Dattatreya Upanishad

Aus Yogawiki


śrīdattātreyopaniṣat

dattātreyībrahmavidyāsaṃvedyānandavigraham |
tripānnārāyaṇākaraṃ dattātreyamupāsmahe ||
oṃ bhadraṃ karṇebhiḥ śruṇuyāma devā bhadraṃ paśyemākṣabhiryajatrāḥ |
sthirairaṅgaistuṣṭuvāguṃsastanūbhirvyaśema devahitaṃ yadāyuḥ ||
svasti na indro vṛddhaśravāḥ svasti naḥ pūṣā viśvavedāḥ |
svasti nastārkṣyo ariṣṭanemiḥ svasti no bṛhaspatirdadhātu ||
oṃ śāntiḥ śāntiḥ śāntiḥ ||
hariḥ om || satyakṣetre brahmā nārāyaṇaṃ mahāsāmrājyaṃ kiṃ
tārakaṃ tanno brūhi bhagavannityuktaḥ satyānanda sāttvikaṃ māmakaṃ
dhāmopāsvetyāha | sadā datto'hamasmīti pratyetatsaṃvadanti yena te
saṃsāriṇo bhavanti nārāyaṇenaivaṃ vivakṣito brahmā viśvarūpadharaṃ
viṣṇuṃ nārāyaṇaṃ dattātreayaṃ dhyātvā sadvadati | damiti haṃsaḥ |
dāmiti dīrghaṃ tadbījaṃ nāma bījastham | dāmityekākṣaraṃ bhavati |
tadetattārakaṃ bhavati | tadevopāsitavyaṃ vijñeyaṃ garbhāditāraṇam |
gāyatrī chandaḥ | sadāśiva ṛṣiḥ | dattātreyo devatā | vaṭabījasthamiva
dattabījasthaṃ sarvaṃ jagat | etadaivākṣaraṃ vyākhyātam |
           :dattātreyaṣaḍakṣaramantraḥ
vyākhyāsye ṣaḍakṣaram | omiti prathamam | śrīmiti dvitīyam |
hrīmiti tṛtīyam | klīmiti caturtham | glaumiti pañcamam |
drāmiti ṣaṭkam | ṣaḍakṣaro'yaṃ bhavati | sarvasampadvṛddhikarī bhavati |
yogānubhavo bhavati | gāyatrī chandaḥ | sadāśiva ṛṣiḥ | dattātreyo
devatā | oṃ śrīṃ hrīṃ klīṃ glauṃ drāṃ iti ṣaḍakṣaro'yaṃ bhavati |
dramityuktvā drāmityuktvā vā dattātreyāya nama ityaṣṭākṣaraḥ |
dattātreyāyeti satyānandacidātmakam | nama iti pūrṇānandakavigraham |
gāyatrī chandaḥ | sadāśiva ṛṣiḥ | dattātreyo devatā | dattātreyāyeti
kīlakam | tadeva bījam | namaḥ śaktirbhavati | omiti prathamam | āmiti
dvitīyam | hrīmiti tṛtīyam | kromiti caturtham | ehīti tadeva vadet |
dattātreyeti svāheti mantrarājo'yaṃ dvādaśākṣaraḥ | jagatī chandaḥ |
sadāśiva ṛṣiḥ | dattātreyo devatā | omiti bījam |
svāheti śaktiḥ | sambuddhiriti kīlakam | dramiti hṛdaye |
hrīṃ klīmiti śīrṣe | ehīti śikhāyām | datteti kavace |
ātreyeti cakṣuṣi | svāhetyastre | tanmayo bhavati |
ya evaṃ veda | ṣoḍaśākṣaraṃ vyākhyāsye |
