108 Namen Swami Sivanandas: Unterschied zwischen den Versionen

Aus Yogawiki
Keine Bearbeitungszusammenfassung
Zeile 8: Zeile 8:
Śivānandāṣṭottara-śata-nāmāvali
Śivānandāṣṭottara-śata-nāmāvali


1. oṃ śrī oṃ-kāra-rūpāya namaḥ
: 1. oṃ śrī oṃ-kāra-rūpāya namaḥ
2. oṃ sad-gurave namaḥ
: 2. oṃ sad-gurave namaḥ
3. oṃ sākṣāc-chaṇkara-rūpa-dhṛte namaḥ
: 3. oṃ sākṣāc-chaṇkara-rūpa-dhṛte namaḥ
4. oṃ śivānandāya namaḥ
: 4. oṃ śivānandāya namaḥ
5. oṃ śivākārāya namaḥ
: 5. oṃ śivākārāya namaḥ
6. oṃ śivāśaya-nirūpakāya namaḥ
: 6. oṃ śivāśaya-nirūpakāya namaḥ
7. oṃ hriṣikeśa-nivāsine namaḥ
: 7. oṃ hriṣikeśa-nivāsine namaḥ
8. oṃ vaidya-śāstra-viśāradāya namaḥ
: 8. oṃ vaidya-śāstra-viśāradāya namaḥ
9. oṃ sama-darśine namaḥ
: 9. oṃ sama-darśine namaḥ
10. oṃ tapasvine namaḥ
: 10. oṃ tapasvine namaḥ
11. oṃ prema-rupāya namaḥ
: 11. oṃ prema-rupāya namaḥ
12. oṃ mahā-munaye namaḥ
: 12. oṃ mahā-munaye namaḥ
13. oṃ divya-jīvana-saṅgha-pratiṣṭhātre namaḥ
: 13. oṃ divya-jīvana-saṅgha-pratiṣṭhātre namaḥ
14. oṃ prabodhakāya namaḥ
: 14. oṃ prabodhakāya namaḥ
15. oṃ gītānanda-sva-rūpiṇe namaḥ
: 15. oṃ gītānanda-sva-rūpiṇe namaḥ
16. oṃ bhakti-gamyāya namaḥ
: 16. oṃ bhakti-gamyāya namaḥ
17. oṃ bhayāpahāya namaḥ
: 17. oṃ bhayāpahāya namaḥ
18. oṃ sarva-vide namaḥ
: 18. oṃ sarva-vide namaḥ
19. oṃ sarva-gāya namaḥ
: 19. oṃ sarva-gāya namaḥ
20. oṃ netre namaḥ
: 20. oṃ netre namaḥ
21. oṃ trayī-mārga-pradarśakāya namaḥ
: 21. oṃ trayī-mārga-pradarśakāya namaḥ
22. oṃ vairāgya-jñāna-niratāya namaḥ
: 22. oṃ vairāgya-jñāna-niratāya namaḥ
23. oṃ sarva-loka-hitotsukāya namaḥ
: 23. oṃ sarva-loka-hitotsukāya namaḥ
24. oṃ bhavāmaya-praśamanāya namaḥ
: 24. oṃ bhavāmaya-praśamanāya namaḥ
25. oṃ samādhi-grantha-kalpakāya namaḥ
: 25. oṃ samādhi-grantha-kalpakāya namaḥ
26. oṃ guṇine namaḥ
: 26. oṃ guṇine namaḥ
27. oṃ mahātmane namaḥ
: 27. oṃ mahātmane namaḥ
28. oṃ dharmātmane namaḥ
: 28. oṃ dharmātmane namaḥ
29. oṃ sthita-prajñāya namaḥ
: 29. oṃ sthita-prajñāya namaḥ
30. oṃ śubhodayāya namaḥ
: 30. oṃ śubhodayāya namaḥ
31. oṃ ānanda-sāgarāya namaḥ
: 31. oṃ ānanda-sāgarāya namaḥ
32. oṃ sārāya namaḥ
: 32. oṃ sārāya namaḥ
33. oṃ gaṅgā-tīrāśrama-sthitāya namaḥ
: 33. oṃ gaṅgā-tīrāśrama-sthitāya namaḥ
34. oṃ viṣṇu-devānanda-datta-brahma-jñāna pra-dīpikāya namaḥ
: 34. oṃ viṣṇu-devānanda-datta-brahma-jñāna pra-dīpikāya namaḥ
35. oṃ śrī-brahma-sūtropaniṣad-āṅglabhāṣya-prakalpakāya namaḥ
: 35. oṃ śrī-brahma-sūtropaniṣad-āṅglabhāṣya-prakalpakāya namaḥ
36. oṃ viśvānanda-caraṇa-yugma-sevā-jāta-subuddhimate namaḥ
: 36. oṃ viśvānanda-caraṇa-yugma-sevā-jāta-subuddhimate namaḥ
37. oṃ mantra-mūrtaye namaḥ
: 37. oṃ mantra-mūrtaye namaḥ
38. oṃ japa-parāya namaḥ
: 38. oṃ japa-parāya namaḥ
39. oṃ tantra-jñānāya namaḥ
: 39. oṃ tantra-jñānāya namaḥ
40. oṃ mānavate namaḥ
: 40. oṃ mānavate namaḥ
41. oṃ baline namaḥ
: 41. oṃ baline namaḥ
42. oṃ umā-ramaṇa-pāda-yugma-satatārcana-lālasāya  namaḥ
: 42. oṃ umā-ramaṇa-pāda-yugma-satatārcana-lālasāya  namaḥ
43. oṃ parasmai jyotiṣe namaḥ
: 43. oṃ parasmai jyotiṣe namaḥ
44. oṃ parasmai dhāmne namaḥ
: 44. oṃ parasmai dhāmne namaḥ
45. oṃ paramāṇave namaḥ
: 45. oṃ paramāṇave namaḥ
46. oṃ parāt-parāya namaḥ
: 46. oṃ parāt-parāya namaḥ
47. oṃ śānta-mūrtaye namaḥ
: 47. oṃ śānta-mūrtaye namaḥ
48. oṃ dayā-sāgarāya namaḥ
: 48. oṃ dayā-sāgarāya namaḥ
49. oṃ mumukṣu-hṛdaya-sthitāya namaḥ
: 49. oṃ mumukṣu-hṛdaya-sthitāya namaḥ
50. oṃ ānandāmṛta-saṃdogdhre namaḥ
: 50. oṃ ānandāmṛta-saṃdogdhre namaḥ
51. oṃ appayya-kula-dīpakāya namaḥ
: 51. oṃ appayya-kula-dīpakāya namaḥ
52. oṃ sākṣi-bhūtāya namaḥ
: 52. oṃ sākṣi-bhūtāya namaḥ
53. oṃ rāja-yogine namaḥ
: 53. oṃ rāja-yogine namaḥ
54. oṃ satyānanda-sva-rūpiṇe namaḥ
: 54. oṃ satyānanda-sva-rūpiṇe namaḥ
55. oṃ ajñānāmaya-bheṣajāya namaḥ
: 55. oṃ ajñānāmaya-bheṣajāya namaḥ
56. oṃ lokoddhāraṇa-paṇḍitāya namaḥ
: 56. oṃ lokoddhāraṇa-paṇḍitāya namaḥ
57. oṃ yogānanda-rasāsvādine namaḥ
: 57. oṃ yogānanda-rasāsvādine namaḥ
58. oṃ sadācāra-samujjvalāya namaḥ
: 58. oṃ sadācāra-samujjvalāya namaḥ
59. oṃ ātmārāmāya namaḥ
: 59. oṃ ātmārāmāya namaḥ
60. oṃ śrī-gurave namaḥ
: 60. oṃ śrī-gurave namaḥ
61. oṃ sac-cid-ānanda-vigrahāya namaḥ
: 61. oṃ sac-cid-ānanda-vigrahāya namaḥ
62. oṃ jīvan-muktāya namaḥ
: 62. oṃ jīvan-muktāya namaḥ
63. oṃ cin-mayātmane namaḥ
: 63. oṃ cin-mayātmane namaḥ
64. oṃ nis-trai-guṇyāya namaḥ
: 64. oṃ nis-trai-guṇyāya namaḥ
65. oṃ yatīśvarāya namaḥ
: 65. oṃ yatīśvarāya namaḥ
66. oṃ advaita-sāra-prakaṭa-veda-vedānta-tattva-gāya namaḥ
: 66. oṃ advaita-sāra-prakaṭa-veda-vedānta-tattva-gāya namaḥ
67. oṃ cidānanda-janāhlāda-nṛtya-gīta-pravartakāya namaḥ
: 67. oṃ cidānanda-janāhlāda-nṛtya-gīta-pravartakāya namaḥ
68. oṃ navīna-jana-santrātre namaḥ
: 68. oṃ navīna-jana-santrātre namaḥ
69. oṃ śrī-brahma-mārga-pradarśakāya namaḥ
: 69. oṃ śrī-brahma-mārga-pradarśakāya namaḥ
70. oṃ prāṇāyāma-parāyaṇāya namaḥ
: 70. oṃ prāṇāyāma-parāyaṇāya namaḥ
71. oṃ nitya-vairāgya-samupāśritāya namaḥ
: 71. oṃ nitya-vairāgya-samupāśritāya namaḥ
72. oṃ jita-māyāya namaḥ
: 72. oṃ jita-māyāya namaḥ
73. oṃ dhyāna-magnāya namaḥ
: 73. oṃ dhyāna-magnāya namaḥ
