Trivikrama Ashtottara Shatanamavali

Aus Yogawiki
Version vom 1. Februar 2022, 21:37 Uhr von Sumangala (Diskussion | Beiträge) (Die Seite wurde neu angelegt: „ śrī trivikrama-aṣṭottara śatanāmāvalī om trivikramāya namaḥ | om trilokeśāya namaḥ | om tridaśādhipavanditāya namaḥ | om trimūrtip…“)
(Unterschied) ← Nächstältere Version | Aktuelle Version (Unterschied) | Nächstjüngere Version → (Unterschied)


śrī trivikrama-aṣṭottara śatanāmāvalī


om trivikramāya namaḥ | om trilokeśāya namaḥ | om tridaśādhipavanditāya namaḥ | om trimūrtiprathamāya namaḥ | om viṣṇave namaḥ | om tritādimunipūjitāya namaḥ | om triguṇātītarūpāya namaḥ | om trilocanasamarcitāya namaḥ | om trijagannāyakāya namaḥ | om śrīmate namaḥ | 10 om trilokātītavaibhavāya namaḥ | om daityanirjitadevārtibhañcanorjitavaibhavāya namaḥ | om śrīkaśyapamano'bhīṣṭapūraṇādbhutakalpakāya namaḥ | om aditipremavātsalyarasavarddhanaputrakāya namaḥ | om śravaṇadvādaśīpuṇyadināvirbhūtavigrahāya namaḥ | om caturvedaśiroratnabhūtadivyapadāmbujāya namaḥ | om nigamāgamasaṃsevyasujātavaravigrahāya namaḥ | om karuṇāmṛtasaṃvarṣikālameghasamaprabhāya namaḥ | om vidyullatāsamoddīptadivyapītāmbarāvṛtāya namaḥ | om rathāṅgabhāskarotphullasucāruvadanāmbujāya namaḥ | 20 om karapaṅkajasaṃśobhihaṃsabhūtatarottamāya namaḥ | om śrīvatsalāñchitoraskāya namaḥ | om kaṇṭhaśobhitakaustubhāya namaḥ | om pīnāyatabhujāya namaḥ | om devāya namaḥ | om vaigandhīvibhūṣitāya namaḥ | om ākarṇasañcchannanayanasaṃvarṣitadayārasāya namaḥ | om atyadbhutasvacāritraprakaṭīkṛtavaibhavāya namaḥ | om purandarānujāya namaḥ | om śrīmate namaḥ | 30 om upendrāya namaḥ | om puruṣottamāya namaḥ | om śikhine namaḥ | om yajñopavītine namaḥ | om brahmacāriṇe namaḥ | om vāmanāya namaḥ | om kṛṣṇājinadharāya namaḥ | om kṛṣṇāya namaḥ | om karṇaśobhitakuṇḍalāya namaḥ | om māhābalimahārājamahitaśrīpadāmbujāya namaḥ | 40 om pārameṣṭhyādivaradāya namaḥ | om bhagavate namaḥ | om bhaktavatsalāya namaḥ | om śriyaḥpataye namaḥ | om yācakāya namaḥ | om śaraṇāgatavatsalāya namaḥ | om satyapriyāya namaḥ | om satyasandhāya namaḥ | om māyāmāṇavakāya namaḥ | om haraye namaḥ | 50 om śukranetraharāya namaḥ | om dhīrāya namaḥ | om śukrakīrtitavaibhavāya namaḥ | om sūryacandrākṣiyugmāya namaḥ | om digantavyāptavikramāya namaḥ | om caraṇāmbujavinyāsapavitrīkṛtabhūtalāya namaḥ | om satyalokaparinyastadvitīyacaraṇāmbujāya namaḥ | om viśvarūpadharāya namaḥ | om vīrāya namaḥ | om pañcāyudhadharāya namaḥ | 60 om mahate namaḥ | om balibandhanalīlākṛte namaḥ | om balimocanatatparāya namaḥ | om balivāksatyakāriṇe namaḥ | om balipālanadīkṣitāya namaḥ | om mahābaliśiranyastasvapādasarasīruhāya namaḥ | om kamalāsanapāṇisthakamaṇḍalujalārcitāya namaḥ | om svapādatīrthasaṃsiktapavitradhruvamaṇḍalāya namaḥ | om caraṇāmṛtasaṃsiktatrilocanajaṭādharāya namaḥ | om caraṇodakasambandhapavitrīkṛtabhūtalāya namaḥ | 70 om svapādatīrthasusnigdhasagarātmajabhasmakāya namaḥ | om bhagīrathakuloddhāriṇe namaḥ | om bhaktābhīṣṭaphalapradāya namaḥ | om brahmādisurasevyāya namaḥ | om prahlādaparipūjitāya namaḥ | om vindhyāvalīstutāya namaḥ | om viśvavandyāya namaḥ | om viśvaniyāmakāya namaḥ | om pātālakalitāvāsasvabhaktadvārapālakāya namaḥ | om tridaśaiśvaryasannāhasantoṣitaśacīpataye namaḥ | 80 om sakalāmarasantoṣastūyamānacaritrakāya namaḥ | om romaśakṣetranilayāya namaḥ | om ramaṇīyamukhāmbujāya namaḥ | om romaśādimuśreṣṭhasākṣātkṛtasuvigrahāya namaḥ | om śrīlokanāyikādevīnāyakāya namaḥ | om lokanāyakāya namaḥ | om kalihādimahāsurimahitādbhutavikramāya namaḥ | om apārakaruṇāsindhave namaḥ | om anantaguṇasāgarāya namaḥ | om aprākṛtaśarīrāya namaḥ | 90 om prapannaparipālakāya namaḥ | om parakālamahābhaktavākpaṭutvapradāyakāya namaḥ | om śrīvaikhānasaśāstroktapūjāsuvrātamānasāya namaḥ | om govindāya namaḥ | om gopikānāthāya namaḥ | om godākīrtitavikramāya namaḥ | om kodaṇḍapāṇaye namaḥ | om śrīrāmāya namaḥ | om kausalyānandanāya namaḥ | om prabhave namaḥ | 100 om kāverītīranilayāya namaḥ | om kamanīyamukhāmbujāya namaḥ | om śrībhūminīḶāramaṇāya namaḥ | om śaraṇāgatavatsalāya namaḥ | om saṃrājatpuṣkalāvartavimānanilayāya namaḥ | om śaṅkhatīrthasamīpasthāya namaḥ | om cakratīrthataṭālayāya namaḥ | om avyājakaruṇākṛṣṭapremikānandadāyakāya namaḥ | 108


