Shankaracharyas Dashashloki: Unterschied zwischen den Versionen

Aus Yogawiki
Keine Bearbeitungszusammenfassung
Keine Bearbeitungszusammenfassung
Zeile 5: Zeile 5:
: anekāntikatvāt suṣuptyekasiddhaḥ (anaikāntikatvāt)
: anekāntikatvāt suṣuptyekasiddhaḥ (anaikāntikatvāt)
: tadeko'vaśiṣṭaḥ śivaḥ kevalo'ham ||1||
: tadeko'vaśiṣṭaḥ śivaḥ kevalo'ham ||1||
'''Übersetzung:'''  Ich bin weder Land noch Wasser, weder Feuer noch Wind, weder Himmel noch die Sinnesorgane oder nicht einmal eine Ansammlung von diesen; fernab von der Nähe der Vielheit, die durch die Existenz des Schlafes bewiesen wird, bin ich nur die ewige Glückseligkeit, die von all dem oben genannten übrig geblieben ist.


:na varṇā na varṇāśramācāradharmā
:na varṇā na varṇāśramācāradharmā
Zeile 10: Zeile 12:
:anātmāśrayāhaṃmamādhyāsahānāt
:anātmāśrayāhaṃmamādhyāsahānāt
:tadeko'vaśiṣṭaḥ śivaḥ kevalo'ham ||2||
:tadeko'vaśiṣṭaḥ śivaḥ kevalo'ham ||2||
'''Übersetzung:''' Ich bin weder die soziale Strukturierung noch der Verhaltenskodex, der durch das soziale System zugewiesen wird, noch bin ich [die Pfade des spirituellen Lernens wie] dhāraṇā, dhyāna oder Yoga; ich nehme den körperlichen Körper und durch das Aufhören von Titeln wie 'ich', das, was übrig bleibt, bin ich nur die ewige Glückseligkeit.


:na mātā pitā vā na devā na lokā
:na mātā pitā vā na devā na lokā
Zeile 15: Zeile 19:
:suṣuptau nirastātiśūnyātmakatvāt
:suṣuptau nirastātiśūnyātmakatvāt
:tadeko'vaśiṣṭaḥ śivaḥ kevalo'ham ||3||
:tadeko'vaśiṣṭaḥ śivaḥ kevalo'ham ||3||
'''Übersetzung:''' Ich bin weder Mutter noch Vater, weder Halbgötter noch die Welten, weder der Veda noch die Opfer und nicht einmal die Schreine, wie viele sagen. Durch die Verbannung und vollständige Beendigung des Besitzes im Tiefschlaf, das, was von all diesen Dingen übrig bleibt, bin ich nur die ewige Glückseligkeit.


:na sāṅkhyaṃ na śaivaṃ na tatpāñcarātraṃ
:na sāṅkhyaṃ na śaivaṃ na tatpāñcarātraṃ
Zeile 20: Zeile 26:
:viśiṣṭānubhūtyā viśuddhātmakatvāt
:viśiṣṭānubhūtyā viśuddhātmakatvāt
:tadeko'vaśiṣṭaḥ śivaḥ kevalo'ham ||4||
:tadeko'vaśiṣṭaḥ śivaḥ kevalo'ham ||4||
'''Übersetzung:''' Ich bin weder Sāṅkhya noch Śaiva, weder Pāñcarātra noch Jaina, oder ich bin nicht die Argumente von Mīmāṁsaka. Durch die Bestimmung von Nulleigentum mit ausgezeichneter Erfahrung, das, was von all diesen übrig bleibt, bin ich nur die ewige Glückseligkeit.


:na cordhvaṃ na cādho na cāntarna bāhyaṃ
:na cordhvaṃ na cādho na cāntarna bāhyaṃ
Zeile 25: Zeile 33:
:viyadvyāpakatvādakhaṇḍaikarūpaḥ
:viyadvyāpakatvādakhaṇḍaikarūpaḥ
:tadeko'vaśiṣṭaḥ śivaḥ kevalo'ham ||5||
:tadeko'vaśiṣṭaḥ śivaḥ kevalo'ham ||5||
'''Übersetzung:'''


:na śuklaṃ na kṛṣṇaṃ na raktaṃ na pītaṃ
:na śuklaṃ na kṛṣṇaṃ na raktaṃ na pītaṃ
Zeile 30: Zeile 40:
:arūpaṃ tathā jyotirākārakatvāt
:arūpaṃ tathā jyotirākārakatvāt
:tadeko'vaśiṣṭaḥ śivaḥ kevalo'ham ||6||
:tadeko'vaśiṣṭaḥ śivaḥ kevalo'ham ||6||
'''Übersetzung:'''


:na śāstā na śāstraṃ na śiṣyo na śikṣā
:na śāstā na śāstraṃ na śiṣyo na śikṣā
Zeile 35: Zeile 47:
:svarūpāvabodho vikalpāsahiṣṇuḥ
:svarūpāvabodho vikalpāsahiṣṇuḥ
:tadeko'vaśiṣṭaḥ śivaḥ kevalo'ham ||7||
:tadeko'vaśiṣṭaḥ śivaḥ kevalo'ham ||7||
'''Übersetzung:'''


