Saktu: Unterschied zwischen den Versionen

Aus Yogawiki
Keine Bearbeitungszusammenfassung
Keine Bearbeitungszusammenfassung
Zeile 8: Zeile 8:
सक्तवो वातला रूक्षा बहुवर्चोनुलोमिनः |
सक्तवो वातला रूक्षा बहुवर्चोनुलोमिनः |


saktavo vātalā rūkṣā bahuvarconulominaḥ |


तर्पयन्ति नरं सद्यः पीताः सद्योबलाश्च ते || 263 ||


तर्पयन्ति नरं सद्यः पीताः सद्योबलाश्च ते || 263 ||
saktavo vātalā rūkṣā bahuvarconulominaḥ |


tarpayanti naraṃ sadyaḥ pītāḥ sadyobalāśca te || 263 ||
tarpayanti naraṃ sadyaḥ pītāḥ sadyobalāśca te || 263 ||
Zeile 19: Zeile 19:
मधुरा लघवः शीताः सक्तवः शालिसम्भवाः |
मधुरा लघवः शीताः सक्तवः शालिसम्भवाः |


madhurā laghavaḥ śītāḥ saktavaḥ śālisambhavāḥ |


ग्राहिणो रक्तपित्तघ्नास्तृष्णाच्छर्दिज्वरापहाः || 264 ||
ग्राहिणो रक्तपित्तघ्नास्तृष्णाच्छर्दिज्वरापहाः || 264 ||
madhurā laghavaḥ śītāḥ saktavaḥ śālisambhavāḥ |


grāhiṇo raktapittaghnāstṛṣṇācchardijvarāpahāḥ || 264 ||
grāhiṇo raktapittaghnāstṛṣṇācchardijvarāpahāḥ || 264 ||

Version vom 24. Januar 2013, 11:57 Uhr

Saktu (Sanskrit: सक्तु saktu m. u. n.) grob gemahlendes Getreide, Grütze, Grieß; Mehl aus gerösteter Gerste.

Ayurveda: Charaka Samhita

Im ersten Buch (Sutra Sthana 27.263-4) der Charaka Samhita heißt es über die Wirkungen von Saktu:


सक्तवो वातला रूक्षा बहुवर्चोनुलोमिनः |


तर्पयन्ति नरं सद्यः पीताः सद्योबलाश्च ते || 263 ||

saktavo vātalā rūkṣā bahuvarconulominaḥ |

tarpayanti naraṃ sadyaḥ pītāḥ sadyobalāśca te || 263 ||


मधुरा लघवः शीताः सक्तवः शालिसम्भवाः |


ग्राहिणो रक्तपित्तघ्नास्तृष्णाच्छर्दिज्वरापहाः || 264 ||

madhurā laghavaḥ śītāḥ saktavaḥ śālisambhavāḥ |

grāhiṇo raktapittaghnāstṛṣṇācchardijvarāpahāḥ || 264 ||


Siehe auch