prāṇaṃ deyam | mānaṃ deyam | cakṣurdeyam | śrotraṃ deyam |
ṣaḍdaśaśiraśchinatti ṣoḍaśākṣaramantre na deyo bhavati |
atisevāparabhaktaguṇavacchiṣyāya vadet | omiti prathamaṃ bhavati |
aimiti dvitīyam | kromiti tṛtīyam | klīmiti caturtham |
klūmiti pañcamam | hrāmiti ṣaṣṭham | hrīmiti
saptamam | hrūmityaṣṭamam | sauriti navamam |
dattātreyāyeti caturdaśam | svāheti ṣoḍaśam |
gāyatrī chandaḥ | sadāśiva ṛṣiḥ | dattātreyo devatā |
oṃ bījam | svāhā śaktiḥ | caturthyantaṃ kīlakam |
omiti hṛdaye | klāṃ klīṃ klūmiti śikhāyām | sauriti
kavace | caturthyantaṃ cakṣuṣi | svāhetyastre | yo
nityamadhīyānaḥ saccidānanda sukhī mokṣī bhavati |
saurityante śrīvaiṣṇava ityucyate | tajjāpī viṣṇurūpī
bhavati | anuṣṭup chando vyākhyāsye | sarvatra
sambuddhirimānītyucyante | dattātreya hare kṛṣṇa
unmattānandadāyaka | digambara mune bālapiśāca
jñānasāgara || 1|| ityupaniṣat | anuṣṭup chandaḥ |
sadāśiva ṛṣiḥ | dattātreyo devatā dattātreyeti hṛdaye |
hare kṛṣṇeti śīrṣe | unmattānandeti śikhāyām |
dāyakamuna iti kavace | digambareti cakṣuṣi |
piśācajñānasāgaretyastre | ānuṣṭubho'yaṃ
mayādhītaḥ | abrahmajanmadoṣāśca praṇaśyanti |
sarvopakārī mokṣī bhavati | ya evaṃ vedetyupaniṣat || 1||
iti prathamaḥ khaṇḍaḥ || 1||
omiti vyāharet | oṃ namo bhagavate dattātreyāya
smaraṇamātrasantuṣṭāya mahābhayanivāraṇāya
mahājñānapradāya cidānandātmane bālonmatta-
piśācaveṣāyeti mahāyogine'vadhūtāyeti
anasūyānandavardhanāyātriputrāyeti sarvakāmaphalapradāya omiti vyāharet |
bhavabandhamocanāyetihrīmiti vyāharet | sakalavibhūti dāyeti kromiti vyāharet |
sādhyākarṣaṇāyeti sauriti vyāharet | sarvamanaḥ-
kṣobhaṇāyeti śrīmiti vyāharet | mahomiti vyāharet |
cirañjīvine vaṣaḍiti vyāharet | vaśīkuruvaśīkuru
vauṣaḍiti vyāharet | ākarṣayākarṣaya humiti
vyāharet | vidveṣayavidveṣaya phaḍiti vyāharet |
uccāṭayoccāṭaya ṭhaṭheti vyāharet | stambhaya-
stambhaya khakheti vyāharet | mārayamāraya namaḥ
sampannāya namaḥ sampannāya svāhā poṣayapoṣaya
paramantraparayantraparatantrāṃśchindhicchindhi
grahānnivārayanivāraya vyādhīnnivārayanivāraya duḥkhaṃ
harayaharaya dāridryaṃ vidrāvayavidrāvaya dehaṃ
