Totakashtakam

Aus Yogawiki
Version vom 22. Januar 2022, 10:25 Uhr von Sumangala (Diskussion | Beiträge) (Die Seite wurde neu angelegt: „ :viditākhilaśāstrasudhājaladhe mahitopaniṣat kathitārthanidhe | :hṛdaye kalaye vimalaṃ caraṇaṃ bhava śaṃkara deśika me śaraṇam || 1|…“)
(Unterschied) ← Nächstältere Version | Aktuelle Version (Unterschied) | Nächstjüngere Version → (Unterschied)



viditākhilaśāstrasudhājaladhe mahitopaniṣat kathitārthanidhe |
hṛdaye kalaye vimalaṃ caraṇaṃ bhava śaṃkara deśika me śaraṇam || 1||
karuṇāvaruṇālaya pālaya māṃ bhavasāgaraduḥkhavidūnahṛdam |
racayākhiladarśanatattvavidaṃ bhava śaṃkara deśika me śaraṇam || 2||
bhavatā janatā suhitā bhavitā nijabodhavicāraṇa cārumate |
kalayeśvarajīvavivekavidaṃ bhava śaṃkara deśika me śaraṇam || 3||
bhava eva bhavāniti me nitarāṃ samajāyata cetasi kautukitā |
mama vāraya mohamahājaladhiṃ bhava śaṃkara deśika me śaraṇam || 4||
sukṛte'dhikṛte bahudhā bhavato bhavitā samadarśanalālasatā |
atidīnamimaṃ paripālaya māṃ bhava śaṃkara deśika me śaraṇam || 5||
jagatīmavituṃ kalitākṛtayo vicaranti mahāmahasaśchalataḥ |
ahimāṃśurivātra vibhāsi guro bhava śaṃkara deśika me śaraṇam || 6||
gurupuṃgava puṃgavaketana te samatāmayatāṃ nahi ko'pi sudhīḥ |
śaraṇāgatavatsala tattvanidhe bhava śaṃkara deśika me śaraṇam || 7||
viditā na mayā viśadaikakalā na ca kiṃcana kāñcanamasti guro |
drutameva vidhehi kṛpāṃ sahajāṃ bhava śaṃkara deśika me śaraṇam || 8||
iti śrīmattoṭakācāryaviracitaṃ śrīśaṅkaradeśikāṣṭakaṃ sampūrṇam |


विदिताखिलशास्त्रसुधाजलधे महितोपनिषत् कथितार्थनिधे ।
हृदये कलये विमलं चरणं भव शंकर देशिक मे शरणम् ॥ १॥
करुणावरुणालय पालय मां भवसागरदुःखविदूनहृदम् ।
रचयाखिलदर्शनतत्त्वविदं भव शंकर देशिक मे शरणम् ॥ २॥
भवता जनता सुहिता भविता निजबोधविचारण चारुमते ।
कलयेश्वरजीवविवेकविदं भव शंकर देशिक मे शरणम् ॥ ३॥
भव एव भवानिति मे नितरां समजायत चेतसि कौतुकिता ।
मम वारय मोहमहाजलधिं भव शंकर देशिक मे शरणम् ॥ ४॥
सुकृतेऽधिकृते बहुधा भवतो भविता समदर्शनलालसता ।
अतिदीनमिमं परिपालय मां भव शंकर देशिक मे शरणम् ॥ ५॥
जगतीमवितुं कलिताकृतयो विचरन्ति महामहसश्छलतः ।
अहिमांशुरिवात्र विभासि गुरो भव शंकर देशिक मे शरणम् ॥ ६॥
गुरुपुंगव पुंगवकेतन ते समतामयतां नहि कोऽपि सुधीः ।
शरणागतवत्सल तत्त्वनिधे भव शंकर देशिक मे शरणम् ॥ ७॥
विदिता न मया विशदैककला न च किंचन काञ्चनमस्ति गुरो ।
द्रुतमेव विधेहि कृपां सहजां भव शंकर देशिक मे शरणम् ॥ ८॥
इति श्रीमत्तोटकाचार्यविरचितं श्रीशङ्करदेशिकाष्टकं सम्पूर्णम् ।

Quelle

Das Buch The Hymns of Shankara (1970) von Dr. T.M.P. Mahadevan