Chaturvimshati Mantra

Aus Yogawiki

Chaturvimshati Mantra : Chaturvimshati (caturviṃśati - चतुर्विंशति) bedeutet in Sanskrit vierundzwanzig. Laut Sadguru Sant Keshavadas in seinem Buch Gayatri (erstmals 1978 veröffentlicht) ist dies ein Teil des Sandhya Vandanam oder der Anrede an Gott während der Begegnungszeiten von Tag und Nacht. Traditionell wird das Chaturvimshati Mantra am Tag der Zeremonie des heiligen Fadens gesungen, kurz bevor das Gayatri Mantra gesungen wird. Jede der 24 Zeilen kann auch einzeln gesungen werden (Japa). Die Vorteile, die sich aus dem Singen jeder einzelnen Zeile ergeben, sind im Folgenden ebenfalls aus dem genannten Buch wiedergegeben:


oṃ śrī keśavāya namaḥ|
oṃ śrī nārāyaṇāya namaḥ|
oṃ śrī mādhavāya namaḥ|
oṃ śrī govindāya namaḥ|
oṃ śrī viṣṇave namaḥ|
oṃ śrī madhusūdanāya namaḥ|
oṃ śrī trivikramāya namaḥ|
oṃ śrī vāmanāya namaḥ|
oṃ śrī śrīdharāya namaḥ|
oṃ śrī hṛṣīkeśāya namaḥ|
oṃ śrī padmanābhāya namaḥ|
oṃ śrī dāmodarāya namaḥ|
oṃ śrī saṃkarṣaṇāya namaḥ|
oṃ śrī vāsudevāya namaḥ|
oṃ śrī pradyumnāya namaḥ|
oṃ śrī aniruddhāya namaḥ|
oṃ śrī puruṣottamāya namaḥ|
oṃ śrī adhokṣajāya namaḥ|
oṃ śrī nārasiṃhāya namaḥ|
oṃ śrī acyutāya namaḥ|
oṃ śrī janārdanāya namaḥ|
oṃ śrī upendrāya namaḥ|
oṃ śrī haraye namaḥ|
oṃ śrī kṛṣṇāya namaḥ|