Bhu Suktam

Aus Yogawiki

Bhu Suktam ist eines der zahlreichen Werke von Swami Desika (1268-1369), der ein indischer Polymath, unter anderem ein Mathematiker und Linguist war. Bhu(bhū - भू —f.)bedeutet u.a. die Erde, so wie Bhumi (Bhūmi - भूमि) die Erde bedeutet. Bhu Suktam und Bhoomi Suktam sind jedoch zwei verschiedene Kompositionen und sollten nicht miteinander verwechselt werden. Hier sind die Strophen des Bhu Suktam in IAST mit den vedischen Akzenten, die für vedische Texte und auch als Leitfaden für die Rezitation verwendet werden.


bhūsūktam
oṃ ||
bhūmi॑rbhū॒mnādyaurva॑ri॒ṇā'nta॑ri॑kṣaṃ mahi॒tvā |
u॒pasthe॑ te devyadite॒ 'gnima॑nnā॒da-ma॒nnādyā॒yāda॑dhe||
ā'yaṅgauḥ pṛśni॑rakramī॒ dasa॑nanmā॒taraṃ॒ punaḥ॑ |
pi॒taraṃ॑ ca pra॒yantsuvaḥ॑||
tri॒ śaddhāma॒ virā॑jati॒ vākpa॑ta॒ṅgāya॑ śiśriye |
prat॑yasya vaha॒ dyubhiḥ॑||
a॒sya prā॒ṇāda॑pāna॒tya॑ntaśca॑rati roca॒nā |
vya॑khyan mahi॒ṣaḥ suvaḥ॑||
yatt vā kru॒ddhaḥ pa॑ro॒vapa॑ma॒nyunā॒ yadava॑rtyā |
su॒kalpa॑magne॒ tattava॒ puna॒stvoddī॑payāmasi||
yatte॑ ma॒nyupa॑roptasya pṛthi॒vī-manu॑dadhva॒se |
ā॒di॒tyā viśve॒ tadde॒vā vasa॑vaśca sa॒mābha॑ran ||
me॒dinī॑ de॒vī va॒sundha॑rā syā॒dvasu॑dā de॒vī vā॒savī |
bra॒hma॒va॒rca॒saḥ pi॑tṛ॒ṇā śrotraṃ॒ cakṣu॒rmanaḥ॑ ||
de॒vī hira॑ṇyagarbhiṇī de॒vī pra॒sūva॑rī (oder pra॒soda॑rī) |
rasa॑ne (oder sada॑ne) sa॒tyāya॑ne sīda ||
sa॒mu॒drava॑tī sāvi॒trī ha॒no de॒vī ma॒hyaṅgī|
ma॒hīdhara॑ṇī ma॒hovyathi॑ṣṭā (oder ma॒hodhyati॑ṣṭhā) śśa‍्ṛ॒ṅge śa‍्ṛ॑ṅge ya॒jñe ya॑jñe vibhī॒ṣaṇī ||
indra॑patnī vyā॒pinī॑ su॒rasa॑ridi॒ha (oder sarasija iha) |
vā॒yu॒matī॑ jala॒śaya॑nī śri॒ya,ndhā॒ (oder svayaṃdhā ) rājā॑ sa॒tyanto॒ (oder dho॒) pari॑medinī ||
śvo॒pari॑dhatta॒ pari॑gāya|(oder paridhattaṃgāya)
vi॒ṣṇu॒pa॒tnīṃ ma॑hīṃ de॒vīṃ॒ mā॒dha॒vīṃ mā॑dhava॒priyāṃ |
lakṣmī pri॒yasa॑khīṃ de॒vīṃ॒ na॒mā॒myac॑yuta va॒llabhāṃ ||
oṃ dha॒nurdha॒rāyai॑ vi॒dmahe॑ sarvasi॒ddhyai ca॑ dhīmahi |
tanno॑ dharā praco॒dayāt ||


भूसूक्तम्:

ॐ॥

भूमि॑र्भू॒म्नाद्यौर्व॑रि॒णाऽन्त॑रि॑क्षं महि॒त्वा ।
उ॒पस्थे॑ ते देव्यदिते॒ ऽग्निम॑न्ना॒द-म॒न्नाद्या॒याद॑धे॥
आऽयङ्गौः पृश्नि॑रक्रमी॒ दस॑नन्मा॒तरं॒ पुनः॑ ।
पि॒तरं॑ च प्र॒यन्त्सुवः॑॥
त्रि॒ शद्धाम॒ विरा॑जति॒ वाक्प॑त॒ङ्गाय॑ शिश्रिये ।
प्रत्॑यस्य वह॒ द्युभिः॑॥
अ॒स्य प्रा॒णाद॑पान॒त्य॑न्तश्च॑रति रोच॒ना ।
व्य॑ख्यन् महि॒षः सुवः॑॥
यत्त् वा क्रु॒द्धः प॑रो॒वप॑म॒न्युना॒ यदव॑र्त्या ।
सु॒कल्प॑मग्ने॒ तत्तव॒ पुन॒स्त्वोद्दी॑पयामसि॥
यत्ते॑ म॒न्युप॑रोप्तस्य पृथि॒वी-मनु॑दध्व॒से ।
आ॒दि॒त्या विश्वे॒ तद्दे॒वा वस॑वश्च स॒माभ॑रन् ॥
मे॒दिनी॑ दे॒वी व॒सुन्ध॑रा स्या॒द्वसु॑दा दे॒वी वा॒सवी ।
ब्र॒ह्म॒व॒र्च॒सः पि॑तृ॒णा श्रोत्रं॒ चक्षु॒र्मनः॑ ॥
दे॒वी हिर॑ण्यगर्भिणी दे॒वी प्र॒सूव॑री (oder प्र॒सोद॑री) ।
रस॑ने (ओदेर् सद॑ने) स॒त्याय॑ने सीद ॥
स॒मु॒द्रव॑ती सावि॒त्री ह॒नो दे॒वी म॒ह्यङ्गी।
म॒हीधर॑णी म॒होव्यथि॑ष्टा (oder म॒होध्यति॑ष्ठा) श्श‍ृ॒ङ्गे श‍ृ॑ङ्गे य॒ज्ञे य॑ज्ञे विभी॒षणी ॥
इन्द्र॑पत्नी व्या॒पिनी॑ सु॒रस॑रिदि॒ह (oder सरसिज इह) ।
वा॒यु॒मती॑ जल॒शय॑नी श्रि॒यन्धा॒ (oder स्वयंधा) राजा॑ स॒त्यन्तो॒ (oder धो॒) परि॑मेदिनी ॥
श्वो॒परि॑धत्त॒ परि॑गाय।(oder परिधत्तंगाय)
वि॒ष्णु॒प॒त्नीं म॑हीं दे॒वीं॒ मा॒ध॒वीं मा॑धव॒प्रियां ।
लक्ष्मी प्रि॒यस॑खीं दे॒वीं॒ न॒मा॒म्यच्॑युत व॒ल्लभां ॥
ओं ध॒नुर्ध॒रायै॑ वि॒द्महे॑ सर्वसि॒द्ध्यै च॑ धीमहि ।
तन्नो॑ धरा प्रचो॒दयात् ॥