi manaḥ pragrahameva ca .. 3..
indriyāṇi hayānāhurviśhayā.ṇ steśhu gocarān/x .
ātmendriyamanoyuktaṁ bhoktetyāhurmanīśhiṇaḥ .. 4..
yastvavijñānavānbhavatyayuktena manasā sadā .
tasyendriyāṇyavaśyāni duśhṭāśvā iva sāratheḥ .. 5..
yastu vijñānavānbhavati yuktena manasā sadā .
tasyendriyāṇi vaśyāni sadaśvā iva sāratheḥ .. 6..
yastvavijñānavānbhavatyamanaskaḥ sadā'śuciḥ .
na sa tatpadamāpnoti saṁsāraṁ cādhigacchati .. 7..
yastu vijñānavānbhavati samanaskaḥ sadā śuciḥ .
sa tu tatpadamāpnoti yasmād/xbhūyo na jāyate .. 8..
vijñānasārathiryastu manaḥ pragrahavānnaraḥ .
so'dhvanaḥ pāramāpnoti tadviśhṇoḥ paramaṁ padam/x .. 9..
indriyebhyaḥ parā hyarthā arthebhyaśca paraṁ manaḥ .
manasastu parā buddhirbuddherātmā mahānparaḥ .. 10..
mahataḥ paramavyaktamavyaktātpuruśhaḥ paraḥ .
puruśhānna paraṁ kiṁcitsā kāśhṭhā sā parā gatiḥ .. 11..
eśha sarveśhu bhūteśhu gūḍhotmā na prakāśate .
dṛśyate tvagryayā buddhyā sūkśmayā sūkśmadarśibhiḥ .. 12..
yacchedvāṅmanasī prājñastadyacchejjñāna ātmani .
jñānamātmani mahati niyacchettadyacchecchānta ātmani .. 13..
uttiśhṭhata jāgrata
prāpya varānnibodhata .
kśurasya dhārā niśitā duratyayā
durgaṁ pathastatkavayo vadanti .. 14..
aśabdamasparśamarūpamavyayaṁ
tathā'rasaṁ nityamagandhavacca yat/x .
anādyanantaṁ mahataḥ paraṁ dhruvaṁ
nicāyya tanmṛtyumukhāt/x pramucyate .. 15..
nāciketamupākhyānaṁ mṛtyuprokta.ṇ sanātanam/x .
uktvā śrutvā ca medhāvī brahmaloke mahīyate .. 16..
ya imaṁ paramaṁ guhyaṁ śrāvayed/x brahmasaṁsadi .
prayataḥ śrāddhakāle vā tadānantyāya kalpate .
tadānantyāya kalpata iti .. 17..
iti kāṭhakopaniśhadi prathamādhyāye tṛtīyā vallī ..
medskiphrulemedskip
Part īī
Canto ī
parājñci khāni vyatṛṇat/x svayambhū
stasmātparāṅpaśyati nāntarātman/x .
kaściddhīraḥ pratyagātmānamaikśa
dāvṛttacakśuramṛtatvamicchan/x .. 1..
parācaḥ kāmānanuyanti bālā
ste mṛtyoryanti vitatasya pāśam/x .
atha dhīrā amṛtatvaṁ viditvā
dhruvamadhruveśhviha na prārthayante .. 2..
yena rūpaṁ rasaṁ gandhaṁ śabdān/x sparśām+śca maithunān/x .
etenaiva vijānāti kimatra pariśiśhyate . etadvai tat/x .. 3..
svapnāntaṁ jāgaritāntaṁ cobhau yenānupaśyati .
mahāntaṁ vibhumātmānaṁ matvā dhīro na śocati .. 4..
ya imaṁ madhvadaṁ veda ātmānaṁ jīvamantikāt/x .
īśānaṁ bhūtabhavyasya na tato vijugupsate . etadvai tat/x .. 5..
yaḥ pūrvaṁ tapaso jātamad/xbhyaḥ pūrvamajāyata .
guhāṁ praviśya tiśhṭhantaṁ yo bhūtebhirvyapaśyata . etadvai tat/x .. 6..
yā prāṇena saṁbhavatyaditirdevatāmayī .
guhāṁ praviśya tiśhṭhantīṁ yā bhūtebhirvyajāyata . etadvai tat/x .. 7..
araṇyornihito jātavedā garbha iva subhṛto garbhiṇībhiḥ .
dive dive īḍyo jāgṛvadbhirhaviśhmadbhirmanuśhyebhiragniḥ . etadvai tat/x .. 8..
yataścodeti sūryo'staṁ yatra ca gacchati .
taṁ devāḥ sarve'rpitāstadu nātyeti kaścana . etadvai tat/x .. 9..
yadeveha tadamutra yadamutra tadanviha .
mṛtyoḥ sa mṛtyumāpnoti ya iha nāneva paśyati .. 10..
manasaivedamāptavyaṁ neha nānā'sti kiṁcana .
mṛtyoḥ sa mṛtyuṁ gacchati ya iha nāneva paśyati .. 11..
aṅguśhṭhamātraḥ puruśho madhya ātmani tiśhṭhati .
