Ganapati Mala Mantra
Aus Yogawiki
- oṃ klīṃ hrīṃ śrīṃ aiṃ glauṃ ॐ hrīṃ krauṃ gaṃ oṃ namo bhagavate
- mahāgaṇapataye smaraṇamātrasantuṣṭāya sarvavidyāprakāśāya sarvakāmapradāya
- bhavabandhavimocanāya hrīṃ sarvabhūtabandhanāya kroṃ sādhyākarṣaṇāya
- klīṃ jagattraya vaśīkaraṇāya sauḥ sarvamanaḥkṣobhaṇāya śrīṃ
- mahāsampatpradāya glauṃ bhūmaṇḍalādhipatyapradāya mahājñānapradāya
- cidānandātmane gaurīnandanāya mahāyogine śivapriyāya sarvānandavardhanāya
- sarvavidyāprakāśanapradāya drāṃ cirañjīvine blūṃ sammohanāya om
- mokṣapradāya, phaṭ vaśīkuru vaśīkuru, vauṣaḍākarṣaṇāya huṃ vidveṣaṇāya
- vidveṣaya vidveṣaya, phaṭ uccāṭayoccāṭaya, ṭhaḥ ṭhaḥ
- stambhaya stambhaya, kheṃ kheṃ māraya māraya, śoṣaya śoṣaya,
- paramantrayantratantrāṇi chedaya chedaya, duṣṭagrahānnivāraya
- nivāraya, duḥkhaṃ hara hara, vyādhiṃ nāśaya nāśaya, namaḥ
- sampannāya sampannāya svāhā, sarvapallavasvarupāya mahāvidyāya gaṃ
- gaṇapataye svāhā, yanmantre kṣitalāñchitābhamanaghaṃ mṛtyuśca
- vajrāśiṣo bhūtapretapiśācakāḥ pratihatā nirghātapātādiva, utpannaṃ ca
- samastaduḥkhaduritaṃ hyuccāṭanotpādakaṃ vande'bhīṣṭagaṇādhipaṃ bhayaharaṃ
- vighnaughanāśaṃ param, oṃ gaṃ gaṇapataye namaḥ | (vanadurgopaniṣadi)
- oṃ namo mahāgaṇapataye, mahāvīrāya, daśabhujāya, madanakālavināśana, mṛtyuṃ
- hana hana, yama yama, mada mada, kālaṃ saṃhara saṃhara, sarvagrahān cūrṇaya
- cūrṇaya, nāgān mūḍhaya mūḍhaya, rudrarūpa, tribhuvaneśvara, sarvatomukha
- huṃ phaṭ svāhā |
- oṃ namo gaṇapataye, śvetārkagaṇapataye, śvetārkamūlanivāsāya,
- vāsudevapriyāya, dakṣaprajāpatirakṣakāya, sūryavaradāya, kumāragurave,
- brahmādisurāsuravanditāya, sarpabhūṣaṇāya, śaśāṅkaśekharāya,
- sarpamālā'laṅkṛtadehāya, dharmadhvajāya, dharmavāhanāya, trāhi trāhi,
- dehi dehi, avatara avatara, gaṃ gaṇapataye, vakratuṇḍagaṇapataye,
- varavarada, sarvapuruṣavaśaṅkara, sarvaduṣṭamṛgavaśaṅkara,
- sarvasvavaśaṅkara, vaśīkuru vaśīkuru, sarvadoṣān bandhaya bandhaya,
- sarvavyādhīn nikṛntaya nikṛntaya, sarvaviṣāṇī saṃhara saṃhara,
- sarvadāridryaṃ mocaya mocaya, sarvavighnān chindhi chindhi,
- sarva vajrāṇi sphoṭaya sphoṭaya, sarvaśatrūn uccāṭaya uccāṭaya,
- sarvasiddhiṃ kuru kuru, sarvakāryāṇi sādhaya sādhaya, gāṃ gīṃ gūṃ gaiṃ
- gauṃ gaṃ gaṇapataye huṃ phaṭ svāhā |
- oṃ namo gaṇapate mahāvīra daśabhuja madanakālavināśana mṛtyuṃ hana
- hana, kālaṃ saṃhara saṃhara, dhama dhama, matha matha, trailokyaṃ
- mohaya mohaya, brahmaviṣṇurūdrān mohaya mohaya, acintya bala
- parākrama, sarvavyādhīn vināśāya, sarvagrahān cūrṇaya cūrṇaya,
- nāgān moṭaya moṭaya, tribhuvaneśvara sarvatomukha huṃ phaṭ svāhā |
