108 Namen Swami Sivanandas

Aus Yogawiki

Die 108 Namen Swami Sivanandas werden bei Pujas zu Ehren von Swami Sivananda rezitiert. Die 108 Namen sind eigentlich 108 Lobpreisungen des großen Meisters Swami Sivananda. Du findest die 108 Namen von Swami Sivananda unter dem Stichwort Sivananda Archanam.

Ein anderer Name für die 108 Namen von Swami Sivananda ist Śivānandāṣṭottara-śata-nāmāvali bzw. Sivananda Ashtottara Shata Namavali.

108 Namen Swami Sivananda - Text

108 Namen von Swami Sivananda Śivānandāṣṭottara-śata-nāmāvali

1. oṃ śrī oṃ-kāra-rūpāya namaḥ 2. oṃ sad-gurave namaḥ 3. oṃ sākṣāc-chaṇkara-rūpa-dhṛte namaḥ 4. oṃ śivānandāya namaḥ 5. oṃ śivākārāya namaḥ 6. oṃ śivāśaya-nirūpakāya namaḥ 7. oṃ hriṣikeśa-nivāsine namaḥ 8. oṃ vaidya-śāstra-viśāradāya namaḥ 9. oṃ sama-darśine namaḥ 10. oṃ tapasvine namaḥ 11. oṃ prema-rupāya namaḥ 12. oṃ mahā-munaye namaḥ 13. oṃ divya-jīvana-saṅgha-pratiṣṭhātre namaḥ 14. oṃ prabodhakāya namaḥ 15. oṃ gītānanda-sva-rūpiṇe namaḥ 16. oṃ bhakti-gamyāya namaḥ 17. oṃ bhayāpahāya namaḥ 18. oṃ sarva-vide namaḥ 19. oṃ sarva-gāya namaḥ 20. oṃ netre namaḥ 21. oṃ trayī-mārga-pradarśakāya namaḥ 22. oṃ vairāgya-jñāna-niratāya namaḥ 23. oṃ sarva-loka-hitotsukāya namaḥ 24. oṃ bhavāmaya-praśamanāya namaḥ 25. oṃ samādhi-grantha-kalpakāya namaḥ 26. oṃ guṇine namaḥ 27. oṃ mahātmane namaḥ 28. oṃ dharmātmane namaḥ 29. oṃ sthita-prajñāya namaḥ 30. oṃ śubhodayāya namaḥ 31. oṃ ānanda-sāgarāya namaḥ 32. oṃ sārāya namaḥ 33. oṃ gaṅgā-tīrāśrama-sthitāya namaḥ 34. oṃ viṣṇu-devānanda-datta-brahma-jñāna pra-dīpikāya namaḥ 35. oṃ śrī-brahma-sūtropaniṣad-āṅglabhāṣya-prakalpakāya namaḥ 36. oṃ viśvānanda-caraṇa-yugma-sevā-jāta-subuddhimate namaḥ 37. oṃ mantra-mūrtaye namaḥ 38. oṃ japa-parāya namaḥ 39. oṃ tantra-jñānāya namaḥ 40. oṃ mānavate namaḥ 41. oṃ baline namaḥ 42. oṃ umā-ramaṇa-pāda-yugma-satatārcana-lālasāya namaḥ 43. oṃ parasmai jyotiṣe namaḥ 44. oṃ parasmai dhāmne namaḥ 45. oṃ paramāṇave namaḥ 46. oṃ parāt-parāya namaḥ 47. oṃ śānta-mūrtaye namaḥ 48. oṃ dayā-sāgarāya namaḥ 49. oṃ mumukṣu-hṛdaya-sthitāya namaḥ 50. oṃ ānandāmṛta-saṃdogdhre namaḥ 51. oṃ appayya-kula-dīpakāya namaḥ 52. oṃ sākṣi-bhūtāya namaḥ 53. oṃ rāja-yogine namaḥ 54. oṃ satyānanda-sva-rūpiṇe namaḥ 55. oṃ ajñānāmaya-bheṣajāya namaḥ 56. oṃ lokoddhāraṇa-paṇḍitāya namaḥ 57. oṃ yogānanda-rasāsvādine namaḥ 58. oṃ sadācāra-samujjvalāya namaḥ 59. oṃ ātmārāmāya namaḥ 60. oṃ śrī-gurave namaḥ 61. oṃ sac-cid-ānanda-vigrahāya namaḥ 62. oṃ jīvan-muktāya namaḥ 63. oṃ cin-mayātmane namaḥ 64. oṃ nis-trai-guṇyāya namaḥ 65. oṃ yatīśvarāya namaḥ 66. oṃ advaita-sāra-prakaṭa-veda-vedānta-tattva-gāya namaḥ 67. oṃ cidānanda-janāhlāda-nṛtya-gīta-pravartakāya namaḥ 68. oṃ navīna-jana-santrātre namaḥ 69. oṃ śrī-brahma-mārga-pradarśakāya namaḥ 70. oṃ prāṇāyāma-parāyaṇāya namaḥ 71. oṃ nitya-vairāgya-samupāśritāya namaḥ 72. oṃ jita-māyāya namaḥ 73. oṃ dhyāna-magnāya namaḥ 74. oṃ kṣetra-jñāya namaḥ 75. oṃ jñāna-bhāskarāya namaḥ 76. oṃ mahā-devādi-devāya namaḥ 77. oṃ kali-kalmaṣa-nāśanāya namaḥ 78. oṃ tuṣāra-śāila-yogine namaḥ 79. oṃ koṭi-sūrya-sama-prabhāya namaḥ 80. oṃ muni-varyāya namaḥ 81. oṃ satya-yonaye namaḥ 82. oṃ parama-puruṣāya namaḥ 83. oṃ pratāpavate namaḥ 84. oṃ nāma-saṃkīrtanotkarṣa-praśaṃsine namaḥ 85. oṃ mahā-dyutaye namaḥ 86. oṃ kailāsa-yātrā-samprāpta-bahu-santuṣṭa-cetase namaḥ 87. oṃ catus-sādhana-sampannāya namaḥ 88. oṃ dharma-sthāpana-tat-parāya namaḥ 89. oṃ śiva-mūrtaye namaḥ 90. oṃ śiva-parāya namaḥ 91. oṃ śiṣṭeṣṭāya namaḥ 92. oṃ śivekṣaṇāya namaḥ 93. oṃ catur-anta-medinī-vyāpta-suviśāla-yaśodayāya namaḥ 94. oṃ satya-sampūrṇa-vijñāna-sutattvaika-sulakṣaṇāya namaḥ 95. oṃ sarva-prāṇiṣu saṃjāta-bhrātṛ-bhāvāya namaḥ 96. oṃ su-varcalāya namaḥ 97. oṃ praṇavāya namaḥ 98. oṃ sarva-tattva-jñāya namaḥ 99. oṃ su-jñānāmbudhi-candramase namaḥ 100. oṃ jñāna-gaṅgā-srota-snāna-pūta-pāpāya namaḥ 101. oṃ sukha-pradāya namaḥ 102. oṃ viśva-nātha-kṛpā-pātrāya namaḥ 103. oṃ śiṣya-hṛt-tāpa-taskarāya namaḥ 104. oṃ kalyāṇa-guṇa-saṃpūrṇāya namaḥ 105. oṃ sadā-śiva-parāyaṇāya namaḥ 106. oṃ kalpanā-rahitāya namaḥ 107. oṃ vīryāya namaḥ 108. oṃ bhagavad-gāna-lolupāya namaḥ

oṃ śrī sadguru-śivānanda-svāmine namaḥ oṃ namo bhagavate śivānandāya

Siehe auch

  • Swami Sivananda
  • Sivananda Archanam
  • Sivananda Puja

Literatur

Seminare

Sanskrit und Devanagari

Der RSS-Feed von https://www.yoga-vidya.de/seminare/interessengebiet/sanskrit-und-devanagari/?type=2365 konnte nicht geladen werden: Fehler beim Parsen von XML für RSS