Bhu Suktam

Aus Yogawiki





bhūsūktam
oṃ ||
bhūmi॑rbhū॒mnādyaurva॑ri॒ṇā'nta॑ri॑kṣaṃ mahi॒tvā |
u॒pasthe॑ te devyadite॒ 'gnima॑nnā॒da-ma॒nnādyā॒yāda॑dhe||
ā'yaṅgauḥ pṛśni॑rakramī॒ dasa॑nanmā॒taraṃ॒ punaḥ॑ |
pi॒taraṃ॑ ca pra॒yantsuvaḥ॑||
tri॒ śaddhāma॒ virā॑jati॒ vākpa॑ta॒ṅgāya॑ śiśriye |
prat॑yasya vaha॒ dyubhiḥ॑||
a॒sya prā॒ṇāda॑pāna॒tya॑ntaśca॑rati roca॒nā |
vya॑khyan mahi॒ṣaḥ suvaḥ॑||
yatt vā kru॒ddhaḥ pa॑ro॒vapa॑ma॒nyunā॒ yadava॑rtyā |
su॒kalpa॑magne॒ tattava॒ puna॒stvoddī॑payāmasi||
yatte॑ ma॒nyupa॑roptasya pṛthi॒vī-manu॑dadhva॒se |
ā॒di॒tyā viśve॒ tadde॒vā vasa॑vaśca sa॒mābha॑ran ||
me॒dinī॑ de॒vī va॒sundha॑rā syā॒dvasu॑dā de॒vī vā॒savī |
bra॒hma॒va॒rca॒saḥ pi॑tṛ॒ṇā śrotraṃ॒ cakṣu॒rmanaḥ॑ ||
de॒vī hira॑ṇyagarbhiṇī de॒vī pra॒sūva॑rī (oder pra॒soda॑rī) |
rasa॑ne (oder sada॑ne) sa॒tyāya॑ne sīda ||
sa॒mu॒drava॑tī sāvi॒trī ha॒no de॒vī ma॒hyaṅgī|
ma॒hīdhara॑ṇī ma॒hovyathi॑ṣṭā (oder ma॒hodhyati॑ṣṭhā) śśa‍्ṛ॒ṅge śa‍्ṛ॑ṅge ya॒jñe ya॑jñe vibhī॒ṣaṇī ||
indra॑patnī vyā॒pinī॑ su॒rasa॑ridi॒ha (oder sarasija iha) |
vā॒yu॒matī॑ jala॒śaya॑nī śri॒ya,ndhā॒ (oder svayaṃdhā ) rājā॑ sa॒tyanto॒ (oder dho॒) pari॑medinī ||
śvo॒pari॑dhatta॒ pari॑gāya|(oder paridhattaṃgāya)
vi॒ṣṇu॒pa॒tnīṃ ma॑hīṃ de॒vīṃ॒ mā॒dha॒vīṃ mā॑dhava॒priyāṃ |
lakṣmī pri॒yasa॑khīṃ de॒vīṃ॒ na॒mā॒myac॑yuta va॒llabhāṃ ||
oṃ dha॒nurdha॒rāyai॑ vi॒dmahe॑ sarvasi॒ddhyai ca॑ dhīmahi |
tanno॑ dharā praco॒dayāt ||


भूसूक्तम्:

ॐ॥


भूमि॑र्भू॒म्नाद्यौर्व॑रि॒णाऽन्त॑रि॑क्षं महि॒त्वा ।
उ॒पस्थे॑ ते देव्यदिते॒ ऽग्निम॑न्ना॒द-म॒न्नाद्या॒याद॑धे॥
आऽयङ्गौः पृश्नि॑रक्रमी॒ दस॑नन्मा॒तरं॒ पुनः॑ ।
पि॒तरं॑ च प्र॒यन्त्सुवः॑॥
त्रि॒ शद्धाम॒ विरा॑जति॒ वाक्प॑त॒ङ्गाय॑ शिश्रिये ।
प्रत्॑यस्य वह॒ द्युभिः॑॥
अ॒स्य प्रा॒णाद॑पान॒त्य॑न्तश्च॑रति रोच॒ना ।
व्य॑ख्यन् महि॒षः सुवः॑॥
यत्त् वा क्रु॒द्धः प॑रो॒वप॑म॒न्युना॒ यदव॑र्त्या ।
सु॒कल्प॑मग्ने॒ तत्तव॒ पुन॒स्त्वोद्दी॑पयामसि॥
यत्ते॑ म॒न्युप॑रोप्तस्य पृथि॒वी-मनु॑दध्व॒से ।
आ॒दि॒त्या विश्वे॒ तद्दे॒वा वस॑वश्च स॒माभ॑रन् ॥
मे॒दिनी॑ दे॒वी व॒सुन्ध॑रा स्या॒द्वसु॑दा दे॒वी वा॒सवी ।
ब्र॒ह्म॒व॒र्च॒सः पि॑तृ॒णा श्रोत्रं॒ चक्षु॒र्मनः॑ ॥
दे॒वी हिर॑ण्यगर्भिणी दे॒वी प्र॒सूव॑री (ओदेर् प्र॒सोद॑री) ।
रस॑ने (ओदेर् सद॑ने) स॒त्याय॑ने सीद ॥
स॒मु॒द्रव॑ती सावि॒त्री ह॒नो दे॒वी म॒ह्यङ्गी।
म॒हीधर॑णी म॒होव्यथि॑ष्टा (ओदेर् म॒होध्यति॑ष्ठा) श्श‍ृ॒ङ्गे श‍ृ॑ङ्गे य॒ज्ञे य॑ज्ञे विभी॒षणी ॥
इन्द्र॑पत्नी व्या॒पिनी॑ सु॒रस॑रिदि॒ह (ओदेर् सरसिज इह) ।
वा॒यु॒मती॑ जल॒शय॑नी श्रि॒य,न्धा॒ (ओदेर् स्वयंधा ) राजा॑ स॒त्यन्तो॒ (ओदेर् धो॒) परि॑मेदिनी ॥
श्वो॒परि॑धत्त॒ परि॑गाय।(ओदेर् परिधत्तंगाय)
वि॒ष्णु॒प॒त्नीं म॑हीं दे॒वीं॒ मा॒ध॒वीं मा॑धव॒प्रियां ।
लक्ष्मी प्रि॒यस॑खीं दे॒वीं॒ न॒मा॒म्यच्॑युत व॒ल्लभां ॥
ओं ध॒नुर्ध॒रायै॑ वि॒द्महे॑ सर्वसि॒द्ध्यै च॑ धीमहि ।
तन्नो॑ धरा प्रचो॒दयात् ॥