poṣayapoṣaya cittaṃ toṣayatoṣayeti sarvamantra-
sarvayantrasarvatantrasarvapallavasvarūpāyeti ॐ namaḥ
śivāyetyupaniṣat || 2||
iti dvitīyaḥ khaṇḍaḥ || 2||
ya evaṃ veda | anuṣṭup chandaḥ | sadāśiva ṛṣiḥ |
dattātreyo devatā | omiti bījam | svāheti śaktiḥ |
drāmiti kīlakam | aṣṭamūrtyaṣṭamantrā bhavanti |
yo nityamadhīte vāyvagnisomādityabrahmaviṣṇurudraiḥ
pūto bhavati | gāyatryā śatasahasraṃ japtaṃ bhavati |
mahārudraśatasahasrajāpī bhavati | praṇavāyutakoṭijapto bhavati |
śatapūrvāñchatāparānpunāti | sa paṅktipāvano bhavati |
brahmahatyādipātakairmukto bhavati | gohatyādipātakairmukto bhavati |
tulāpuruṣādidānaiḥ prapāpānataḥ pūto bhavati |
aśeṣapāpānmukto bhavati | bhakṣyābhakṣyapāpairmukto bhavati |
sarvamantrayogapārīṇo bhavati | sa eva brāhmaṇo bhavati |
tasmācchiṣyaṃ bhaktaṃ pratigṛhṇīyāt | so'nantaphalamaśnute |
sa jīvanmukto bhavatītyāha bhagavānnārāyaṇo brahmāṇamityupaniṣat ||
oṃ bhadraṃ karṇebhiḥ śruṇuyāma devā bhadraṃ paśyemākṣabhiryajatrāḥ ||
sthirairaṅgaistuṣṭuvāguṃsastanūbhirvyaśema devahitaṃ yadāyuḥ ||
ॐ svasti na indro vṛddhaśravāḥ svasti naḥ pūṣā viśvavedāḥ |
svasti nastārkṣyo ariṣṭanemiḥ svasti no bṛhaspatirdadhātu ||
oṃ śāntiḥ śāntiḥ śāntiḥ || hariḥ ॐ tatsat ||
iti dattātreyopaniṣatsamāptā ||



श्रीदत्तात्रेयोपनिषत्

दत्तात्रेयीब्रह्मविद्यासंवेद्यानन्दविग्रहम् ।
त्रिपान्नारायणाकरं दत्तात्रेयमुपास्महे ॥
ॐ भद्रं कर्णेभिः श्रुणुयाम देवा भद्रं पश्येमाक्षभिर्यजत्राः ।
स्थिरैरङ्गैस्तुष्टुवागुंसस्तनूभिर्व्यशेम देवहितं यदायुः ॥
स्वस्ति न इन्द्रो वृद्धश्रवाः स्वस्ति नः पूषा विश्ववेदाः ।
स्वस्ति नस्तार्क्ष्यो अरिष्टनेमिः स्वस्ति नो बृहस्पतिर्दधातु ॥
ॐ शान्तिः शान्तिः शान्तिः ॥
हरिः ॐ ॥ सत्यक्षेत्रे ब्रह्मा नारायणं महासाम्राज्यं किं
तारकं तन्नो ब्रूहि भगवन्नित्युक्तः सत्यानन्द सात्त्विकं मामकं
धामोपास्वेत्याह । सदा दत्तोऽहमस्मीति प्रत्येतत्संवदन्ति येन ते
संसारिणो भवन्ति नारायणेनैवं विवक्षितो ब्रह्मा विश्वरूपधरं
विष्णुं नारायणं दत्तात्रेअयं ध्यात्वा सद्वदति । दमिति हंसः ।
दामिति दीर्घं तद्बीजं नाम बीजस्थम् । दामित्येकाक्षरं भवति ।
तदेतत्तारकं भवति । तदेवोपासितव्यं विज्ञेयं गर्भादितारणम् ।
