Vega: Unterschied zwischen den Versionen

Aus Yogawiki
Keine Bearbeitungszusammenfassung
Keine Bearbeitungszusammenfassung
Zeile 9: Zeile 9:
न वेगान्धारयेद्धीमाञ्जातान्मूत्रपुरीषयोः |
न वेगान्धारयेद्धीमाञ्जातान्मूत्रपुरीषयोः |


न रेतसो न वातस्य न छर्द्योः क्षवथोर्न च ||
न रेतसो न वातस्य न छर्द्योः क्षवथोर्न च || 7.3 ||


नोद्गारस्य न जृम्भाया न वेगान्क्षुत्पिपासयोः |
नोद्गारस्य न जृम्भाया न वेगान्क्षुत्पिपासयोः |


न बाष्पस्य न निद्राया निःश्वासस्य श्रमेण च || 7.3-4 ||
न बाष्पस्य न निद्राया निःश्वासस्य श्रमेण च || 7.4 ||




[[Kategorie:Glossar]]
[[Kategorie:Glossar]]
[[Kategorie:Sanskrit]]
[[Kategorie:Sanskrit]]

Version vom 7. Januar 2013, 17:07 Uhr

Vega (Sanskrit: वेग vega m.) schnelle Bewegung, Ruck; Andrang, Schwall, starke Strömung, starker Erguss; Heftigkeit, Ungestüm, Geschwindigkeit, Hast; heftiges Auflodern, Ausbruch; Aufregung; Anfall; Wirkung; Anstoß, Impuls; innerer Drang, natürliches Bedürfnis, natürlicher Impuls.


Charaka Samhita

Im ersten Buch (Sutra Sthana 7.3-4) der Charaka Samhita werden die folgenden natürlichen Bedürfnisse bzw. Impulse (Vega) genannt, deren Unterdrückung als schädlich gilt und zu ernsthaften Störungen bzw. Krankheiten führen kann.


न वेगान्धारयेद्धीमाञ्जातान्मूत्रपुरीषयोः |

न रेतसो न वातस्य न छर्द्योः क्षवथोर्न च || 7.3 ||

नोद्गारस्य न जृम्भाया न वेगान्क्षुत्पिपासयोः |

न बाष्पस्य न निद्राया निःश्वासस्य श्रमेण च || 7.4 ||