īśānaṁ bhūtabhavyasya na tato vijugupsate . etadvai tat/x .. 12..
aṅguśhṭhamātraḥ puruśho jyotirivādhūmakaḥ .
īśāno bhūtabhavyasya sa evādya sa u śvaḥ . etadvai tat/x .. 13..
yathodakaṁ durge vṛśhṭaṁ parvateśhu vidhāvati .
evaṁ dharmān/x pṛthak/x paśyaṁstānevānuvidhāvati .. 14..
yathodakaṁ śuddhe śuddhamāsiktaṁ tādṛgeva bhavati .
evaṁ munervijānata ātmā bhavati gautama .. 15..
iti kāṭhakopaniśhadi dvitīyādhyāye prathamā vallī ..
medskiphrulemedskip
Part īī
Canto īī
puramekādaśadvāramajasyāvakracetasaḥ .
anuśhṭhāya na śocati vimuktaśca vimucyate . etadvai tat/x .. 1..
ha.ṇsaḥ śuciśhadvasurāntarikśasad
hotā vediśhadatithirduroṇasat/x .
nṛśhadvarasadṛtasadvyomasad/x
abjā gojā ṛtajā adrijā ṛtaṁ bṛhat/x .. 2..
ūrdhvaṁ prāṇamunnayatyapānaṁ pratyagasyati .
madhye vāmanamāsīnaṁ viśve devā upāsate .. 3..
asya visraṁsamānasya śarīrasthasya dehinaḥ .
dehādvimucyamānasya kimatra pariśiśhyate . etadvai tat/x .. 4..
na prāṇena nāpānena martyo jīvati kaścana .
itareṇa tu jīvanti yasminnetāvupāśritau .. 5..
hanta ta idaṁ pravakśyāmi guhyaṁ brahma sanātanam/x .
yathā ca maraṇaṁ prāpya ātmā bhavati gautama .. 6..
yonimanye prapadyante śarīratvāya dehinaḥ .
sthāṇumanye'nusaṁyanti yathākarma yathāśrutam/x .. 7..
ya eśha supteśhu jāgarti kāmaṁ kāmaṁ puruśho nirmimāṇaḥ .
tadeva śukraṁ tad/xbrahma tadevāmṛtamucyate .
tasmi.ṇllokāḥ śritāḥ sarve tadu nātyeti kaścana . etadvai tat/x .. 8..
agniryathaiko bhuvanaṁ praviśhṭo
rūpaṁ rūpaṁ pratirūpo babhūva .
ekastathā sarvabhūtāntarātmā
rūpaṁ rūpaṁ pratirūpo bahiśca .. 9..
vāyuryathaiko bhuvanaṁ praviśhṭo
rūpaṁ rūpaṁ pratirūpo babhūva .
ekastathā sarvabhūtāntarātmā
rūpaṁ rūpaṁ pratirūpo bahiśca .. 10..
sūryo yathā sarvalokasya cakśuḥ
na lipyate cākśuśhairbāhyadośhaiḥ .
ekastathā sarvabhūtāntarātmā
na lipyate lokaduḥkhena bāhyaḥ .. 11..
eko vaśī sarvabhūtāntarātmā
ekaṁ rūpaṁ bahudhā yaḥ karoti .
tamātmasthaṁ ye'nupaśyanti dhīrāḥ
teśhāṁ sukhaṁ śāśvataṁ netareśhām/x .. 12..
nityo'nityānāṁ cetanaścetanānām
eko bahūnāṁ yo vidadhāti kāmān/x .
tamātmasthaṁ ye'nupaśyanti dhīrāḥ
teśhāṁ śāntiḥ śāśvatī netareśhām/x .. 13..
tadetaditi manyante'nirdeśyaṁ paramaṁ sukham/x .
kathaṁ nu tadvijānīyāṁ kimu bhāti vibhāti vā .. 14..
na tatra sūryo bhāti na candratārakaṁ
nemā vidyuto bhānti kuto'yamagniḥ .
