Dattatreya Ashta Chakra Bija Stotram

Aus Yogawiki
Version vom 30. August 2023, 11:23 Uhr von Sumangala (Diskussion | Beiträge) (Die Seite wurde neu angelegt: „ śrīgaṇēśāya namaḥ śrī guravē namaḥ . atha dhyānam . :digambaraṁ bhasmasugandhalēpanaṁ :cakraṁ triśūlaṁ ḍamaruṁ gadāṁ ca .…“)
(Unterschied) ← Nächstältere Version | Aktuelle Version (Unterschied) | Nächstjüngere Version → (Unterschied)



śrīgaṇēśāya namaḥ śrī guravē namaḥ .

atha dhyānam .

digambaraṁ bhasmasugandhalēpanaṁ
cakraṁ triśūlaṁ ḍamaruṁ gadāṁ ca .
padmāsanasthaṁ r̥ṣidēvavanditaṁ
dattātrēyadhyānamabhīṣṭasiddhidam ..
om mūlādhārē vārijapatrē caturasraṁ (sacatuṣkē)
vaṁśaṁṣaṁsaṁ varṇaviśālaṁ suviśālam .
raktaṁ varṇaṁ śrīgaṇanāthaṁ bhagavantaṁ
dattātrēyaṁ śrīgurūmūrtiṁ praṇatō’smi .. 1.. (mūlādhāra)
svādhiṣṭhānē ṣaṭdalapatrē tanuliṅgē
bālāntētadvarṇaviśālaṁ suviśālam .
(vādiṁ lāntaṁ varṇaviśēṣaṁ suviśēṣam .)
pītaṁ varṇaṁ vākpatiramaṇaṁ druhiṇaṁ taṁ (vākpatirūpaṁ, duhilāntaṁ)
dattātrēyaṁ śrīgurūmūrtiṁ praṇatō’smi .. 2.. (svādhiṣṭhāna)
nābhaupadmaṁ patradaśāṅkaṁ ḍaphavarṇaṁ (nābhausthānē patradaśābdē)
lakṣmīkāntaṁ garuḍārūḍhaṁ naravīram . (maṇipūrē .)
nīlaṁvarṇaṁ nirguṇarūpaṁ nigamāntaṁ (nigamākṣaṁ)
dattātrēyaṁ śrīgurūmūrtiṁ praṇatō’smi .. 3.. (maṇipūra)
hr̥tpadmāṁtē dvādaśapatrē kaḥ varṇē (kaṇṭhavarṇē)
śambhōśaivaṁ pūrṇamayantaṁ śaśivarṇam . (śambhōśēśaṁ jīvaviśēṣaṁ smarayantam .)
(sr̥ṣṭisthittaṁ kuruvantaṁ śivaśaktiṁ
anāhatāṁtē vr̥ṣabhārūḍhaṁ śivarūpam .)
svargasthityaṁ kuruvindūtaṁ śivaśaktiṁ (kurvāṇaṁ dhavalāṁgaṁ)
dattātrēyaṁ śrīgurūmūrtiṁ praṇatō’smi .. 4 .. (anāhata)
kaṇṭhasthānē cakraviśuddhē kamalāntē
candrākārē ṣōḍaśapatrē svaravarṇē .
māyādhīśaṁ taijasarūpaṁ bhagavaṁtaṁ (jīvaśivaṁ taṁ nijamūrtiṁ)
dattātrēyaṁ śrīgurūmūrtiṁ praṇatō’smi .. 5.. (viśuddha)
ājñācakrē bhr̥kuṭisthānē dvidalāntē (agniścakrē)
haṁ saṁ bījaṁ jñānasamudraṁ gurūmūrtiḥ . (haṁ kṣaṁ, gurūmūrtiṁ)
vidyutvarṇaṁ jñānamayaṁ taṁ virupākṣaṁ (niṭilākṣaṁ)
dattātrēyaṁ śrīgurūmūrtiṁ praṇatō’smi .. 6.. (ājñā)
mūrdhnisthānē vārijapatrē śaśibījaṁ
śubhraṁ varṇaṁ patrasahasraṁ suviśālam . (lalanākhyē .)
haṁ bījākhyaṁ varṇasahasraṁ turiyaṁ taṁ (turyāṁtaṁ)
dattātrēyaṁ śrīgurūmūrtiṁ praṇatō’smi .. 7.. (sahasrāra)
brahmānandaṁ brahmamukundaṁ bhagavantaṁ
brahmajñānaṁ brahmamayaṁ taṁ svayamēvam . (jñānamayaṁ)
(satyaṁ jñānaṁ satyamanantaṁ bhagarūpam .)
brahmātmānaṁ brahmamunīdraṁ bhasitābhaṁ (paramātmānaṁ brahmamunīdraṁ bhasitāṅgaṁ)
dattātrēyaṁ śrīgurūmūrtiṁ praṇatō’smi .. 8.. (pūrṇabrahmasvarūpa)
śāntākāraṁ śēṣaśayānaṁ suravandyaṁ
kāntānāthaṁ kōmalagātraṁ kamalākṣam .
cintāratnaṁ cidghanapūrṇaṁ dvijarājyaṁ (dvijarājaṁ)
dattātrēyaṁ śrīgurūmūrtiṁ praṇatō’smi .. 9..
citaōṁkāraṁ dhvaninādē ca svacchandē
ākārāntē’kṣaravaṇītē guṇarūpē .
vēdāntārthaṁ jñānasvarūpaṁ nijabōdhaṁ
dattātrēyaṁ śrīgurūmūrtiṁ praṇatō’smi .. 9..

iti śrī ajapātantrē dattātrēyastōtraṁ sampūrṇam . śubhaṁ bhavatu . (iti śrīmadśaṅkarācāryaviracitaṁ śrīdattātrēya aṣṭacakrabījastōtraṁ sampūrṇam .) śrīdattaṣaṭcakrastōtram .

ajapājapastōtram