:na jāgran na me svapnako vā suṣuptiḥ
:na jāgran na me svapnako vā suṣuptiḥ
Zeile 40: Zeile 54:
:avidyātmakatvāt trayāṇāṃ turīyaḥ
:avidyātmakatvāt trayāṇāṃ turīyaḥ
:tadeko'vaśiṣṭaḥ śivaḥ kevalo'ham ||8||
:tadeko'vaśiṣṭaḥ śivaḥ kevalo'ham ||8||
'''Übersetzung:'''


:api vyāpakatvāt hitattvaprayogāt    (vyāpakatvāddhitattva)
:api vyāpakatvāt hitattvaprayogāt    (vyāpakatvāddhitattva)
Zeile 45: Zeile 61:
:jagat tucchametat samastaṃ tadanyat
:jagat tucchametat samastaṃ tadanyat
:tadeko'vaśiṣṭaḥ śivaḥ kevalo'ham || 9||
:tadeko'vaśiṣṭaḥ śivaḥ kevalo'ham || 9||
'''Übersetzung:'''


:na caikaṃ tadanyad dvitīyaṃ kutaḥ syāt
:na caikaṃ tadanyad dvitīyaṃ kutaḥ syāt
Zeile 51: Zeile 69:
:kathaṃ sarvavedāntasiddhaṃ bravīmi ||10||
:kathaṃ sarvavedāntasiddhaṃ bravīmi ||10||


'''Übersetzung:'''


 
Sanskrit:
 
 
 
 
 
 
 
 
 
 
 
 
 


: न भूमिर्न तोयं न तेजो न वायुः
: न भूमिर्न तोयं न तेजो न वायुः

Version vom 25. Januar 2022, 12:06 Uhr

Shankaracharyas Dashashloki ist auch als Nirvana Dashakam (nirvāṇadaśakam) bekannt. Dies ist eine Zusammenfassung des Vedanta in 10 Versen, die eine Antwort von Adi Shankaracharya war, als Govinda Bhagavatpada ihn fragte: "Wer bist du?". Adi Shankaracharya war auf der Suche nach einem Guru in den Norden gereist, als er auf Govinda Bhagavatpada stieß, der ihn als seinen Schüler annahm.

na bhūmirna toyaṃ na tejo na vāyuḥ
na khaṃ nendriyaṃ vā na teṣāṃ samūhaḥ |
anekāntikatvāt suṣuptyekasiddhaḥ (anaikāntikatvāt)
tadeko'vaśiṣṭaḥ śivaḥ kevalo'ham ||1||

Übersetzung: Ich bin weder Land noch Wasser, weder Feuer noch Wind, weder Himmel noch die Sinnesorgane oder nicht einmal eine Ansammlung von diesen; fernab von der Nähe der Vielheit, die durch die Existenz des Schlafes bewiesen wird, bin ich nur die ewige Glückseligkeit, die von all dem oben genannten übrig geblieben ist.

na varṇā na varṇāśramācāradharmā
na me dhāraṇādhyānayogādayo'pi |
anātmāśrayāhaṃmamādhyāsahānāt
tadeko'vaśiṣṭaḥ śivaḥ kevalo'ham ||2||

Übersetzung: Ich bin weder die soziale Strukturierung noch der Verhaltenskodex, der durch das soziale System zugewiesen wird, noch bin ich [die Pfade des spirituellen Lernens wie] dhāraṇā, dhyāna oder Yoga; ich nehme den körperlichen Körper und durch das Aufhören von Titeln wie 'ich', das, was übrig bleibt, bin ich nur die ewige Glückseligkeit.

na mātā pitā vā na devā na lokā
na vedā na yajñā na tīrthaṃ bruvanti |
suṣuptau nirastātiśūnyātmakatvāt
tadeko'vaśiṣṭaḥ śivaḥ kevalo'ham ||3||

Übersetzung: Ich bin weder Mutter noch Vater, weder Halbgötter noch die Welten, weder der Veda noch die Opfer und nicht einmal die Schreine, wie viele sagen. Durch die Verbannung und vollständige Beendigung des Besitzes im Tiefschlaf, das, was von all diesen Dingen übrig bleibt, bin ich nur die ewige Glückseligkeit.

na sāṅkhyaṃ na śaivaṃ na tatpāñcarātraṃ
na jainaṃ na mīmāṃsakādermataṃ vā |
viśiṣṭānubhūtyā viśuddhātmakatvāt
tadeko'vaśiṣṭaḥ śivaḥ kevalo'ham ||4||

Übersetzung: Ich bin weder Sāṅkhya noch Śaiva, weder Pāñcarātra noch Jaina, oder ich bin nicht die Argumente von Mīmāṁsaka. Durch die Bestimmung von Nulleigentum mit ausgezeichneter Erfahrung, das, was von all diesen übrig bleibt, bin ich nur die ewige Glückseligkeit.

