Dattamala Mantra

Aus Yogawiki
Version vom 9. Juni 2022, 15:00 Uhr von Sumangala (Diskussion | Beiträge) (Die Seite wurde neu angelegt: „'''Dattamala Mantra''' :oṃ namo bhagavate dattātreyāya, smaraṇamātrasantuṣṭāya, :mahābhayanivāraṇāya mahājñānapradāya, cidānandātmane,…“)
(Unterschied) ← Nächstältere Version | Aktuelle Version (Unterschied) | Nächstjüngere Version → (Unterschied)

Dattamala Mantra

oṃ namo bhagavate dattātreyāya, smaraṇamātrasantuṣṭāya,
mahābhayanivāraṇāya mahājñānapradāya, cidānandātmane,
bālonmattapiśācaveṣāya, mahāyogine, avadhūtāya,
anasūyānandavardhanāya atriputrāya, sarvakāmaphalapradāya,
oṃ bhavabandhavimocanāya, āṃ asādhyasādhanāya,
hrīṃ sarvavibhūtidāya, krauṃ asādhyākarṣaṇāya,
aiṃ vākpradāya, klīṃ jagatrayavaśīkaraṇāya,
sauḥ sarvamanaḥkṣobhaṇāya, śrīṃ mahāsampatpradāya,
glauṃ bhūmaṃḍalādhipatyapradāya, drāṃ ciraṃjīvine,
vaṣaṭvaśīkuru vaśīkuru, vauṣaṭ ākarṣaya ākarṣaya,
huṃ vidveṣaya vidveṣaya, phaṭ uccāṭaya uccāṭaya,
ṭhaḥ ṭhaḥ staṃbhaya staṃbhaya, kheṃ kheṃ māraya māraya,
namaḥ sampannaya sampannaya, svāhā poṣaya poṣaya,
paramantraparayantraparatantrāṇi chiṃdhi chiṃdhi,
grahānnivāraya nivāraya, vyādhīn vināśaya vināśaya,
duḥkhaṃ hara hara, dāridryaṃ vidrāvaya vidrāvaya,
dehaṃ poṣaya poṣaya, cittaṃ toṣaya toṣaya,
sarvamantrasvarūpāya, sarvayantrasvarūpāya,
sarvatantrasvarūpāya, sarvapallavasvarūpāya,
oṃ namo mahāsiddhāya svāhā |



ॐ नमो भगवते दत्तात्रेयाय, स्मरणमात्रसन्तुष्टाय,
महाभयनिवारणाय महाज्ञानप्रदाय, चिदानन्दात्मने,
बालोन्मत्तपिशाचवेषाय, महायोगिने, अवधूताय,
अनसूयानन्दवर्धनाय अत्रिपुत्राय, सर्वकामफलप्रदाय,
ॐ भवबन्धविमोचनाय, आं असाध्यसाधनाय,
ह्रीं सर्वविभूतिदाय, क्रौं असाध्याकर्षणाय,
ऐं वाक्प्रदाय, क्लीं जगत्रयवशीकरणाय,
सौः सर्वमनःक्षोभणाय, श्रीं महासम्पत्प्रदाय,
ग्लौं भूमंडलाधिपत्यप्रदाय, द्रां चिरंजीविने,
वषट्वशीकुरु वशीकुरु, वौषट् आकर्षय आकर्षय,
हुं विद्वेषय विद्वेषय, फट् उच्चाटय उच्चाटय,
ठः ठः स्तंभय स्तंभय, खें खें मारय मारय,
नमः सम्पन्नय सम्पन्नय, स्वाहा पोषय पोषय,
परमन्त्रपरयन्त्रपरतन्त्राणि छिंधि छिंधि,
ग्रहान्निवारय निवारय, व्याधीन् विनाशय विनाशय,
दुःखं हर हर, दारिद्र्यं विद्रावय विद्रावय,
देहं पोषय पोषय, चित्तं तोषय तोषय,
सर्वमन्त्रस्वरूपाय, सर्वयन्त्रस्वरूपाय,
सर्वतन्त्रस्वरूपाय, सर्वपल्लवस्वरूपाय,
ॐ नमो महासिद्धाय स्वाहा ।