Dattatreya Upanishad: Unterschied zwischen den Versionen

Aus Yogawiki
Keine Bearbeitungszusammenfassung
Keine Bearbeitungszusammenfassung
Zeile 129: Zeile 129:


:iti dvitīyaḥ khaṇḍaḥ || 2||
:iti dvitīyaḥ khaṇḍaḥ || 2||
'''Übersetzung:'''  Sakala-Vibhuti-Daya Sadhyakarshanaya Sarva-Manah-Kshobhanaya, Chiram-Jivane Vashi-Kuru, Vashi-Kuru, Akarshaya-Akarshaya, Vidveshaya, Vidveshaya, Uchataya-Uchataya, Stambhaya-Stambhaya, Maraya-Maraya Namah, Sampannaya, Namah Sampannaya, Svaha Poshaya, Poshaya, Para-Mantra Para-Yantra Para-Tantramsh Chindhi, Chindhi!
Grahan Nivaraya; Nivaraya; Vyadhiin Nivaraya, Nivaraya; Dukham Haraya, Haraya; Daridriyam Vidravaya, Deham Poshaya, Poshaya; Citttam Toshhaya, Toshhaya!
Wirke den bösartigen Einflüssen der Planeten entgegen, heile die Leiden, vertreibe die Ängste, schmelze alle Not weg, erfülle den Geist mit Freude.
Sarva Mantra Sarva Yantra Sarva Tantra Sarva Pallava Svaruupaya Iti Om Namah Shivaya Om!
Zu Dir, der Du die wahre Form der Beschwörungen, alle mystischen Symbole und Kräfte, etc. Om Grüsse!


:ya evaṃ veda | anuṣṭup chandaḥ | sadāśiva ṛṣiḥ |
:ya evaṃ veda | anuṣṭup chandaḥ | sadāśiva ṛṣiḥ |

Version vom 31. Oktober 2022, 11:51 Uhr


śrīdattātreyopaniṣat

dattātreyībrahmavidyāsaṃvedyānandavigraham |
tripānnārāyaṇākaraṃ dattātreyamupāsmahe ||
oṃ bhadraṃ karṇebhiḥ śruṇuyāma devā bhadraṃ paśyemākṣabhiryajatrāḥ |
sthirairaṅgaistuṣṭuvāguṃsastanūbhirvyaśema devahitaṃ yadāyuḥ ||
svasti na indro vṛddhaśravāḥ svasti naḥ pūṣā viśvavedāḥ |
svasti nastārkṣyo ariṣṭanemiḥ svasti no bṛhaspatirdadhātu ||
oṃ śāntiḥ śāntiḥ śāntiḥ ||

Übersetzung: Om! O Devas, mögen wir mit unseren Ohren hören, was verheißungsvoll ist; Mögen wir mit unseren Augen sehen, was verheißungsvoll ist, oh ihr, die ihr verehrungswürdig seid! Mögen wir die Lebenszeit genießen, die von den Devas zugewiesen wurde, indem wir sie mit unserem Körper und unseren Gliedern stetig preisen! Möge der glorreiche Indra uns segnen! Möge die allwissende Sonne uns segnen! Möge Garuda, der Donnerkeil für das Böse, uns segnen! Möge Brihaspati uns Wohlergehen schenken! Om! Es möge Frieden in mir sein! Lass Frieden in meiner Umgebung sein! Lass Frieden in den Kräften sein, die auf mich einwirken!

hariḥ om || satyakṣetre brahmā nārāyaṇaṃ mahāsāmrājyaṃ kiṃ
tārakaṃ tanno brūhi bhagavannityuktaḥ satyānanda sāttvikaṃ māmakaṃ
dhāmopāsvetyāha | sadā datto'hamasmīti pratyetatsaṃvadanti yena te
saṃsāriṇo bhavanti nārāyaṇenaivaṃ vivakṣito brahmā viśvarūpadharaṃ
viṣṇuṃ nārāyaṇaṃ dattātreayaṃ dhyātvā sadvadati | damiti haṃsaḥ |
dāmiti dīrghaṃ tadbījaṃ nāma bījastham | dāmityekākṣaraṃ bhavati |
tadetattārakaṃ bhavati | tadevopāsitavyaṃ vijñeyaṃ garbhāditāraṇam |
gāyatrī chandaḥ | sadāśiva ṛṣiḥ | dattātreyo devatā | vaṭabījasthamiva
dattabījasthaṃ sarvaṃ jagat | etadaivākṣaraṃ vyākhyātam |
dattātreyaṣaḍakṣaramantraḥ
vyākhyāsye ṣaḍakṣaram | omiti prathamam | śrīmiti dvitīyam |
hrīmiti tṛtīyam | klīmiti caturtham | glaumiti pañcamam |
drāmiti ṣaṭkam | ṣaḍakṣaro'yaṃ bhavati | sarvasampadvṛddhikarī bhavati |
yogānubhavo bhavati | gāyatrī chandaḥ | sadāśiva ṛṣiḥ | dattātreyo
devatā | oṃ śrīṃ hrīṃ klīṃ glauṃ drāṃ iti ṣaḍakṣaro'yaṃ bhavati |