na cordhvaṃ na cādho na cāntarna bāhyaṃ
na madhyaṃ na tiryaṅ na pūrvā'parā dik |
viyadvyāpakatvādakhaṇḍaikarūpaḥ
tadeko'vaśiṣṭaḥ śivaḥ kevalo'ham ||5||

Übersetzung:

na śuklaṃ na kṛṣṇaṃ na raktaṃ na pītaṃ
na kubjaṃ na pīnaṃ na hrasvaṃ na dīrgham |
arūpaṃ tathā jyotirākārakatvāt
tadeko'vaśiṣṭaḥ śivaḥ kevalo'ham ||6||

Übersetzung:

na śāstā na śāstraṃ na śiṣyo na śikṣā
na ca tvaṃ na cāhaṃ na cāyaṃ prapañcaḥ |
svarūpāvabodho vikalpāsahiṣṇuḥ
tadeko'vaśiṣṭaḥ śivaḥ kevalo'ham ||7||

Übersetzung:

na jāgran na me svapnako vā suṣuptiḥ
na viśvo na vā taijasaḥ prājñako vā |
avidyātmakatvāt trayāṇāṃ turīyaḥ
tadeko'vaśiṣṭaḥ śivaḥ kevalo'ham ||8||

Übersetzung:

api vyāpakatvāt hitattvaprayogāt (vyāpakatvāddhitattva)
svataḥ siddhabhāvādananyāśrayatvāt |
jagat tucchametat samastaṃ tadanyat
tadeko'vaśiṣṭaḥ śivaḥ kevalo'ham || 9||

Übersetzung:

na caikaṃ tadanyad dvitīyaṃ kutaḥ syāt
na kevalatvaṃ na cākevalatvam |
na śūnyaṃ na cāśūnyamadvaitakatvāt
kathaṃ sarvavedāntasiddhaṃ bravīmi ||10||

Übersetzung:

Sanskrit:

न भूमिर्न तोयं न तेजो न वायुः
न खं नेन्द्रियं वा न तेषां समूहः ।
अनेकान्तिकत्वात् सुषुप्त्येकसिद्धः (अनैकान्तिकत्वात्)
तदेकोऽवशिष्टः शिवः केवलोऽहम् ॥१॥
न वर्णा न वर्णाश्रमाचारधर्मा
न मे धारणाध्यानयोगादयोऽपि ।
अनात्माश्रयाहंममाध्यासहानात्
तदेकोऽवशिष्टः शिवः केवलोऽहम् ॥२॥
न माता पिता वा न देवा न लोका
न वेदा न यज्ञा न तीर्थं ब्रुवन्ति ।
सुषुप्तौ निरस्तातिशून्यात्मकत्वात्
तदेकोऽवशिष्टः शिवः केवलोऽहम् ॥३॥
न साङ्ख्यं न शैवं न तत्पाञ्चरात्रं
न जैनं न मीमांसकादेर्मतं वा ।
विशिष्टानुभूत्या विशुद्धात्मकत्वात्
तदेकोऽवशिष्टः शिवः केवलोऽहम् ॥ ४॥
न शुक्लं न कृष्णं न रक्तं न पीतं
न कुब्जं न पीनं न ह्रस्वं न दीर्घम् ।
अरूपं तथा ज्योतिराकारकत्वात्
तदेकोऽवशिष्टः शिवः केवलोऽहम् ॥ ६॥
न चोर्ध्वं न चाधो न चान्तर्न बाह्यं
न मध्यं न तिर्यङ् न पूर्वाऽपरा दिक् ।
वियद्व्यापकत्वादखण्डैकरूपः
तदेकोऽवशिष्टः शिवः केवलोऽहम् ॥ ५॥
न शास्ता न शास्त्रं न शिष्यो न शिक्षा
न च त्वं न चाहं न चायं प्रपञ्चः ।
स्वरूपावबोधो विकल्पासहिष्णुः
तदेकोऽवशिष्टः शिवः केवलोऽहम् ॥ ७॥
न जाग्रन् न मे स्वप्नको वा सुषुप्तिः
न विश्वो न वा तैजसः प्राज्ञको वा ।
अविद्यात्मकत्वात् त्रयाणां तुरीयः
तदेकोऽवशिष्टः शिवः केवलोऽहम् ॥ ८॥
अपि व्यापकत्वात् हितत्त्वप्रयोगात् (व्यापकत्वाद्धितत्त्व)
स्वतः सिद्धभावादनन्याश्रयत्वात् ।
जगत् तुच्छमेतत् समस्तं तदन्यत्
तदेकोऽवशिष्टः शिवः केवलोऽहम् ॥ ९॥
न चैकं तदन्यद् द्वितीयं कुतः स्यात्
न केवलत्वं न चाकेवलत्वम् ।
न शून्यं न चाशून्यमद्वैतकत्वात्
कथं सर्ववेदान्तसिद्धं ब्रवीमि ॥ १०॥