Antaraya: Unterschied zwischen den Versionen

Aus Yogawiki
(Die Seite wurde neu angelegt: „'''Antaraya''' (Sanskrit: und ''m.'') व्याधिस्त्यानसंशयप्रमादालस्यविरतिभ्रान…“)
 
Keine Bearbeitungszusammenfassung
Zeile 1: Zeile 1:
'''Antaraya''' ([[Sanskrit]]: und ''m.'')
'''Antaraya''' ([[Sanskrit]]: अन्तराय antarāya und अन्तरय antaraya ''m.'')
   
   


Zeile 5: Zeile 5:
व्याधिस्त्यानसंशयप्रमादालस्यविरतिभ्रान्तिदर्शनालब्धभूमिकत्वानवस्थितत्वानि चित्तविक्षेपस्ते ऽन्तरायाः  
व्याधिस्त्यानसंशयप्रमादालस्यविरतिभ्रान्तिदर्शनालब्धभूमिकत्वानवस्थितत्वानि चित्तविक्षेपस्ते ऽन्तरायाः  


vyādhi-styāna-saṃśaya-pramādālasyāvirati-bhrānti-darśanālabdha-bhuumikatvānavasthitatvāni citta-vikṣepās. te '-ntarāyāḥ ||1.30||
vyādhi-styāna-saṃśaya-pramādālasyāvirati-bhrānti-darśanālabdha-bhuumikatvānavasthitatvāni citta-vikṣepās. te 'ntarāyāḥ ||1.30||




[[Kategorie:Glossar]]
[[Kategorie:Glossar]]
[[Kategorie:Sanskrit]]
[[Kategorie:Sanskrit]]

Version vom 24. August 2012, 11:07 Uhr

Antaraya (Sanskrit: अन्तराय antarāya und अन्तरय antaraya m.)


व्याधिस्त्यानसंशयप्रमादालस्यविरतिभ्रान्तिदर्शनालब्धभूमिकत्वानवस्थितत्वानि चित्तविक्षेपस्ते ऽन्तरायाः

vyādhi-styāna-saṃśaya-pramādālasyāvirati-bhrānti-darśanālabdha-bhuumikatvānavasthitatvāni citta-vikṣepās. te 'ntarāyāḥ ||1.30||