Übersetzung: Einst fragte Brahma, der Schöpfer, Lord Narayana nach der Wirksamkeit des Taraka-Mantras, worauf dieser antwortete: "Denke immer an Mich und Meine Herrlichkeit und sei mit Mir in Verbindung in der Haltung 'Ich bin Datta, der große Herr'. Wer so meditiert, gerät nicht in den wiederkehrenden Lauf des weltlichen Daseins."

Nachdem er also über Lord Vishnu (Dattatreya) meditiert hatte, sagte Brahma: "Ja. Das Brahman, das das Unendliche und Unvergleichliche ist, verbleibt allein als das Residuum nach der Negation von allem anderen."

Die ein-, sechs-, acht-, zwölf- und sechzehnsilbigen Mantras von Dattaatreya: Die einsilbige Taraka ist 'Daam'. Er ist der in allen Wesen verankerte Hamsa. Daam' in der verlängerten Form ist der Paramatman. Die sechssilbige Form ist 'Om, Shrim, Hrim, Klim, Glaum, Draam'.

dramityuktvā drāmityuktvā vā dattātreyāya nama ityaṣṭākṣaraḥ |
dattātreyāyeti satyānandacidātmakam | nama iti pūrṇānandakavigraham |
gāyatrī chandaḥ | sadāśiva ṛṣiḥ | dattātreyo devatā | dattātreyāyeti
kīlakam | tadeva bījam | namaḥ śaktirbhavati | omiti prathamam | āmiti
dvitīyam | hrīmiti tṛtīyam | kromiti caturtham | ehīti tadeva vadet |
dattātreyeti svāheti mantrarājo'yaṃ dvādaśākṣaraḥ | jagatī chandaḥ |
sadāśiva ṛṣiḥ | dattātreyo devatā | omiti bījam |
svāheti śaktiḥ | sambuddhiriti kīlakam | dramiti hṛdaye |
hrīṃ klīmiti śīrṣe | ehīti śikhāyām | datteti kavace |
ātreyeti cakṣuṣi | svāhetyastre | tanmayo bhavati |
ya evaṃ veda | ṣoḍaśākṣaraṃ vyākhyāsye |
prāṇaṃ deyam | mānaṃ deyam | cakṣurdeyam | śrotraṃ deyam |
ṣaḍdaśaśiraśchinatti ṣoḍaśākṣaramantre na deyo bhavati |
atisevāparabhaktaguṇavacchiṣyāya vadet | omiti prathamaṃ bhavati |
aimiti dvitīyam | kromiti tṛtīyam | klīmiti caturtham |
klūmiti pañcamam | hrāmiti ṣaṣṭham | hrīmiti
saptamam | hrūmityaṣṭamam | sauriti navamam |
dattātreyāyeti caturdaśam | svāheti ṣoḍaśam |
gāyatrī chandaḥ | sadāśiva ṛṣiḥ | dattātreyo devatā |
oṃ bījam | svāhā śaktiḥ | caturthyantaṃ kīlakam |
omiti hṛdaye | klāṃ klīṃ klūmiti śikhāyām | sauriti
kavace | caturthyantaṃ cakṣuṣi | svāhetyastre | yo
nityamadhīyānaḥ saccidānanda sukhī mokṣī bhavati |
saurityante śrīvaiṣṇava ityucyate | tajjāpī viṣṇurūpī
bhavati | anuṣṭup chando vyākhyāsye | sarvatra
sambuddhirimānītyucyante | dattātreya hare kṛṣṇa
unmattānandadāyaka | digambara mune bālapiśāca
jñānasāgara || 1|| ityupaniṣat | anuṣṭup chandaḥ |
sadāśiva ṛṣiḥ | dattātreyo devatā dattātreyeti hṛdaye |
hare kṛṣṇeti śīrṣe | unmattānandeti śikhāyām |
dāyakamuna iti kavace | digambareti cakṣuṣi |
piśācajñānasāgaretyastre | ānuṣṭubho'yaṃ
mayādhītaḥ | abrahmajanmadoṣāśca praṇaśyanti |
sarvopakārī mokṣī bhavati | ya evaṃ vedetyupaniṣat || 1||
iti prathamaḥ khaṇḍaḥ || 1||