74. oṃ kṣetra-jñāya namaḥ
: 74. oṃ kṣetra-jñāya namaḥ
75. oṃ jñāna-bhāskarāya namaḥ
: 75. oṃ jñāna-bhāskarāya namaḥ
76. oṃ mahā-devādi-devāya namaḥ
: 76. oṃ mahā-devādi-devāya namaḥ
77. oṃ kali-kalmaṣa-nāśanāya namaḥ
: 77. oṃ kali-kalmaṣa-nāśanāya namaḥ
78. oṃ tuṣāra-śāila-yogine namaḥ
: 78. oṃ tuṣāra-śāila-yogine namaḥ
79. oṃ koṭi-sūrya-sama-prabhāya namaḥ
: 79. oṃ koṭi-sūrya-sama-prabhāya namaḥ
80. oṃ muni-varyāya namaḥ
: 80. oṃ muni-varyāya namaḥ
81. oṃ satya-yonaye namaḥ
: 81. oṃ satya-yonaye namaḥ
82. oṃ parama-puruṣāya namaḥ
: 82. oṃ parama-puruṣāya namaḥ
83. oṃ pratāpavate namaḥ
: 83. oṃ pratāpavate namaḥ
84. oṃ nāma-saṃkīrtanotkarṣa-praśaṃsine namaḥ
: 84. oṃ nāma-saṃkīrtanotkarṣa-praśaṃsine namaḥ
85. oṃ mahā-dyutaye namaḥ
: 85. oṃ mahā-dyutaye namaḥ
86. oṃ kailāsa-yātrā-samprāpta-bahu-santuṣṭa-cetase namaḥ
: 86. oṃ kailāsa-yātrā-samprāpta-bahu-santuṣṭa-cetase namaḥ
87. oṃ catus-sādhana-sampannāya namaḥ
: 87. oṃ catus-sādhana-sampannāya namaḥ
88. oṃ dharma-sthāpana-tat-parāya namaḥ
: 88. oṃ dharma-sthāpana-tat-parāya namaḥ
89. oṃ śiva-mūrtaye namaḥ
: 89. oṃ śiva-mūrtaye namaḥ
90. oṃ śiva-parāya namaḥ
: 90. oṃ śiva-parāya namaḥ
91. oṃ śiṣṭeṣṭāya namaḥ
: 91. oṃ śiṣṭeṣṭāya namaḥ
92. oṃ śivekṣaṇāya namaḥ
: 92. oṃ śivekṣaṇāya namaḥ
93. oṃ catur-anta-medinī-vyāpta-suviśāla-yaśodayāya namaḥ
: 93. oṃ catur-anta-medinī-vyāpta-suviśāla-yaśodayāya namaḥ
94. oṃ satya-sampūrṇa-vijñāna-sutattvaika-sulakṣaṇāya namaḥ
: 94. oṃ satya-sampūrṇa-vijñāna-sutattvaika-sulakṣaṇāya namaḥ
95. oṃ sarva-prāṇiṣu saṃjāta-bhrātṛ-bhāvāya namaḥ
: 95. oṃ sarva-prāṇiṣu saṃjāta-bhrātṛ-bhāvāya namaḥ
96. oṃ su-varcalāya namaḥ
: 96. oṃ su-varcalāya namaḥ
97. oṃ praṇavāya namaḥ
: 97. oṃ praṇavāya namaḥ
98. oṃ sarva-tattva-jñāya namaḥ
: 98. oṃ sarva-tattva-jñāya namaḥ
99. oṃ su-jñānāmbudhi-candramase namaḥ
: 99. oṃ su-jñānāmbudhi-candramase namaḥ
100. oṃ jñāna-gaṅgā-srota-snāna-pūta-pāpāya namaḥ
: 100. oṃ jñāna-gaṅgā-srota-snāna-pūta-pāpāya namaḥ
101. oṃ sukha-pradāya namaḥ
: 101. oṃ sukha-pradāya namaḥ
102. oṃ viśva-nātha-kṛpā-pātrāya namaḥ
: 102. oṃ viśva-nātha-kṛpā-pātrāya namaḥ
103. oṃ śiṣya-hṛt-tāpa-taskarāya namaḥ
: 103. oṃ śiṣya-hṛt-tāpa-taskarāya namaḥ
104. oṃ kalyāṇa-guṇa-saṃpūrṇāya namaḥ
: 104. oṃ kalyāṇa-guṇa-saṃpūrṇāya namaḥ
105. oṃ sadā-śiva-parāyaṇāya namaḥ
: 105. oṃ sadā-śiva-parāyaṇāya namaḥ
106. oṃ kalpanā-rahitāya namaḥ
: 106. oṃ kalpanā-rahitāya namaḥ
107. oṃ vīryāya namaḥ
: 107. oṃ vīryāya namaḥ
108. oṃ bhagavad-gāna-lolupāya namaḥ
: 108. oṃ bhagavad-gāna-lolupāya namaḥ