गायत्री छन्दः । सदाशिव ऋषिः । दत्तात्रेयो देवता । वटबीजस्थमिव
दत्तबीजस्थं सर्वं जगत् । एतदैवाक्षरं व्याख्यातम् ।
           दत्तात्रेयषडक्षरमन्त्रः
व्याख्यास्ये षडक्षरम् । ओमिति प्रथमम् । श्रीमिति द्वितीयम् ।
ह्रीमिति तृतीयम् । क्लीमिति चतुर्थम् । ग्लौमिति पञ्चमम् ।
द्रामिति षट्कम् । षडक्षरोऽयं भवति । सर्वसम्पद्वृद्धिकरी भवति ।
योगानुभवो भवति । गायत्री छन्दः । सदाशिव ऋषिः । दत्तात्रेयो
देवता । ॐ श्रीं ह्रीं क्लीं ग्लौं द्रां इति षडक्षरोऽयं भवति ।
द्रमित्युक्त्वा द्रामित्युक्त्वा वा दत्तात्रेयाय नम इत्यष्टाक्षरः ।
दत्तात्रेयायेति सत्यानन्दचिदात्मकम् । नम इति पूर्णानन्दकविग्रहम् ।
गायत्री छन्दः । सदाशिव ऋषिः । दत्तात्रेयो देवता । दत्तात्रेयायेति
कीलकम् । तदेव बीजम् । नमः शक्तिर्भवति । ओमिति प्रथमम् । आमिति
द्वितीयम् । ह्रीमिति तृतीयम् । क्रोमिति चतुर्थम् । एहीति तदेव वदेत् ।
दत्तात्रेयेति स्वाहेति मन्त्रराजोऽयं द्वादशाक्षरः । जगती छन्दः ।
सदाशिव ऋषिः । दत्तात्रेयो देवता । ओमिति बीजम् ।
स्वाहेति शक्तिः । सम्बुद्धिरिति कीलकम् । द्रमिति हृदये ।
ह्रीं क्लीमिति शीर्षे । एहीति शिखायाम् । दत्तेति कवचे ।
आत्रेयेति चक्षुषि । स्वाहेत्यस्त्रे । तन्मयो भवति ।
य एवं वेद । षोडशाक्षरं व्याख्यास्ये ।
प्राणं देयम् । मानं देयम् । चक्षुर्देयम् । श्रोत्रं देयम् ।
षड्दशशिरश्छिनत्ति षोडशाक्षरमन्त्रे न देयो भवति ।
अतिसेवापरभक्तगुणवच्छिष्याय वदेत् । ओमिति प्रथमं भवति ।
ऐमिति द्वितीयम् । क्रोमिति तृतीयम् । क्लीमिति चतुर्थम् ।
क्लूमिति पञ्चमम् । ह्रामिति षष्ठम् । ह्रीमिति
सप्तमम् । ह्रूमित्यष्टमम् । सौरिति नवमम् ।
दत्तात्रेयायेति चतुर्दशम् । स्वाहेति षोडशम् ।
गायत्री छन्दः । सदाशिव ऋषिः । दत्तात्रेयो देवता ।
ॐ बीजम् । स्वाहा शक्तिः । चतुर्थ्यन्तं कीलकम् ।
ओमिति हृदये । क्लां क्लीं क्लूमिति शिखायाम् । सौरिति
कवचे । चतुर्थ्यन्तं चक्षुषि । स्वाहेत्यस्त्रे । यो
नित्यमधीयानः सच्चिदानन्द सुखी मोक्षी भवति ।
सौरित्यन्ते श्रीवैष्णव इत्युच्यते । तज्जापी विष्णुरूपी
भवति । अनुष्टुप् छन्दो व्याख्यास्ये । सर्वत्र
सम्बुद्धिरिमानीत्युच्यन्ते । दत्तात्रेय हरे कृष्ण
उन्मत्तानन्ददायक । दिगम्बर मुने बालपिशाच
ज्ञानसागर ॥ १॥ इत्युपनिषत् । अनुष्टुप् छन्दः ।
सदाशिव ऋषिः । दत्तात्रेयो देवता दत्तात्रेयेति हृदये ।
हरे कृष्णेति शीर्षे । उन्मत्तानन्देति शिखायाम् ।
दायकमुन इति कवचे । दिगम्बरेति चक्षुषि ।
