Dattatreya Ashta Chakra Bija Stotram
Aus Yogawiki
śrīgaṇēśāya namaḥ
śrī guravē namaḥ .
atha dhyānam .
- digambaraṁ bhasmasugandhalēpanaṁ
- cakraṁ triśūlaṁ ḍamaruṁ gadāṁ ca .
- padmāsanasthaṁ r̥ṣidēvavanditaṁ
- dattātrēyadhyānamabhīṣṭasiddhidam ..
- om mūlādhārē vārijapatrē caturasraṁ (sacatuṣkē)
- vaṁśaṁṣaṁsaṁ varṇaviśālaṁ suviśālam .
- raktaṁ varṇaṁ śrīgaṇanāthaṁ bhagavantaṁ
- dattātrēyaṁ śrīgurūmūrtiṁ praṇatō’smi .. 1.. (mūlādhāra)
- svādhiṣṭhānē ṣaṭdalapatrē tanuliṅgē
- bālāntētadvarṇaviśālaṁ suviśālam .
- (vādiṁ lāntaṁ varṇaviśēṣaṁ suviśēṣam .)
- pītaṁ varṇaṁ vākpatiramaṇaṁ druhiṇaṁ taṁ (vākpatirūpaṁ, duhilāntaṁ)
- dattātrēyaṁ śrīgurūmūrtiṁ praṇatō’smi .. 2.. (svādhiṣṭhāna)
- nābhaupadmaṁ patradaśāṅkaṁ ḍaphavarṇaṁ (nābhausthānē patradaśābdē)
- lakṣmīkāntaṁ garuḍārūḍhaṁ naravīram . (maṇipūrē .)
- nīlaṁvarṇaṁ nirguṇarūpaṁ nigamāntaṁ (nigamākṣaṁ)
- dattātrēyaṁ śrīgurūmūrtiṁ praṇatō’smi .. 3.. (maṇipūra)
- hr̥tpadmāṁtē dvādaśapatrē kaḥ varṇē (kaṇṭhavarṇē)
- śambhōśaivaṁ pūrṇamayantaṁ śaśivarṇam . (śambhōśēśaṁ jīvaviśēṣaṁ smarayantam .)
- (sr̥ṣṭisthittaṁ kuruvantaṁ śivaśaktiṁ
- anāhatāṁtē vr̥ṣabhārūḍhaṁ śivarūpam .)
- svargasthityaṁ kuruvindūtaṁ śivaśaktiṁ (kurvāṇaṁ dhavalāṁgaṁ)
- dattātrēyaṁ śrīgurūmūrtiṁ praṇatō’smi .. 4 .. (anāhata)
- kaṇṭhasthānē cakraviśuddhē kamalāntē
- candrākārē ṣōḍaśapatrē svaravarṇē .
- māyādhīśaṁ taijasarūpaṁ bhagavaṁtaṁ (jīvaśivaṁ taṁ nijamūrtiṁ)
- dattātrēyaṁ śrīgurūmūrtiṁ praṇatō’smi .. 5.. (viśuddha)
- ājñācakrē bhr̥kuṭisthānē dvidalāntē (agniścakrē)
- haṁ saṁ bījaṁ jñānasamudraṁ gurūmūrtiḥ . (haṁ kṣaṁ, gurūmūrtiṁ)
- vidyutvarṇaṁ jñānamayaṁ taṁ virupākṣaṁ (niṭilākṣaṁ)
- dattātrēyaṁ śrīgurūmūrtiṁ praṇatō’smi .. 6.. (ājñā)
- mūrdhnisthānē vārijapatrē śaśibījaṁ
- śubhraṁ varṇaṁ patrasahasraṁ suviśālam . (lalanākhyē .)
- haṁ bījākhyaṁ varṇasahasraṁ turiyaṁ taṁ (turyāṁtaṁ)
- dattātrēyaṁ śrīgurūmūrtiṁ praṇatō’smi .. 7.. (sahasrāra)
- brahmānandaṁ brahmamukundaṁ bhagavantaṁ
- brahmajñānaṁ brahmamayaṁ taṁ svayamēvam . (jñānamayaṁ)
- (satyaṁ jñānaṁ satyamanantaṁ bhagarūpam .)
- brahmātmānaṁ brahmamunīdraṁ bhasitābhaṁ (paramātmānaṁ brahmamunīdraṁ bhasitāṅgaṁ)
- dattātrēyaṁ śrīgurūmūrtiṁ praṇatō’smi .. 8.. (pūrṇabrahmasvarūpa)
- śāntākāraṁ śēṣaśayānaṁ suravandyaṁ
- kāntānāthaṁ kōmalagātraṁ kamalākṣam .
- cintāratnaṁ cidghanapūrṇaṁ dvijarājyaṁ (dvijarājaṁ)
- dattātrēyaṁ śrīgurūmūrtiṁ praṇatō’smi .. 9..
- citaōṁkāraṁ dhvaninādē ca svacchandē
- ākārāntē’kṣaravaṇītē guṇarūpē .
- vēdāntārthaṁ jñānasvarūpaṁ nijabōdhaṁ
- dattātrēyaṁ śrīgurūmūrtiṁ praṇatō’smi .. 9..
iti śrī ajapātantrē dattātrēyastōtraṁ sampūrṇam . śubhaṁ bhavatu . (iti śrīmadśaṅkarācāryaviracitaṁ śrīdattātrēya aṣṭacakrabījastōtraṁ sampūrṇam .) śrīdattaṣaṭcakrastōtram .
ajapājapastōtram