Vishnu Bhujangaprayata Stotram: Unterschied zwischen den Versionen

Aus Yogawiki
(Die Seite wurde neu angelegt: „Das '''Vishnu Bhujangaprayata Stotram''' wird Adi Shankaracharya zugeschrieben. Die Hymne ist ein Lobgesang auf Vishnu, durch den der…“)
 
Keine Bearbeitungszusammenfassung
Zeile 1: Zeile 1:
Das '''[[Vishnu]] Bhujangaprayata [[Stotra]]m''' wird [[Adi]] [[Shankaracharya]] zugeschrieben.  Die [[Hymne]] ist ein Lobgesang auf [[Vishnu]], durch den der Verehrer/in die Befreiung zu erlangen sucht. Bhujangaprayata (Bhujaṅgaprayāta - भुजङ्गप्रयात) ist ein Sanskritmetrum und wird im Chandas-Glossar unterschiedlich definiert. Hier ist das Vishnu Bhujangaprayata Stotram in IAST und in Devanagari Schrift:
Das '''[[Vishnu]] Bhujangaprayata [[Stotra]]m''' wird [[Adi]] [[Shankaracharya]] zugeschrieben.  Die [[Hymne]] ist ein Lobgesang auf [[Vishnu]], durch den der Verehrer/in die Befreiung zu erlangen sucht. Bhujangaprayata (Bhujaṅgaprayāta - भुजङ्गप्रयात) ist ein Sanskritmetrum und wird im Chandas-Glossar unterschiedlich definiert. Hier ist das [[Vishnu]] Bhujangaprayata [[Stotra]]m in [[IAST]] und in [[Devanagari]] Schrift:


==Text in [[IAST]]:==
==Text in [[IAST]]:==

Version vom 18. August 2022, 14:55 Uhr

Das Vishnu Bhujangaprayata Stotram wird Adi Shankaracharya zugeschrieben. Die Hymne ist ein Lobgesang auf Vishnu, durch den der Verehrer/in die Befreiung zu erlangen sucht. Bhujangaprayata (Bhujaṅgaprayāta - भुजङ्गप्रयात) ist ein Sanskritmetrum und wird im Chandas-Glossar unterschiedlich definiert. Hier ist das Vishnu Bhujangaprayata Stotram in IAST und in Devanagari Schrift:

Text in IAST:

śrīviṣṇubhujaṅgaprayātastotram

cidaṃśaṃ vibhuṃ nirmalaṃ nirvikalpaṃ
nirīhaṃ nirākāramoṅkāragamyam |
guṇātītamavyaktamekaṃ turīyaṃ
paraṃ brahma yaṃ veda tasmai namaste || 1||
viśuddhaṃ śivaṃ śāntamādyantaśūnyaṃ
jagajjīvanaṃ jyotirānandarūpam |
adigdeśakālavyavacchedanīyaṃ
trayī vakti yaṃ veda tasmai namaste || 2||
mahāyogapīṭhe paribhrājamāne
dharaṇyāditattvātmake śaktiyukte |
guṇāhaskare vahnibimbārdhamadhye
samāsīnamoṅkarṇike'ṣṭākṣarābje || 3||
samānoditānekasūryendukoṭi-
prabhāpūratulyadyutiṃ durnirīkṣam |
na śītaṃ na coṣṇaṃ suvarṇāvadāta-
prasannaṃ sadānandasaṃvitsvarūpam || 4||
sunāsāpuṭaṃ sundarabhrūlalāṭaṃ
kirīṭocitākuñcitasnigdhakeśam |
sphuratpuṇḍarīkābhirāmāyatākṣaṃ
samutphullaratnaprasūnāvataṃsam || 5||
lasatkuṇḍalāmṛṣṭagaṇḍasthalāntaṃ
japārāgacorādharaṃ cāruhāsam |
alivyākulāmolimandāramālaṃ
mahorasphuratkaustubhodārahāram || 6||
suratnāṅgadairanvitaṃ bāhudaṇḍai-
ścaturbhiścalatkaṅkaṇālaṃkṛtāgraiḥ |
udārodarālaṃkṛtaṃ pītavastraṃ
padadvandvanirdhūtapadmābhirāmam || 7||
svabhakteṣu sandarśitākāramevaṃ
sadā bhāvayansaṃniruddhendriyāśvaḥ |
durāpaṃ naro yāti saṃsārapāraṃ
parasmai parebhyo'pi tasmai namaste || 8||
śriyā śātakumbhadyutisnigdhakāntyā
dharaṇyā ca dūrvādalaśyāmalāṅgyā |
kalatradvayenāmunā toṣitāya
trilokīgṛhasthāya viṣṇo namaste || 9||
śarīraṃ kalatraṃ sutaṃ bandhuvargaṃ
vayasyaṃ dhanaṃ sadma bhṛtyaṃ bhuvaṃ ca |
samastaṃ parityajya hā kaṣṭameko
gamiṣyāmi duḥkhena dūraṃ kilāham || 10||
jareyaṃ piśācīva hā jīvato me
vasāmakti raktaṃ ca māṃsaṃ balaṃ ca |
aho deva sīdāmi dīnānukampi-
nkimadyāpi hanta tvayodāsitavyam || 11||
kaphavyāhatoṣṇolbaṇaśvāsavega-
vyathāvisphuratsarvamarmāsthibandhām |
vicintyāhamantyāmasaṅkhyāmavasthāṃ
bibhemi prabho kiṃ karomi prasīda || 12||
lapannacyutānanta govinda viṣṇo
murāre hare nātha nārāyaṇeti |
yathānusmariṣyāmi bhaktyā bhavantaṃ
tathā me dayāśīla deva prasīda || 13||
bhujaṅgaprayātaṃ paṭhedyastu bhaktyā
samādhāya citte bhavantaṃ murāre |
sa mohaṃ vihāyāśu yuṣmatprasādā-
tsamāśritya yogaṃ vrajatyacyutaṃ tvām || 14||

