Dhyana Moksha Mantra
Dhyana Moksha Mantra -
Die 18 Dhyāna Moksha Mantras
- zuerst die vereinfachte Transkription für leichte Lesbarkeit
- danach die wissenschaftliche Transkription (IAST) für korrekte Aussprache
- als Drittes in Devanagari, den Schriftzeichen der Sanskritsprache
- und die bildliche Darstellung des jeweiligen Aspekts.
Śiva Mantra (Shiva Mantra)
Om namah shivaya oṃ namaḥ śivāya. ॐ नमः शिवाय
Viṣṇu Mantra (Vishnu Mantra)
Om Namo Narayanaya oṃ namo nārāyaṇāya ॐ नमो नारायणाय
Rāma Mantra (Rama Mantra)
Om Shri Ramaya Namah oṃ śrī-rāmāya namaḥ ॐ श्रीरामाय नमः
Kṛṣṇa Mantra (Krishna Mantra)
Om Namo Bhagavate Vasudevaya oṃ namo bhagavate vāsudevāya ॐ नमो भगवते वासुदेवाय
Hanumān Mantra
Om Shri Hanumate Namah oṃ śrī-hanumate namaḥ ॐ श्रीहनुमते नमः
Gaṇeśa Mantra (Ganesha Mantra)
Om Gam Ganapataye Namah oṃ gaṃ gaṇapataye namaḥ ॐ गं गणपतये नमः
Śaravaṇabhava Mantra (Sharavanabhava Mantra)
Om Sharavanabhavaya Namah oṃ śaravaṇabhavāya namaḥ ॐ शरवणभवाय नमः
Mahāmantra
Hare Rama Hare Rama Rama Rama Hare Hare Hare Krishna Hare Krishna Krishna Krishna Hare Hare
hare rāma hare rāma rāma rāma hare hare hare kṛṣṇa hare kṛṣṇa kṛṣṇa kṛṣṇa hare hare
हरे राम हरे राम राम राम हरे हरे हरे कृष्ण हरे कृष्ण कृष्ण कृष्ण हरे हरे
Guru Mantra
Om Namo Bhagavate Sivanandaya oṃ namo bhagavate śivānandāya ॐ नमो भगवते शिवानन्दाय
Durgā Mantra (Durga Mantra)
Om Shri Durgayai Namah oṃ śrī-durgāyai namaḥ ॐ श्रीदुर्गायै नमः
Sarasvatī Mantra (Saraswati Mantra)
Om Aim Saraswatyai Namah om aiṃ sarasvatyai namaḥ ॐ ऐं सरस्वत्यै नमः
Lakṣmi Mantra (Lakshmi Mantra)
Om Shri Mahalakshmyai Namah oṃ śrī-mahā-lakṣmyai namaḥ ॐ श्री महालक्ष्म्यै नमः
Kālī Mantra (Kali Mantra)
Om Shri Mahakalikayai Namah oṃ śrī-mahā-kālikāyai namaḥ ॐ श्री महाकालिकायै नमः
Oṃkāra (Omkara) = Praṇava Mantra (abstrakt)
Om oṃ ॐ Symbol für Oṃ:
Vedānta Mantra
Soham so'ham सोऽहम् Rein abstrakter Mantra, für den es keine bildliche Darstellung gibt. Symbol für das Abstrakte kann zum Beispiel einfach Dunkelheit und Licht sein:
Gāyatrī Mantra (Gayatri Mantra) (abstrakt), auch Sāvitrī Gāyatrī Mantra genannt
Om Bhur Bhuvah Svah Tat Savitur Varenyam Bhargo Devasya Dhimahi Dhiyo Yo Nah Prachodayat
oṃ bhūr bhuvaḥ svaḥ tat savitur vareṇyam bhargo devasya dhīmahi dhiyo yo naḥ pracodayāt
ॐ भूर् भुवः स्वः तत् सवितुर् वरेण्यम् भर्गो देवस्य धीमहि / धियो यो नः प्रचोदयात्
Bild: hier personifiziert als “Göttin Gāyatrī” oder abstrakt als Sonne als Symbol für Licht, Leuchten.
Mahāmṛtyuñjaya Mantra (Mahamrityunjaya Mantra) (abstrakt)
Om Tryambakam Yajamahe Sugandhim Pushtivardhanam Urvarukamiva Bandhanan Mrityor Mukshiya Maamritat
om tryambakaṃ yajāmahe sugandhiṃ puṣṭi-vardhanam urvārukam iva bandhanān mṛtyor mukṣīya māmṛtāt
ॐ त्र्यम्बकं यजामहे सुगन्धिंम् पुष्टिवर्धनम् ।उर्वारुकमिव बन्धनान् मृत्योर्मुक्षीय मामृतात्
Strahlendes Licht als Symbol für das Abstrakte, Absolute, Ewige, für Erleuchtung:
Om Aim Hrim Klim Chamundayai Vichche Namah om aiṃ hrīṃ klīṃ cāmuṇḍāyai vicce namaḥ ओम् ऐं ह्रीं क्लीं चामुण्डायै विच्चे नमः
Dieser Mantra schließt alle obigen weiblichen Aspekte ein - Sarasvatī, Durgā, Lakshmi, Kālī -, aber in ihrer transzendenten Form als reine Shakti, reine kosmische Energie. Daher gibt es dafür keine bildliche Darstellung.