Saktu

Aus Yogawiki

Saktu (Sanskrit: सक्तु saktu m. u. n.) grob gemahlendes Getreide, Grütze, Grieß; Mehl aus gerösteter Gerste.

Ayurveda: Charaka Samhita

Im ersten Buch (Sutra Sthana 27.263-4) der Charaka Samhita heißt es über die Wirkungen von Saktu:


सक्तवो वातला रूक्षा बहुवर्चोनुलोमिनः |


तर्पयन्ति नरं सद्यः पीताः सद्योबलाश्च ते || 263 ||

saktavo vātalā rūkṣā bahuvarconulominaḥ |

tarpayanti naraṃ sadyaḥ pītāḥ sadyobalāśca te || 263 ||


मधुरा लघवः शीताः सक्तवः शालिसम्भवाः |


ग्राहिणो रक्तपित्तघ्नास्तृष्णाच्छर्दिज्वरापहाः || 264 ||

madhurā laghavaḥ śītāḥ saktavaḥ śālisambhavāḥ |

grāhiṇo raktapittaghnāstṛṣṇācchardijvarāpahāḥ || 264 ||


Siehe auch