Übersetzung: Das Anushtubh-Mantra von Dattaatreya

Alle Teile des Mantras sollen in den Vokativformen 'Dattatreya Hare Krishna Unmatananda-dayaka, Digambara, Mune, Bala, Pishacha, Jnana Sagara' durchgehend sein.

Ende des ersten Teils

omiti vyāharet | oṃ namo bhagavate dattātreyāya
smaraṇamātrasantuṣṭāya mahābhayanivāraṇāya
mahājñānapradāya cidānandātmane bālonmatta-
piśācaveṣāyeti mahāyogine'vadhūtāyeti
anasūyānandavardhanāyātriputrāyeti sarvakāmaphalapradāya omiti vyāharet |
bhavabandhamocanāyetihrīmiti vyāharet |

Übersetzung: Das Mula-Mantra von Dattaatreya. Dieses wird dann wiedergegeben als: 'Om Namo Bhagavate Dattatreyaya, Smarana-Matra-Samtushtaya! 'OM Grüße an Lord Dattatreya, der durch Erinnerung (Hingabe) besänftigt wird, Maha-Bhaya-Nirvanaya, Maha-Jnana-Pradaya, Chidanandatmane - Das ist der Zerstreuer großer Ängste, der den höchsten Charakter von Empfindsamkeit und Glückseligkeit schenkt. Balonmatta-Pishacha-Veshaya - Der in der Gestalt eines Kindes, eines Verrückten, eines Teufels ist. So: Maha Yogine Avadhutaya, Anasuyananda-Vardhanayatri-Putraya - Ein großer Yogin, ist der Verstärker der Glückseligkeit von Anasuya (seiner Mutter), ist der Sohn des Weisen Atri. Sarva-Kama-Phala-Pradaya, Bhava-Bandha-Mochanaya - Der die Früchte aller Wünsche des Herzens des Gottgeweihten schenkt, der Erlöser der Fesseln der weltlichen Existenz.

sakalavibhūti dāyeti kromiti vyāharet |
sādhyākarṣaṇāyeti sauriti vyāharet | sarvamanaḥ-
kṣobhaṇāyeti śrīmiti vyāharet | mahomiti vyāharet |
cirañjīvine vaṣaḍiti vyāharet | vaśīkuruvaśīkuru
vauṣaḍiti vyāharet | ākarṣayākarṣaya humiti
vyāharet | vidveṣayavidveṣaya phaḍiti vyāharet |
uccāṭayoccāṭaya ṭhaṭheti vyāharet | stambhaya-
stambhaya khakheti vyāharet | mārayamāraya namaḥ
sampannāya namaḥ sampannāya svāhā poṣayapoṣaya
paramantraparayantraparatantrāṃśchindhicchindhi
grahānnivārayanivāraya vyādhīnnivārayanivāraya duḥkhaṃ
harayaharaya dāridryaṃ vidrāvayavidrāvaya dehaṃ
poṣayapoṣaya cittaṃ toṣayatoṣayeti sarvamantra-
sarvayantrasarvatantrasarvapallavasvarūpāyeti oṃ namaḥ
śivāyetyupaniṣat || 2||
iti dvitīyaḥ khaṇḍaḥ || 2||

Übersetzung: Sakala-Vibhuti-Daya Sadhyakarshanaya Sarva-Manah-Kshobhanaya, Chiram-Jivane Vashi-Kuru, Vashi-Kuru, Akarshaya-Akarshaya, Vidveshaya, Vidveshaya, Uchataya-Uchataya, Stambhaya-Stambhaya, Maraya-Maraya Namah, Sampannaya, Namah Sampannaya, Svaha Poshaya, Poshaya, Para-Mantra Para-Yantra Para-Tantramsh Chindhi, Chindhi!