- oṃ namo gaṇapate mahāvīra daśabhuja madanakālavināśana mṛtyuṃ hana
- hana, dhama dhama, matha matha, kālaṃ saṃhara saṃhara, sarvagrahān
- cūrṇaya cūrṇaya, nāgān moṭaya moṭaya, rudrarūpa, tribhuvaneśvara,
- sarvatomukha huṃ phaṭ svāhā | (bhūtaviṣādi damano'yam)
गणपतिमालामन्त्राः
- ॐ क्लीं ह्रीं श्रीं ऐं ग्लौं ॐ ह्रीं क्रौं गं ॐ नमो भगवते
- महागणपतये स्मरणमात्रसन्तुष्टाय सर्वविद्याप्रकाशाय सर्वकामप्रदाय
- भवबन्धविमोचनाय ह्रीं सर्वभूतबन्धनाय क्रों साध्याकर्षणाय
- क्लीं जगत्त्रय वशीकरणाय सौः सर्वमनःक्षोभणाय श्रीं
- महासम्पत्प्रदाय ग्लौं भूमण्डलाधिपत्यप्रदाय महाज्ञानप्रदाय
- चिदानन्दात्मने गौरीनन्दनाय महायोगिने शिवप्रियाय सर्वानन्दवर्धनाय
- सर्वविद्याप्रकाशनप्रदाय द्रां चिरञ्जीविने ब्लूं सम्मोहनाय ॐ
- मोक्षप्रदाय, फट् वशीकुरु वशीकुरु, वौषडाकर्षणाय हुं विद्वेषणाय
- विद्वेषय विद्वेषय, फट् उच्चाटयोच्चाटय, ठः ठः
- स्तम्भय स्तम्भय, खें खें मारय मारय, शोषय शोषय,
- परमन्त्रयन्त्रतन्त्राणि छेदय छेदय, दुष्टग्रहान्निवारय
- निवारय, दुःखं हर हर, व्याधिं नाशय नाशय, नमः
- सम्पन्नाय सम्पन्नाय स्वाहा, सर्वपल्लवस्वरुपाय महाविद्याय गं
- गणपतये स्वाहा, यन्मन्त्रे क्षितलाञ्छिताभमनघं मृत्युश्च
- वज्राशिषो भूतप्रेतपिशाचकाः प्रतिहता निर्घातपातादिव, उत्पन्नं च
- समस्तदुःखदुरितं ह्युच्चाटनोत्पादकं वन्देऽभीष्टगणाधिपं भयहरं
- विघ्नौघनाशं परम्, ॐ गं गणपतये नमः । (वनदुर्गोपनिषदि)
- ॐ नमो महागणपतये, महावीराय, दशभुजाय, मदनकालविनाशन, मृत्युं
- हन हन, यम यम, मद मद, कालं संहर संहर, सर्वग्रहान् चूर्णय
- चूर्णय, नागान् मूढय मूढय, रुद्ररूप, त्रिभुवनेश्वर, सर्वतोमुख
- हुं फट् स्वाहा ।
- ॐ नमो गणपतये, श्वेतार्कगणपतये, श्वेतार्कमूलनिवासाय,
- वासुदेवप्रियाय, दक्षप्रजापतिरक्षकाय, सूर्यवरदाय, कुमारगुरवे,
- ब्रह्मादिसुरासुरवन्दिताय, सर्पभूषणाय, शशाङ्कशेखराय,
- सर्पमालाऽलङ्कृतदेहाय, धर्मध्वजाय, धर्मवाहनाय, त्राहि त्राहि,
- देहि देहि, अवतर अवतर, गं गणपतये, वक्रतुण्डगणपतये,
- वरवरद, सर्वपुरुषवशङ्कर, सर्वदुष्टमृगवशङ्कर,
- सर्वस्ववशङ्कर, वशीकुरु वशीकुरु, सर्वदोषान् बन्धय बन्धय,
- सर्वव्याधीन् निकृन्तय निकृन्तय, सर्वविषाणी संहर संहर,
- सर्वदारिद्र्यं मोचय मोचय, सर्वविघ्नान् छिन्धि छिन्धि,
- सर्व वज्राणि स्फोटय स्फोटय, सर्वशत्रून् उच्चाटय उच्चाटय,
- सर्वसिद्धिं कुरु कुरु, सर्वकार्याणि साधय साधय, गां गीं गूं गैं
- गौं गं गणपतये हुं फट् स्वाहा ।
- ॐ नमो गणपते महावीर दशभुज मदनकालविनाशन मृत्युं हन
- हन, कालं संहर संहर, धम धम, मथ मथ, त्रैलोक्यं
- मोहय मोहय, ब्रह्मविष्णुरूद्रान् मोहय मोहय, अचिन्त्य बल
- पराक्रम, सर्वव्याधीन् विनाशाय, सर्वग्रहान् चूर्णय चूर्णय,
- नागान् मोटय मोटय, त्रिभुवनेश्वर सर्वतोमुख हुं फट् स्वाहा ।
- ॐ नमो गणपते महावीर दशभुज मदनकालविनाशन मृत्युं हन
- हन, धम धम, मथ मथ, कालं संहर संहर, सर्वग्रहान्
- चूर्णय चूर्णय, नागान् मोटय मोटय, रुद्ररूप, त्रिभुवनेश्वर,
- सर्वतोमुख हुं फट् स्वाहा । (भूतविषादि दमनोऽयम्)