Ashta Lakshmi Mala Mantra

Aus Yogawiki
Version vom 28. August 2022, 12:51 Uhr von Sumangala (Diskussion | Beiträge) (Die Seite wurde neu angelegt: „ śrīaṣṭalakṣmīmālāmantram :asya śrīaṣṭalakṣmīmālāmantrasya - bhṛgu ṛṣiḥ - anuṣṭup chandaḥ - :mahālakṣmīrdevatā -…“)
(Unterschied) ← Nächstältere Version | Aktuelle Version (Unterschied) | Nächstjüngere Version → (Unterschied)



śrīaṣṭalakṣmīmālāmantram

asya śrīaṣṭalakṣmīmālāmantrasya - bhṛgu ṛṣiḥ - anuṣṭup chandaḥ -
mahālakṣmīrdevatā - śrīṃ bījaṃ - hrīṃ śaktiḥ - aiṃ kīlakaṃ -
śrīaṣṭalakṣmīprasādasiddhyarthe jape viniyogaḥ |
oṃ namo bhagavatyai lokavaśīkaramohinyai,
om īṃ aiṃ kṣīṃ, śrī ādilakṣmī, santānalakṣmī, :gajalakṣmī,dhanalakṣmī, dhānyalakṣmī, vijayalakṣmī,
vīralakṣmī, aiśvaryalakṣmī, aṣṭalakṣmī ityādayaḥ mama :hṛdaye dṛḍhatayā sthitā sarvalokavaśīkarāya, :sarvarājavaśīkarāya,sarvajanavaśīkarāya sarvakāryasiddhide, :kuru kuru, sarvāriṣṭaṃ jahi jahi, sarvasaubhāgyaṃ kuru kuru,
oṃ namo bhagavatyai śrīmahālākṣmyai hrīṃ phaṭ svāhā ||


श्रीअष्टलक्ष्मीमालामन्त्रम्

अस्य श्रीअष्टलक्ष्मीमालामन्त्रस्य - भृगु ऋषिः - अनुष्टुप् छन्दः -
महालक्ष्मीर्देवता - श्रीं बीजं - ह्रीं शक्तिः - ऐं कीलकं -
श्रीअष्टलक्ष्मीप्रसादसिद्ध्यर्थे जपे विनियोगः ।
ॐ नमो भगवत्यै लोकवशीकरमोहिन्यै,
ॐ ईं ऐं क्षीं, श्री आदिलक्ष्मी, सन्तानलक्ष्मी, गजलक्ष्मी, धनलक्ष्मी, धान्यलक्ष्मी, विजयलक्ष्मी,
वीरलक्ष्मी, ऐश्वर्यलक्ष्मी, अष्टलक्ष्मी इत्यादयः मम :हृदये दृढतया स्थिता सर्वलोकवशीकराय, :सर्वराजवशीकराय, सर्वजनवशीकराय सर्वकार्यसिद्धिदे, कुरु कुरु, सर्वारिष्टं जहि जहि, सर्वसौभाग्यं कुरु कुरु,
ॐ नमो भगवत्यै श्रीमहालाक्ष्म्यै ह्रीं फट् स्वाहा ॥