पिशाचज्ञानसागरेत्यस्त्रे । आनुष्टुभोऽयं
मयाधीतः । अब्रह्मजन्मदोषाश्च प्रणश्यन्ति ।
सर्वोपकारी मोक्षी भवति । य एवं वेदेत्युपनिषत् ॥ १॥
इति प्रथमः खण्डः ॥ १॥
ओमिति व्याहरेत् । ॐ नमो भगवते दत्तात्रेयाय
स्मरणमात्रसन्तुष्टाय महाभयनिवारणाय
महाज्ञानप्रदाय चिदानन्दात्मने बालोन्मत्त-
पिशाचवेषायेति महायोगिनेऽवधूतायेति
अनसूयानन्दवर्धनायात्रिपुत्रायेति सर्वकामफलप्रदाय ओमिति व्याहरेत् ।
भवबन्धमोचनायेतिह्रीमिति व्याहरेत् । सकलविभूति दायेति क्रोमिति व्याहरेत् ।
साध्याकर्षणायेति सौरिति व्याहरेत् । सर्वमनः-
क्षोभणायेति श्रीमिति व्याहरेत् । महोमिति व्याहरेत् ।
चिरञ्जीविने वषडिति व्याहरेत् । वशीकुरुवशीकुरु
वौषडिति व्याहरेत् । आकर्षयाकर्षय हुमिति
व्याहरेत् । विद्वेषयविद्वेषय फडिति व्याहरेत् ।
उच्चाटयोच्चाटय ठठेति व्याहरेत् । स्तम्भय-
स्तम्भय खखेति व्याहरेत् । मारयमारय नमः
सम्पन्नाय नमः सम्पन्नाय स्वाहा पोषयपोषय
परमन्त्रपरयन्त्रपरतन्त्रांश्छिन्धिच्छिन्धि
ग्रहान्निवारयनिवारय व्याधीन्निवारयनिवारय दुःखं
हरयहरय दारिद्र्यं विद्रावयविद्रावय देहं
पोषयपोषय चित्तं तोषयतोषयेति सर्वमन्त्र-
सर्वयन्त्रसर्वतन्त्रसर्वपल्लवस्वरूपायेति ॐ नमः
शिवायेत्युपनिषत् ॥ २॥
इति द्वितीयः खण्डः ॥ २॥
य एवं वेद । अनुष्टुप् छन्दः । सदाशिव ऋषिः ।
दत्तात्रेयो देवता । ओमिति बीजम् । स्वाहेति शक्तिः ।
द्रामिति कीलकम् । अष्टमूर्त्यष्टमन्त्रा भवन्ति ।
यो नित्यमधीते वाय्वग्निसोमादित्यब्रह्मविष्णुरुद्रैः
पूतो भवति । गायत्र्या शतसहस्रं जप्तं भवति ।
महारुद्रशतसहस्रजापी भवति । प्रणवायुतकोटिजप्तो भवति ।
शतपूर्वाञ्छतापरान्पुनाति । स पङ्क्तिपावनो भवति ।
ब्रह्महत्यादिपातकैर्मुक्तो भवति । गोहत्यादिपातकैर्मुक्तो भवति ।
तुलापुरुषादिदानैः प्रपापानतः पूतो भवति ।
अशेषपापान्मुक्तो भवति । भक्ष्याभक्ष्यपापैर्मुक्तो भवति ।
सर्वमन्त्रयोगपारीणो भवति । स एव ब्राह्मणो भवति ।
तस्माच्छिष्यं भक्तं प्रतिगृह्णीयात् । सोऽनन्तफलमश्नुते ।
स जीवन्मुक्तो भवतीत्याह भगवान्नारायणो ब्रह्माणमित्युपनिषत् ॥
ॐ भद्रं कर्णेभिः श्रुणुयाम देवा भद्रं पश्येमाक्षभिर्यजत्राः ॥
स्थिरैरङ्गैस्तुष्टुवागुंसस्तनूभिर्व्यशेम देवहितं यदायुः ॥
ॐ स्वस्ति न इन्द्रो वृद्धश्रवाः स्वस्ति नः पूषा विश्ववेदाः ।
स्वस्ति नस्तार्क्ष्यो अरिष्टनेमिः स्वस्ति नो बृहस्पतिर्दधातु ॥
ॐ शान्तिः शान्तिः शान्तिः ॥ हरिः ॐ तत्सत् ॥
इति दत्तात्रेयोपनिषत्समाप्ता ॥