Grahan Nivaraya; Nivaraya; Vyadhiin Nivaraya, Nivaraya; Dukham Haraya, Haraya; Daridriyam Vidravaya, Deham Poshaya, Poshaya; Citttam Toshhaya, Toshhaya!

Wirke den bösartigen Einflüssen der Planeten entgegen, heile die Leiden, vertreibe die Ängste, schmelze alle Not weg, erfülle den Geist mit Freude.

Sarva Mantra Sarva Yantra Sarva Tantra Sarva Pallava Svaruupaya Iti Om Namah Shivaya Om!

Zu Dir, der Du die wahre Form der Beschwörungen, alle mystischen Symbole und Kräfte, etc. Om Grüsse!


ya evaṃ veda | anuṣṭup chandaḥ | sadāśiva ṛṣiḥ |
dattātreyo devatā | omiti bījam | svāheti śaktiḥ |
drāmiti kīlakam | aṣṭamūrtyaṣṭamantrā bhavanti |
yo nityamadhīte vāyvagnisomādityabrahmaviṣṇurudraiḥ
pūto bhavati | gāyatryā śatasahasraṃ japtaṃ bhavati |
mahārudraśatasahasrajāpī bhavati | praṇavāyutakoṭijapto bhavati |
śatapūrvāñchatāparānpunāti | sa paṅktipāvano bhavati |
brahmahatyādipātakairmukto bhavati | gohatyādipātakairmukto bhavati |
tulāpuruṣādidānaiḥ prapāpānataḥ pūto bhavati |
aśeṣapāpānmukto bhavati | bhakṣyābhakṣyapāpairmukto bhavati |
sarvamantrayogapārīṇo bhavati | sa eva brāhmaṇo bhavati |
tasmācchiṣyaṃ bhaktaṃ pratigṛhṇīyāt | so'nantaphalamaśnute |
sa jīvanmukto bhavatītyāha bhagavānnārāyaṇo brahmāṇamityupaniṣat ||
oṃ bhadraṃ karṇebhiḥ śruṇuyāma devā bhadraṃ paśyemākṣabhiryajatrāḥ ||
sthirairaṅgaistuṣṭuvāguṃsastanūbhirvyaśema devahitaṃ yadāyuḥ ||
oṃ svasti na indro vṛddhaśravāḥ svasti naḥ pūṣā viśvavedāḥ |
svasti nastārkṣyo ariṣṭanemiḥ svasti no bṛhaspatirdadhātu ||
oṃ śāntiḥ śāntiḥ śāntiḥ || hariḥ oṃ tatsat ||
iti dattātreyopaniṣatsamāptā ||