oṃ śrī sadguru-śivānanda-svāmine namaḥ
: oṃ śrī sadguru-śivānanda-svāmine namaḥ
oṃ namo bhagavate śivānandāya
: oṃ namo bhagavate śivānandāya


==Siehe auch==
==Siehe auch==

Version vom 9. März 2022, 10:56 Uhr

Die 108 Namen Swami Sivanandas werden bei Pujas zu Ehren von Swami Sivananda rezitiert. Die 108 Namen sind eigentlich 108 Lobpreisungen des großen Meisters Swami Sivananda. Du findest die 108 Namen von Swami Sivananda unter dem Stichwort Sivananda Archanam.

Ein anderer Name für die 108 Namen von Swami Sivananda ist Śivānandāṣṭottara-śata-nāmāvali bzw. Sivananda Ashtottara Shata Namavali.

108 Namen Swami Sivananda - Text

108 Namen von Swami Sivananda Śivānandāṣṭottara-śata-nāmāvali

1. oṃ śrī oṃ-kāra-rūpāya namaḥ
2. oṃ sad-gurave namaḥ
3. oṃ sākṣāc-chaṇkara-rūpa-dhṛte namaḥ
4. oṃ śivānandāya namaḥ
5. oṃ śivākārāya namaḥ
6. oṃ śivāśaya-nirūpakāya namaḥ
7. oṃ hriṣikeśa-nivāsine namaḥ
8. oṃ vaidya-śāstra-viśāradāya namaḥ
9. oṃ sama-darśine namaḥ
10. oṃ tapasvine namaḥ
11. oṃ prema-rupāya namaḥ
12. oṃ mahā-munaye namaḥ
13. oṃ divya-jīvana-saṅgha-pratiṣṭhātre namaḥ
14. oṃ prabodhakāya namaḥ
15. oṃ gītānanda-sva-rūpiṇe namaḥ
16. oṃ bhakti-gamyāya namaḥ
17. oṃ bhayāpahāya namaḥ
18. oṃ sarva-vide namaḥ
19. oṃ sarva-gāya namaḥ
20. oṃ netre namaḥ
21. oṃ trayī-mārga-pradarśakāya namaḥ
22. oṃ vairāgya-jñāna-niratāya namaḥ
23. oṃ sarva-loka-hitotsukāya namaḥ
24. oṃ bhavāmaya-praśamanāya namaḥ
25. oṃ samādhi-grantha-kalpakāya namaḥ
26. oṃ guṇine namaḥ
27. oṃ mahātmane namaḥ
28. oṃ dharmātmane namaḥ
29. oṃ sthita-prajñāya namaḥ
30. oṃ śubhodayāya namaḥ
31. oṃ ānanda-sāgarāya namaḥ
32. oṃ sārāya namaḥ
33. oṃ gaṅgā-tīrāśrama-sthitāya namaḥ
34. oṃ viṣṇu-devānanda-datta-brahma-jñāna pra-dīpikāya namaḥ
35. oṃ śrī-brahma-sūtropaniṣad-āṅglabhāṣya-prakalpakāya namaḥ
36. oṃ viśvānanda-caraṇa-yugma-sevā-jāta-subuddhimate namaḥ
37. oṃ mantra-mūrtaye namaḥ
38. oṃ japa-parāya namaḥ
39. oṃ tantra-jñānāya namaḥ
40. oṃ mānavate namaḥ
41. oṃ baline namaḥ
42. oṃ umā-ramaṇa-pāda-yugma-satatārcana-lālasāya namaḥ
43. oṃ parasmai jyotiṣe namaḥ
44. oṃ parasmai dhāmne namaḥ
45. oṃ paramāṇave namaḥ
46. oṃ parāt-parāya namaḥ
47. oṃ śānta-mūrtaye namaḥ
48. oṃ dayā-sāgarāya namaḥ
49. oṃ mumukṣu-hṛdaya-sthitāya namaḥ
50. oṃ ānandāmṛta-saṃdogdhre namaḥ
51. oṃ appayya-kula-dīpakāya namaḥ
