Sri Krishna Mantra Kavacham

Aus Yogawiki

Sri Krishna Mantra Kavacham: Kavacha/m (kavaca - कवच) bezieht sich auf eine Rüstung. Kavacha ist ein Schutzschild, das durch die Schwingungen eines Mantras oder Stotras entsteht, das wiederum einer bestimmten Gottheit im hinduistischen Pantheon der Götter und Göttinnen gewidmet ist. Sri Krishna Mantra Kavacha ist Lord Krishna gewidmet. Der Mantra-Teil dieses Kavacham ist ein 17-silbiges Mantra, nämlich:

oṃ śrīṃ namaḥ śrīkṛṣṇāya paripūrṇatamāya svāhā |
ॐ श्रीं नमः श्रीकृष्णाय परिपूर्णतमाय स्वाहा |

Dieser Mantra-Teil ist bekannt als das Sri Krishna Saptadashakshara Mahamantra und enthält ein Bija Mantra, das Shrim. Saptadaśākṣara (सप्तदशाक्षर) bedeutet auf Sanskrit, 17 Silben zu haben. Dieses Mahamantra sollte 500000 Mal mit Hingabe rezitiert werden, um das Mantrasiddhi zu erlangen. Zusätzlich wird ein Homa nach vedischen Riten durchgeführt und dieses Mantra rezitiert, daher das Svaha am Ende des Mantras.

Im Folgenden ist der Text der Sri Krishna Mantra Kavacham in IAST und in Devanagari-Schrift wiedergegeben:

Sri Krishna Mantra Kavacham Text in IAST

śrī gaṇeśāya namaḥ |
mahādeva uvācaḥ |
oṃ śrīṃ namaḥ śrīkṛṣṇāya paripūrṇatamāya ca |
mantreṣu mantrarājo'yaṃ mahān saptadaśākṣaraḥ || 1||
siddho'yaṃ pañcalakṣeṇa japena munipuṅgava |
taddaśāṃśaṃ ca havanaṃ taddaśāṃśābhiṣecanam || 2||
tarpaṇaṃ taddaśāṃśaṃ ca taddaśāṃśaṃ ca mārjanam |
suvarṇānāṃ ca śatakaṃ puraścaraṇadakṣiṇā || 3||
mantrasiddhasya puṃsaśca viśvaṃ karatalaṃ mune |
śaktaḥ pātuṃ samudrāṃśca viśvaṃ saṃharttumīśvaraḥ |
pāñcabhautikadehena vaikuṇṭhaṃ gantumīśvaraḥ || 4||
tasya saṃsparśamātreṇa pādapaṅkajareṇunā |
pūtāni sarvatīrthāni sadyaḥ pūtā vasundharā || 5||

|| śrīkṛṣṇasya saptadaśākṣaro mantraḥ samāptam ||

Sri Krishna Mantra Kavacham Text in Devanagari

श्रीगणेशाय नमः ।
महादेव उवाचः ।
ॐ श्रीं नमः श्रीकृष्णाय परिपूर्णतमाय च ।
मन्त्रेषु मन्त्रराजोऽयं महान् सप्तदशाक्षरः ॥ १॥
सिद्धोऽयं पञ्चलक्षेण जपेन मुनिपुङ्गव ।
तद्दशांशं च हवनं तद्दशांशाभिषेचनम् ॥ २॥
तर्पणं तद्दशांशं च तद्दशांशं च मार्जनम् ।
सुवर्णानां च शतकं पुरश्चरणदक्षिणा ॥ ३॥
मन्त्रसिद्धस्य पुंसश्च विश्वं करतलं मुने ।
शक्तः पातुं समुद्रांश्च विश्वं संहर्त्तुमीश्वरः ।
पाञ्चभौतिकदेहेन वैकुण्ठं गन्तुमीश्वरः ॥ ४॥
तस्य संस्पर्शमात्रेण पादपङ्कजरेणुना ।
पूतानि सर्वतीर्थानि सद्यः पूता वसुन्धरा ॥ ५॥

॥ श्रीकृष्णस्य सप्तदशाक्षरो मन्त्रः समाप्तम् ॥

Sri Krishna Mantra Kavacham Rezitation - Link zum Video

Quelle

für kavacham auf Devanagari: sanskritdocuments.org

Siehe auch