श्रीदत्तात्रेयोपनिषत्

दत्तात्रेयीब्रह्मविद्यासंवेद्यानन्दविग्रहम् ।
त्रिपान्नारायणाकरं दत्तात्रेयमुपास्महे ॥
ॐ भद्रं कर्णेभिः श्रुणुयाम देवा भद्रं पश्येमाक्षभिर्यजत्राः ।
स्थिरैरङ्गैस्तुष्टुवागुंसस्तनूभिर्व्यशेम देवहितं यदायुः ॥
स्वस्ति न इन्द्रो वृद्धश्रवाः स्वस्ति नः पूषा विश्ववेदाः ।
स्वस्ति नस्तार्क्ष्यो अरिष्टनेमिः स्वस्ति नो बृहस्पतिर्दधातु ॥
ॐ शान्तिः शान्तिः शान्तिः ॥
हरिः ॐ ॥ सत्यक्षेत्रे ब्रह्मा नारायणं महासाम्राज्यं किं
तारकं तन्नो ब्रूहि भगवन्नित्युक्तः सत्यानन्द सात्त्विकं मामकं
धामोपास्वेत्याह । सदा दत्तोऽहमस्मीति प्रत्येतत्संवदन्ति येन ते
संसारिणो भवन्ति नारायणेनैवं विवक्षितो ब्रह्मा विश्वरूपधरं
विष्णुं नारायणं दत्तात्रेअयं ध्यात्वा सद्वदति । दमिति हंसः ।
दामिति दीर्घं तद्बीजं नाम बीजस्थम् । दामित्येकाक्षरं भवति ।
तदेतत्तारकं भवति । तदेवोपासितव्यं विज्ञेयं गर्भादितारणम् ।
गायत्री छन्दः । सदाशिव ऋषिः । दत्तात्रेयो देवता । वटबीजस्थमिव
दत्तबीजस्थं सर्वं जगत् । एतदैवाक्षरं व्याख्यातम् ।
           दत्तात्रेयषडक्षरमन्त्रः
व्याख्यास्ये षडक्षरम् । ओमिति प्रथमम् । श्रीमिति द्वितीयम् ।
ह्रीमिति तृतीयम् । क्लीमिति चतुर्थम् । ग्लौमिति पञ्चमम् ।
द्रामिति षट्कम् । षडक्षरोऽयं भवति । सर्वसम्पद्वृद्धिकरी भवति ।
योगानुभवो भवति । गायत्री छन्दः । सदाशिव ऋषिः । दत्तात्रेयो
देवता । ॐ श्रीं ह्रीं क्लीं ग्लौं द्रां इति षडक्षरोऽयं भवति ।
द्रमित्युक्त्वा द्रामित्युक्त्वा वा दत्तात्रेयाय नम इत्यष्टाक्षरः ।
दत्तात्रेयायेति सत्यानन्दचिदात्मकम् । नम इति पूर्णानन्दकविग्रहम् ।
गायत्री छन्दः । सदाशिव ऋषिः । दत्तात्रेयो देवता । दत्तात्रेयायेति
कीलकम् । तदेव बीजम् । नमः शक्तिर्भवति । ओमिति प्रथमम् । आमिति
द्वितीयम् । ह्रीमिति तृतीयम् । क्रोमिति चतुर्थम् । एहीति तदेव वदेत् ।
दत्तात्रेयेति स्वाहेति मन्त्रराजोऽयं द्वादशाक्षरः । जगती छन्दः ।
सदाशिव ऋषिः । दत्तात्रेयो देवता । ओमिति बीजम् ।
स्वाहेति शक्तिः । सम्बुद्धिरिति कीलकम् । द्रमिति हृदये ।
ह्रीं क्लीमिति शीर्षे । एहीति शिखायाम् । दत्तेति कवचे ।
आत्रेयेति चक्षुषि । स्वाहेत्यस्त्रे । तन्मयो भवति ।
य एवं वेद । षोडशाक्षरं व्याख्यास्ये ।
प्राणं देयम् । मानं देयम् । चक्षुर्देयम् । श्रोत्रं देयम् ।
षड्दशशिरश्छिनत्ति षोडशाक्षरमन्त्रे न देयो भवति ।
अतिसेवापरभक्तगुणवच्छिष्याय वदेत् । ओमिति प्रथमं भवति ।
ऐमिति द्वितीयम् । क्रोमिति तृतीयम् । क्लीमिति चतुर्थम् ।
क्लूमिति पञ्चमम् । ह्रामिति षष्ठम् । ह्रीमिति
सप्तमम् । ह्रूमित्यष्टमम् । सौरिति नवमम् ।
दत्तात्रेयायेति चतुर्दशम् । स्वाहेति षोडशम् ।
गायत्री छन्दः । सदाशिव ऋषिः । दत्तात्रेयो देवता ।
ॐ बीजम् । स्वाहा शक्तिः । चतुर्थ्यन्तं कीलकम् ।
ओमिति हृदये । क्लां क्लीं क्लूमिति शिखायाम् । सौरिति
कवचे । चतुर्थ्यन्तं चक्षुषि । स्वाहेत्यस्त्रे । यो
