Manisha Panchakam

Aus Yogawiki

Manisha Panchakam: Manisha Panchakam ist eine aus fünf Strophen bestehende Hymne, die von Adi Shankaracharya verfasst wurde. Panchakam oder Panchaka (IAST: pañcaka; Devanagari: पञ्चक) bedeutet aus fünf bestehend. Manisha wurde im vorliegenden Kontext u.a. mit tiefem Verständnis, Überzeugung und Weisheit übersetzt. Die fünf Strophen bilden die Antwort auf die von einem Chandala gestellten Fragen, die auch in Form von Versen am Anfang gegeben werden und den Kontext für das Manisha Panchakam darstellen. Die ersten beiden Strophen stammen nicht von Shankaracharya. Im Manisha Panchakam legt Shankara seine Advaita-Philosophie in nur 5 prägnanten Versen dar.

Die Geschichte besagt, dass Adi Shankaracharya nach einem Bad im Ganges in Kashi (heute Varanasi) in Richtung des Kashi Vishwanath-Tempels ging, als ihm ein Chandala, ein Mann aus einer niedrigeren Kaste, entgegenkam. Shankara gab dem Mann ein Zeichen, sich zu wegzugehen (wie es damals üblich war), woraufhin der Chandala die folgenden Fragen stellte:

annamayādannamayamathavā caitanyameva caitanyāt |
yativara dūrīkartuṃ vāñchasi kiṃ brūhi gaccha gaccheti ||
अन्नमयादन्नमयमथवा चैतन्यमेव चैतन्यात् ।
यतिवर दूरीकर्तुं वाञ्छसि किं ब्रूहि गच्छ गच्छेति ॥

Übersetzung: O großer Weiser/Asket, von welchem willst du dich distanzieren? Willst du dein Annamaya ((hier: Physischer Körper) von meinem Annamaya trennen? Oder willst du mein Chaitanya (Bewusstsein) von deinem Chaitanya (Bewusstsein) trennen?

Was wünschst du dir, wenn du den Ausdruck "weggehen" verwendest? Bitte sag mir deutlich, was du willst.


!!Diese Seite wird derzeit überarbeitet; Die Übersetzung wird in Kürze folgen.!!

Manisha Panchakam in IAST:

jāgratsvapnasuṣuptiṣu sphuṭatarā yā saṃvidujjṛmbhate
yā brahmādipipīlikāntatanuṣu protā jagatsākṣiṇī |
saivāhaṃ na ca dṛśyavastviti dṛḍhaprajñāpi yasyāsti ce-
ccāṇḍālo'stu sa tu dvijo'stu gururityeṣā manīṣā mama || 1||
brahmaivāhamidaṃ jagacca sakalaṃ cinmātravistāritaṃ
sarvaṃ caitadavidyayā triguṇayā'śeṣaṃ mayā kalpitam |
itthaṃ yasya dṛḍhā matiḥ sukhatare nitye pare nirmale
cāṇḍālo'stu sa tu dvijo'stu gururityeṣā manīṣā mama || 2||
śaśvannaśvarameva viśvamakhilaṃ niścitya vācā guro-
rnityaṃ brahma nirantaraṃ vimṛśatā nirvyājaśāntātmanā |
bhūtaṃ bhāvi ca duṣkṛtaṃ pradahatā saṃvinmaye pāvake
prārabdhāya samarpitaṃ svavapurityeṣā manīṣā mama || 3||
yā tiryaṅnaradevatābhirahamityantaḥ sphuṭā gṛhyate
yadbhāsā hṛdayākṣadehaviṣayā bhānti svato'cetanāḥ |
tāṃ bhāsyaiḥ pihitārkamaṇḍalanibhāṃ sphūrtiṃ sadā bhāvaya-
nyogī nirvṛtamānaso hi gururityeṣā manīṣā mama || 4||
yatsaukhyāmbudhileśaleśata ime śakrādayo nirvṛtā
yaccitte nitarāṃ praśāntakalane labdhvā munirnirvṛtaḥ |
yasminnityasukhāmbudhau galitadhīrbrahmaiva na brahmavid
yaḥ kaścitsa surendravanditapado nūnaṃ manīṣā mama || 5||
dāsaste'haṃ dehadṛṣṭyā'smi śaṃbho
jātasteṃ'śo jīvadṛṣṭyā tridṛṣṭe |
sarvasyātmannātmadṛṣṭyā tvameve-
tyevaṃ me dhīrniścitā sarvaśāstraiḥ ||
|| iti śrīmacchaṅkarabhagavataḥ kṛtau manīṣāpañcakaṃ sampūrṇam ||

Manisha Panchakam in Devanagari Schrift:

जाग्रत्स्वप्नसुषुप्तिषु स्फुटतरा या संविदुज्जृम्भते
या ब्रह्मादिपिपीलिकान्ततनुषु प्रोता जगत्साक्षिणी ।
सैवाहं न च दृश्यवस्त्विति दृढप्रज्ञापि यस्यास्ति चे-
च्चाण्डालोऽस्तु स तु द्विजोऽस्तु गुरुरित्येषा मनीषा मम ॥ १॥
ब्रह्मैवाहमिदं जगच्च सकलं चिन्मात्रविस्तारितं
सर्वं चैतदविद्यया त्रिगुणयाऽशेषं मया कल्पितम् ।
इत्थं यस्य दृढा मतिः सुखतरे नित्ये परे निर्मले
चाण्डालोऽस्तु स तु द्विजोऽस्तु गुरुरित्येषा मनीषा मम ॥ २॥
शश्वन्नश्वरमेव विश्वमखिलं निश्चित्य वाचा गुरो-
र्नित्यं ब्रह्म निरन्तरं विमृशता निर्व्याजशान्तात्मना ।
भूतं भावि च दुष्कृतं प्रदहता संविन्मये पावके
प्रारब्धाय समर्पितं स्ववपुरित्येषा मनीषा मम ॥ ३॥
या तिर्यङ्नरदेवताभिरहमित्यन्तः स्फुटा गृह्यते
यद्भासा हृदयाक्षदेहविषया भान्ति स्वतोऽचेतनाः ।
तां भास्यैः पिहितार्कमण्डलनिभां स्फूर्तिं सदा भावय-
न्योगी निर्वृतमानसो हि गुरुरित्येषा मनीषा मम ॥ ४॥
यत्सौख्याम्बुधिलेशलेशत इमे शक्रादयो निर्वृता
यच्चित्ते नितरां प्रशान्तकलने लब्ध्वा मुनिर्निर्वृतः ।
यस्मिन्नित्यसुखाम्बुधौ गलितधीर्ब्रह्मैव न ब्रह्मविद्
यः कश्चित्स सुरेन्द्रवन्दितपदो नूनं मनीषा मम ॥ ५॥
दासस्तेऽहं देहदृष्ट्याऽस्मि शंभो
जातस्तेंऽशो जीवदृष्ट्या त्रिदृष्टे ।
सर्वस्याऽऽत्मन्नात्मदृष्ट्या त्वमेवे-
त्येवं मे धीर्निश्चिता सर्वशास्त्रैः ॥
॥ इति श्रीमच्छङ्करभगवतः कृतौ मनीषापञ्चकं सम्पूर्णम् ॥

Video-Link zur Rezitation des Maya Panchakam:

Quelle

für Manisha Panchakam Text auf Sanskrit: https://sanskritdocuments.org

Siehe auch