tameva bhāntamanubhāti sarvaṁ
tasya bhāsā sarvamidaṁ vibhāti .. 15..
iti kāṭhakopaniśhadi dvitīyādhyāye dvitīyā vallī ..
medskiphrulemedskip
Part īī
Canto īīī
ūrdhvamūlo'vākśākha eśho'śvatthaḥ sanātanaḥ .
tadeva śukraṁ tadbrahma tadevāmṛtamucyate .
tasmi.ṇllokāḥ śritāḥ sarve tadu nātyeti kaścana . etadvai tat/x .. 1..
yadidaṁ kiṁ ca jagat/x sarvaṁ prāṇa ejati niḥsṛtam/x .
mahad/xbhayaṁ vajramudyataṁ ya etadviduramṛtāste bhavanti .. 2..
bhayādasyāgnistapati bhayāttapati sūryaḥ .
bhayādindraśca vāyuśca mṛtyurdhāvati pajñcamaḥ .. 3..
iha cedaśakad/xboddhuṁ prākśarīrasya visrasaḥ .
tataḥ sargeśhu lokeśhu śarīratvāya kalpate .. 4..
yathā
darśe tathātmani yathā svapne tathā pitṛloke .
yathā'psu parīva dadṛśe tathā gandharvaloke
chāyātapayoriva brahmaloke .. 5..
indriyāṇāṁ pṛthagbhāvamudayāstamayau ca yat/x .
pṛthagutpadyamānānāṁ matvā dhīro na śocati .. 6..
indriyebhyaḥ paraṁ mano manasaḥ sattvamuttamam/x .
sattvādadhi mahānātmā mahato'vyaktamuttamam/x .. 7..
avyaktāttu paraḥ puruśho vyāpako'liṅga eva ca .
yaṁ jñātvā mucyate janturamṛtatvaṁ ca gacchati .. 8..
na saṁdṛśe tiśhṭhati rūpamasya
na cakśuśhā paśyati kaścanainam/x .
hṛdā manīśhā manasā'bhiklṛpto
ya etadviduramṛtāste bhavanti .. 9..
yadā pajñcāvatiśhṭhante jñānāni manasā saha .
buddhiśca na viceśhṭate tāmāhuḥ paramāṁ gatim/x .. 10..
tāṁ yogamiti manyante sthirāmindriyadhāraṇām/x .
apramattastadā bhavati yogo hi prabhavāpyayau .. 11..
naiva vācā na manasā prāptuṁ śakyo na cakśuśhā .
astīti bruvato'nyatra kathaṁ tadupalabhyate .. 12..
astītyevopalabdhavyastattvabhāvena cobhayoḥ .
astītyevopalabdhasya tattvabhāvaḥ prasīdati .. 13..
yadā sarve pramucyante kāmā ye'sya hṛdi śritāḥ .
atha martyo'mṛto bhavatyatra brahma samaśnute .. 14..
yathā sarve prabhidyante hṛdayasyeha granthayaḥ .
atha martyo'mṛto bhavatyetāvaddhyanuśāsanam/x .. 15..
śataṁ caikā ca hṛdayasya nāḍya
stāsāṁ mūrdhānamabhiniḥsṛtaikā .
tayordhvamāyannamṛtatvameti
viśhvaṅṅanyā utkramaṇe bhavanti .. 16..
aṅguśhṭhamātraḥ puruśho'ntarātmā
sadā janānāṁ hṛdaye saṁniviśhṭaḥ .
taṁ svāccharīrātpravṛhenmujñjādiveśhīkāṁ dhairyeṇa .
taṁ vidyācchukramamṛtaṁ taṁ vidyācchukramamṛtamiti .. 17..
mṛtyuproktāṁ naciketo'tha labdhvā
vidyāmetāṁ yogavidhiṁ ca kṛtsnam/x .
brahmaprāpto virajo'bhūdvimṛtyu
ranyo'pyevaṁ yo vidadhyātmameva .. 18..
saha nāvavatu . saha nau bhunaktu . saha vīryaṁ karavāvahai .
tejasvināvadhītamastu mā vidviśhāvahai .. 19..
oṁ śāntiḥ śāntiḥ śāntiḥ ..
iti kāṭhakopaniśhadi dvitīyādhyāye tṛtīyā vallī ..
oṁ saha nāvavatu . saha nau bhunaktu . sahavīryaṁ karavāvahai .
tejasvi nāvadhītamastu . mā vidviśhāvahai ..
oṁ śāntiḥ śāntiḥ śāntiḥ ..
oṁ tat/x sat