52. oṃ sākṣi-bhūtāya namaḥ
53. oṃ rāja-yogine namaḥ
54. oṃ satyānanda-sva-rūpiṇe namaḥ
55. oṃ ajñānāmaya-bheṣajāya namaḥ
56. oṃ lokoddhāraṇa-paṇḍitāya namaḥ
57. oṃ yogānanda-rasāsvādine namaḥ
58. oṃ sadācāra-samujjvalāya namaḥ
59. oṃ ātmārāmāya namaḥ
60. oṃ śrī-gurave namaḥ
61. oṃ sac-cid-ānanda-vigrahāya namaḥ
62. oṃ jīvan-muktāya namaḥ
63. oṃ cin-mayātmane namaḥ
64. oṃ nis-trai-guṇyāya namaḥ
65. oṃ yatīśvarāya namaḥ
66. oṃ advaita-sāra-prakaṭa-veda-vedānta-tattva-gāya namaḥ
67. oṃ cidānanda-janāhlāda-nṛtya-gīta-pravartakāya namaḥ
68. oṃ navīna-jana-santrātre namaḥ
69. oṃ śrī-brahma-mārga-pradarśakāya namaḥ
70. oṃ prāṇāyāma-parāyaṇāya namaḥ
71. oṃ nitya-vairāgya-samupāśritāya namaḥ
72. oṃ jita-māyāya namaḥ
73. oṃ dhyāna-magnāya namaḥ
74. oṃ kṣetra-jñāya namaḥ
75. oṃ jñāna-bhāskarāya namaḥ
76. oṃ mahā-devādi-devāya namaḥ
77. oṃ kali-kalmaṣa-nāśanāya namaḥ
78. oṃ tuṣāra-śāila-yogine namaḥ
79. oṃ koṭi-sūrya-sama-prabhāya namaḥ
80. oṃ muni-varyāya namaḥ
81. oṃ satya-yonaye namaḥ
82. oṃ parama-puruṣāya namaḥ
83. oṃ pratāpavate namaḥ
84. oṃ nāma-saṃkīrtanotkarṣa-praśaṃsine namaḥ
85. oṃ mahā-dyutaye namaḥ
86. oṃ kailāsa-yātrā-samprāpta-bahu-santuṣṭa-cetase namaḥ
87. oṃ catus-sādhana-sampannāya namaḥ
88. oṃ dharma-sthāpana-tat-parāya namaḥ
89. oṃ śiva-mūrtaye namaḥ
90. oṃ śiva-parāya namaḥ
91. oṃ śiṣṭeṣṭāya namaḥ
92. oṃ śivekṣaṇāya namaḥ
93. oṃ catur-anta-medinī-vyāpta-suviśāla-yaśodayāya namaḥ
94. oṃ satya-sampūrṇa-vijñāna-sutattvaika-sulakṣaṇāya namaḥ
95. oṃ sarva-prāṇiṣu saṃjāta-bhrātṛ-bhāvāya namaḥ
96. oṃ su-varcalāya namaḥ
97. oṃ praṇavāya namaḥ
98. oṃ sarva-tattva-jñāya namaḥ
99. oṃ su-jñānāmbudhi-candramase namaḥ
100. oṃ jñāna-gaṅgā-srota-snāna-pūta-pāpāya namaḥ
101. oṃ sukha-pradāya namaḥ
102. oṃ viśva-nātha-kṛpā-pātrāya namaḥ
103. oṃ śiṣya-hṛt-tāpa-taskarāya namaḥ
104. oṃ kalyāṇa-guṇa-saṃpūrṇāya namaḥ
105. oṃ sadā-śiva-parāyaṇāya namaḥ
106. oṃ kalpanā-rahitāya namaḥ
107. oṃ vīryāya namaḥ
108. oṃ bhagavad-gāna-lolupāya namaḥ
oṃ śrī sadguru-śivānanda-svāmine namaḥ
oṃ namo bhagavate śivānandāya

Siehe auch

  • Swami Sivananda
  • Sivananda Archanam
  • Sivananda Puja

Literatur

Seminare

Sanskrit und Devanagari

Der RSS-Feed von https://www.yoga-vidya.de/seminare/interessengebiet/sanskrit-und-devanagari/?type=2365 konnte nicht geladen werden: Fehler beim Parsen von XML für RSS