नित्यमधीयानः सच्चिदानन्द सुखी मोक्षी भवति ।
सौरित्यन्ते श्रीवैष्णव इत्युच्यते । तज्जापी विष्णुरूपी
भवति । अनुष्टुप् छन्दो व्याख्यास्ये । सर्वत्र
सम्बुद्धिरिमानीत्युच्यन्ते । दत्तात्रेय हरे कृष्ण
उन्मत्तानन्ददायक । दिगम्बर मुने बालपिशाच
ज्ञानसागर ॥ १॥ इत्युपनिषत् । अनुष्टुप् छन्दः ।
सदाशिव ऋषिः । दत्तात्रेयो देवता दत्तात्रेयेति हृदये ।
हरे कृष्णेति शीर्षे । उन्मत्तानन्देति शिखायाम् ।
दायकमुन इति कवचे । दिगम्बरेति चक्षुषि ।
पिशाचज्ञानसागरेत्यस्त्रे । आनुष्टुभोऽयं
मयाधीतः । अब्रह्मजन्मदोषाश्च प्रणश्यन्ति ।
सर्वोपकारी मोक्षी भवति । य एवं वेदेत्युपनिषत् ॥ १॥
इति प्रथमः खण्डः ॥ १॥
ओमिति व्याहरेत् । ॐ नमो भगवते दत्तात्रेयाय
स्मरणमात्रसन्तुष्टाय महाभयनिवारणाय
महाज्ञानप्रदाय चिदानन्दात्मने बालोन्मत्त-
पिशाचवेषायेति महायोगिनेऽवधूतायेति
अनसूयानन्दवर्धनायात्रिपुत्रायेति सर्वकामफलप्रदाय ओमिति व्याहरेत् ।
भवबन्धमोचनायेतिह्रीमिति व्याहरेत् । सकलविभूति दायेति क्रोमिति व्याहरेत् ।
साध्याकर्षणायेति सौरिति व्याहरेत् । सर्वमनः-
क्षोभणायेति श्रीमिति व्याहरेत् । महोमिति व्याहरेत् ।
चिरञ्जीविने वषडिति व्याहरेत् । वशीकुरुवशीकुरु
वौषडिति व्याहरेत् । आकर्षयाकर्षय हुमिति
व्याहरेत् । विद्वेषयविद्वेषय फडिति व्याहरेत् ।
उच्चाटयोच्चाटय ठठेति व्याहरेत् । स्तम्भय-
स्तम्भय खखेति व्याहरेत् । मारयमारय नमः
सम्पन्नाय नमः सम्पन्नाय स्वाहा पोषयपोषय
परमन्त्रपरयन्त्रपरतन्त्रांश्छिन्धिच्छिन्धि
ग्रहान्निवारयनिवारय व्याधीन्निवारयनिवारय दुःखं
हरयहरय दारिद्र्यं विद्रावयविद्रावय देहं
पोषयपोषय चित्तं तोषयतोषयेति सर्वमन्त्र-
सर्वयन्त्रसर्वतन्त्रसर्वपल्लवस्वरूपायेति ॐ नमः
शिवायेत्युपनिषत् ॥ २॥
इति द्वितीयः खण्डः ॥ २॥
य एवं वेद । अनुष्टुप् छन्दः । सदाशिव ऋषिः ।
दत्तात्रेयो देवता । ओमिति बीजम् । स्वाहेति शक्तिः ।
द्रामिति कीलकम् । अष्टमूर्त्यष्टमन्त्रा भवन्ति ।
यो नित्यमधीते वाय्वग्निसोमादित्यब्रह्मविष्णुरुद्रैः
पूतो भवति । गायत्र्या शतसहस्रं जप्तं भवति ।
महारुद्रशतसहस्रजापी भवति । प्रणवायुतकोटिजप्तो भवति ।
शतपूर्वाञ्छतापरान्पुनाति । स पङ्क्तिपावनो भवति ।
ब्रह्महत्यादिपातकैर्मुक्तो भवति । गोहत्यादिपातकैर्मुक्तो भवति ।
तुलापुरुषादिदानैः प्रपापानतः पूतो भवति ।
अशेषपापान्मुक्तो भवति । भक्ष्याभक्ष्यपापैर्मुक्तो भवति ।
सर्वमन्त्रयोगपारीणो भवति । स एव ब्राह्मणो भवति ।
तस्माच्छिष्यं भक्तं प्रतिगृह्णीयात् । सोऽनन्तफलमश्नुते ।
स जीवन्मुक्तो भवतीत्याह भगवान्नारायणो ब्रह्माणमित्युपनिषत् ॥
ॐ भद्रं कर्णेभिः श्रुणुयाम देवा भद्रं पश्येमाक्षभिर्यजत्राः ॥
स्थिरैरङ्गैस्तुष्टुवागुंसस्तनूभिर्व्यशेम देवहितं यदायुः ॥
ॐ स्वस्ति न इन्द्रो वृद्धश्रवाः स्वस्ति नः पूषा विश्ववेदाः ।
स्वस्ति नस्तार्क्ष्यो अरिष्टनेमिः स्वस्ति नो बृहस्पतिर्दधातु ॥
ॐ शान्तिः शान्तिः शान्तिः ॥ हरिः ॐ तत्सत् ॥
इति दत्तात्रेयोपनिषत्समाप्ता ॥