Text in Devanagari:

श्रीविष्णुभुजङ्गप्रयातस्तोत्रम्

चिदंशं विभुं निर्मलं निर्विकल्पं
निरीहं निराकारमोङ्कारगम्यम् ।
गुणातीतमव्यक्तमेकं तुरीयं
परं ब्रह्म यं वेद तस्मै नमस्ते ॥ १॥
विशुद्धं शिवं शान्तमाद्यन्तशून्यं
जगज्जीवनं ज्योतिरानन्दरूपम् ।
अदिग्देशकालव्यवच्छेदनीयं
त्रयी वक्ति यं वेद तस्मै नमस्ते ॥ २॥
महायोगपीठे परिभ्राजमाने
धरण्यादितत्त्वात्मके शक्तियुक्ते ।
गुणाहस्करे वह्निबिम्बार्धमध्ये
समासीनमोङ्कर्णिकेऽष्टाक्षराब्जे ॥ ३॥
समानोदितानेकसूर्येन्दुकोटि-
प्रभापूरतुल्यद्युतिं दुर्निरीक्षम् ।
न शीतं न चोष्णं सुवर्णावदात-
प्रसन्नं सदानन्दसंवित्स्वरूपम् ॥ ४॥
सुनासापुटं सुन्दरभ्रूललाटं
किरीटोचिताकुञ्चितस्निग्धकेशम् ।
स्फुरत्पुण्डरीकाभिरामायताक्षं
समुत्फुल्लरत्नप्रसूनावतंसम् ॥ ५॥
लसत्कुण्डलामृष्टगण्डस्थलान्तं
जपारागचोराधरं चारुहासम् ।
अलिव्याकुलामोलिमन्दारमालं
महोरस्फुरत्कौस्तुभोदारहारम् ॥ ६॥
सुरत्नाङ्गदैरन्वितं बाहुदण्डै-
श्चतुर्भिश्चलत्कङ्कणालंकृताग्रैः ।
उदारोदरालंकृतं पीतवस्त्रं
पदद्वन्द्वनिर्धूतपद्माभिरामम् ॥ ७॥
स्वभक्तेषु सन्दर्शिताकारमेवं
सदा भावयन्संनिरुद्धेन्द्रियाश्वः ।
दुरापं नरो याति संसारपारं
परस्मै परेभ्योऽपि तस्मै नमस्ते ॥ ८॥
श्रिया शातकुम्भद्युतिस्निग्धकान्त्या
धरण्या च दूर्वादलश्यामलाङ्ग्या ।
कलत्रद्वयेनामुना तोषिताय
त्रिलोकीगृहस्थाय विष्णो नमस्ते ॥ ९॥
शरीरं कलत्रं सुतं बन्धुवर्गं
वयस्यं धनं सद्म भृत्यं भुवं च ।
समस्तं परित्यज्य हा कष्टमेको
गमिष्यामि दुःखेन दूरं किलाहम् ॥ १०॥
जरेयं पिशाचीव हा जीवतो मे
वसामक्ति रक्तं च मांसं बलं च ।
अहो देव सीदामि दीनानुकम्पिन्किमद्यापि
हन्त त्वयोदासितव्यम् ॥ ११॥
कफव्याहतोष्णोल्बणश्वासवेग-
व्यथाविस्फुरत्सर्वमर्मास्थिबन्धाम् ।
विचिन्त्याहमन्त्यामसङ्ख्यामवस्थां
बिभेमि प्रभो किं करोमि प्रसीद ॥ १२॥
लपन्नच्युतानन्त गोविन्द विष्णो
मुरारे हरे नाथ नारायणेति ।
यथानुस्मरिष्यामि भक्त्या भवन्तं
तथा मे दयाशील देव प्रसीद ॥ १३॥
भुजङ्गप्रयातं पठेद्यस्तु भक्त्या
समाधाय चित्ते भवन्तं मुरारे ।
स मोहं विहायाशु युष्मत्प्रसादा-
त्समाश्रित्य योगं व्रजत्यच्युतं त्वाम् ॥ १४॥