Bhu Suktam

Aus Yogawiki
Version vom 27. Januar 2022, 12:43 Uhr von Sumangala (Diskussion | Beiträge) (Die Seite wurde neu angelegt: „ bhūsūktam oṃ || bhūmi॑rbhū॒mnādyaurva॑ri॒ṇā'nta॑ri॑kṣaṃ mahi॒tvā | u॒pasthe॑ te devyadite॒ 'gnima॑nnā॒da-ma…“)
(Unterschied) ← Nächstältere Version | Aktuelle Version (Unterschied) | Nächstjüngere Version → (Unterschied)





bhūsūktam oṃ ||

bhūmi॑rbhū॒mnādyaurva॑ri॒ṇā'nta॑ri॑kṣaṃ mahi॒tvā | u॒pasthe॑ te devyadite॒ 'gnima॑nnā॒da-ma॒nnādyā॒yāda॑dhe||

ā'yaṅgauḥ pṛśni॑rakramī॒ dasa॑nanmā॒taraṃ॒ punaḥ॑ | pi॒taraṃ॑ ca pra॒yantsuvaḥ॑||

tri॒ śaddhāma॒ virā॑jati॒ vākpa॑ta॒ṅgāya॑ śiśriye | prat॑yasya vaha॒ dyubhiḥ॑||

a॒sya prā॒ṇāda॑pāna॒tya॑ntaśca॑rati roca॒nā | vya॑khyan mahi॒ṣaḥ suvaḥ॑||

yatt vā kru॒ddhaḥ pa॑ro॒vapa॑ma॒nyunā॒ yadava॑rtyā | su॒kalpa॑magne॒ tattava॒ puna॒stvoddī॑payāmasi||

yatte॑ ma॒nyupa॑roptasya pṛthi॒vī-manu॑dadhva॒se | ā॒di॒tyā viśve॒ tadde॒vā vasa॑vaśca sa॒mābha॑ran ||

me॒dinī॑ de॒vī va॒sundha॑rā syā॒dvasu॑dā de॒vī vā॒savī | bra॒hma॒va॒rca॒saḥ pi॑tṛ॒ṇā śrotraṃ॒ cakṣu॒rmanaḥ॑ ||

de॒vī hira॑ṇyagarbhiṇī de॒vī pra॒sūva॑rī ( pra॒soda॑rī ) | rasa॑ne ( sada॑ne ) sa॒tyāya॑ne sīda ||

sa॒mu॒drava॑tī sāvi॒trī ha॒no de॒vī ma॒hyaṅgī| ma॒hīdhara॑ṇī ma॒hovyathi॑ṣṭā ( ma॒hodhyati॑ṣṭhā ) śśa‍्ṛ॒ṅge śa‍्ṛ॑ṅge ya॒jñe ya॑jñe vibhī॒ṣaṇī ||

indra॑patnī vyā॒pinī॑ su॒rasa॑ridi॒ha (oder sarasija iha ) | vā॒yu॒matī॑ jala॒śaya॑nī śri॒ya,ndhā॒ (oder svayaṃdhā ) rājā॑ sa॒tyanto॒ ( oder dho॒ ) pari॑medinī ||

śvo॒pari॑dhatta॒ pari॑gāya|(Accent Unknown so paridhattaṃgāya ) vi॒ṣṇu॒pa॒tnīṃ ma॑hīṃ de॒vīṃ॒ mā॒dha॒vīṃ mā॑dhava॒priyāṃ | lakṣmī pri॒yasa॑khīṃ de॒vīṃ॒ na॒mā॒myac॑yuta va॒llabhāṃ ||

oṃ dha॒nurdha॒rāyai॑ vi॒dmahe॑ sarvasi॒ddhyai ca॑ dhīmahi | tanno॑ dharā praco॒dayāt ||


भूसूक्तम्:

ॐ॥

भूमि॑र्भू॒म्नाद्यौर्व॑रि॒णाऽन्त॑रि॑क्षं महि॒त्वा । उ॒पस्थे॑ ते देव्यदिते॒ ऽग्निम॑न्ना॒द-म॒न्नाद्या॒याद॑धे॥

आऽयङ्गौः पृश्नि॑रक्रमी॒ दस॑नन्मा॒तरं॒ पुनः॑ । पि॒तरं॑ च प्र॒यन्त्सुवः॑॥

त्रि॒ शद्धाम॒ विरा॑जति॒ वाक्प॑त॒ङ्गाय॑ शिश्रिये । प्रत्॑यस्य वह॒ द्युभिः॑॥

अ॒स्य प्रा॒णाद॑पान॒त्य॑न्तश्च॑रति रोच॒ना । व्य॑ख्यन् महि॒षः सुवः॑॥

यत्त् वा क्रु॒द्धः प॑रो॒वप॑म॒न्युना॒ यदव॑र्त्या । सु॒कल्प॑मग्ने॒ तत्तव॒ पुन॒स्त्वोद्दी॑पयामसि॥

यत्ते॑ म॒न्युप॑रोप्तस्य पृथि॒वी-मनु॑दध्व॒से । आ॒दि॒त्या विश्वे॒ तद्दे॒वा वस॑वश्च स॒माभ॑रन् ॥

मे॒दिनी॑ दे॒वी व॒सुन्ध॑रा स्या॒द्वसु॑दा दे॒वी वा॒सवी । ब्र॒ह्म॒व॒र्च॒सः पि॑तृ॒णा श्रोत्रं॒ चक्षु॒र्मनः॑ ॥

दे॒वी हिर॑ण्यगर्भिणी दे॒वी प्र॒सूव॑री ( प्र॒सोद॑री ) । रस॑ने ( सद॑ने ) स॒त्याय॑ने सीद ॥

स॒मु॒द्रव॑ती सावि॒त्री ह॒नो दे॒वी म॒ह्यङ्गी। म॒हीधर॑णी म॒होव्यथि॑ष्टा ( म॒होध्यति॑ष्ठा ) श्श‍ृ॒ङ्गे श‍ृ॑ङ्गे य॒ज्ञे य॑ज्ञे विभी॒षणी ॥

इन्द्र॑पत्नी व्या॒पिनी॑ सु॒रस॑रिदि॒ह (ओदेर् सरसिज इह ) । वा॒यु॒मती॑ जल॒शय॑नी श्रि॒य,न्धा॒ (ओदेर् स्वयंधा ) राजा॑ स॒त्यन्तो॒ ( ओदेर् धो॒ ) परि॑मेदिनी ॥

श्वो॒परि॑धत्त॒ परि॑गाय।(Aच्चेन्त् Uन्क्नोwन् सो परिधत्तंगाय ) वि॒ष्णु॒प॒त्नीं म॑हीं दे॒वीं॒ मा॒ध॒वीं मा॑धव॒प्रियां । लक्ष्मी प्रि॒यस॑खीं दे॒वीं॒ न॒मा॒म्यच्॑युत व॒ल्लभां ॥

ॐ ध॒नुर्ध॒रायै॑ वि॒द्महे॑ सर्वसि॒द्ध्यै च॑ धीमहि । तन्नो॑ धरा प्रचो॒दयात् ॥