श्री त्रिविक्रमाष्टोत्तरशतनामावली

ॐ त्रिविक्रमाय नमः । ॐ त्रिलोकेशाय नमः । ॐ त्रिदशाधिपवन्दिताय नमः । ॐ त्रिमूर्तिप्रथमाय नमः । ॐ विष्णवे नमः । ॐ त्रितादिमुनिपूजिताय नमः । ॐ त्रिगुणातीतरूपाय नमः । ॐ त्रिलोचनसमर्चिताय नमः । ॐ त्रिजगन्नायकाय नमः । ॐ श्रीमते नमः । १० ॐ त्रिलोकातीतवैभवाय नमः । ॐ दैत्यनिर्जितदेवार्तिभञ्चनोर्जितवैभवाय नमः । ॐ श्रीकश्यपमनोऽभीष्टपूरणाद्भुतकल्पकाय नमः । ॐ अदितिप्रेमवात्सल्यरसवर्द्धनपुत्रकाय नमः । ॐ श्रवणद्वादशीपुण्यदिनाविर्भूतविग्रहाय नमः । ॐ चतुर्वेदशिरोरत्नभूतदिव्यपदाम्बुजाय नमः । ॐ निगमागमसंसेव्यसुजातवरविग्रहाय नमः । ॐ करुणामृतसंवर्षिकालमेघसमप्रभाय नमः । ॐ विद्युल्लतासमोद्दीप्तदिव्यपीताम्बरावृताय नमः । ॐ रथाङ्गभास्करोत्फुल्लसुचारुवदनाम्बुजाय नमः । २० ॐ करपङ्कजसंशोभिहंसभूततरोत्तमाय नमः । ॐ श्रीवत्सलाञ्छितोरस्काय नमः । ॐ कण्ठशोभितकौस्तुभाय नमः । ॐ पीनायतभुजाय नमः । ॐ देवाय नमः । ॐ वैगन्धीविभूषिताय नमः । ॐ आकर्णसञ्च्छन्ननयनसंवर्षितदयारसाय नमः । ॐ अत्यद्भुतस्वचारित्रप्रकटीकृतवैभवाय नमः । ॐ पुरन्दरानुजाय नमः । ॐ श्रीमते नमः । ३० ॐ उपेन्द्राय नमः । ॐ पुरुषोत्तमाय नमः । ॐ शिखिने नमः । ॐ यज्ञोपवीतिने नमः । ॐ ब्रह्मचारिणे नमः । ॐ वामनाय नमः । ॐ कृष्णाजिनधराय नमः । ॐ कृष्णाय नमः । ॐ कर्णशोभितकुण्डलाय नमः । ॐ माहाबलिमहाराजमहितश्रीपदाम्बुजाय नमः । ४० ॐ पारमेष्ठ्यादिवरदाय नमः । ॐ भगवते नमः । ॐ भक्तवत्सलाय नमः । ॐ श्रियःपतये नमः । ॐ याचकाय नमः । ॐ शरणागतवत्सलाय नमः । ॐ सत्यप्रियाय नमः । ॐ सत्यसन्धाय नमः । ॐ मायामाणवकाय नमः । ॐ हरये नमः । ५० ॐ शुक्रनेत्रहराय नमः । ॐ धीराय नमः । ॐ शुक्रकीर्तितवैभवाय नमः । ॐ सूर्यचन्द्राक्षियुग्माय नमः । ॐ दिगन्तव्याप्तविक्रमाय नमः । ॐ चरणाम्बुजविन्यासपवित्रीकृतभूतलाय नमः । ॐ सत्यलोकपरिन्यस्तद्वितीयचरणाम्बुजाय नमः । ॐ विश्वरूपधराय नमः । ॐ वीराय नमः । ॐ पञ्चायुधधराय नमः । ६० ॐ महते नमः । ॐ बलिबन्धनलीलाकृते नमः । ॐ बलिमोचनतत्पराय नमः । ॐ बलिवाक्सत्यकारिणे नमः । ॐ बलिपालनदीक्षिताय नमः । ॐ महाबलिशिरन्यस्तस्वपादसरसीरुहाय नमः । ॐ कमलासनपाणिस्थकमण्डलुजलार्चिताय नमः । ॐ स्वपादतीर्थसंसिक्तपवित्रध्रुवमण्डलाय नमः । ॐ चरणामृतसंसिक्तत्रिलोचनजटाधराय नमः । ॐ चरणोदकसम्बन्धपवित्रीकृतभूतलाय नमः । ७० ॐ स्वपादतीर्थसुस्निग्धसगरात्मजभस्मकाय नमः । ॐ भगीरथकुलोद्धारिणे नमः । ॐ भक्ताभीष्टफलप्रदाय नमः । ॐ ब्रह्मादिसुरसेव्याय नमः । ॐ प्रह्लादपरिपूजिताय नमः । ॐ विन्ध्यावलीस्तुताय नमः । ॐ विश्ववन्द्याय नमः । ॐ विश्वनियामकाय नमः । ॐ पातालकलितावासस्वभक्तद्वारपालकाय नमः । ॐ त्रिदशैश्वर्यसन्नाहसन्तोषितशचीपतये नमः । ८० ॐ सकलामरसन्तोषस्तूयमानचरित्रकाय नमः । ॐ रोमशक्षेत्रनिलयाय नमः । ॐ रमणीयमुखाम्बुजाय नमः । ॐ रोमशादिमुश्रेष्ठसाक्षात्कृतसुविग्रहाय नमः । ॐ श्रीलोकनायिकादेवीनायकाय नमः । ॐ लोकनायकाय नमः । ॐ कलिहादिमहासुरिमहिताद्भुतविक्रमाय नमः । ॐ अपारकरुणासिन्धवे नमः । ॐ अनन्तगुणसागराय नमः । ॐ अप्राकृतशरीराय नमः । ९० ॐ प्रपन्नपरिपालकाय नमः । ॐ परकालमहाभक्तवाक्पटुत्वप्रदायकाय नमः । ॐ श्रीवैखानसशास्त्रोक्तपूजासुव्रातमानसाय नमः । ॐ गोविन्दाय नमः । ॐ गोपिकानाथाय नमः । ॐ गोदाकीर्तितविक्रमाय नमः । ॐ कोदण्डपाणये नमः । ॐ श्रीरामाय नमः । ॐ कौसल्यानन्दनाय नमः । ॐ प्रभवे नमः । १०० ॐ कावेरीतीरनिलयाय नमः । ॐ कमनीयमुखाम्बुजाय नमः । ॐ श्रीभूमिनीळारमणाय नमः । ॐ शरणागतवत्सलाय नमः । ॐ संराजत्पुष्कलावर्तविमाननिलयाय नमः । ॐ शङ्खतीर्थसमीपस्थाय नमः । ॐ चक्रतीर्थतटालयाय नमः । ॐ अव्याजकरुणाऽऽकृष्टप्रेमिकानन्ददायकाय नमः । १०८



Quelle Devanagari: https://sanskritdocuments.org