Ganapati Upanishad

Aus Yogawiki
Version vom 25. April 2023, 14:08 Uhr von Sumangala (Diskussion | Beiträge) (Die Seite wurde neu angelegt: „ '''!!!Diese Seite wird zur Zeit überarbeitet!!!''' gaṇeśātharvaśīrṣam :ॐ bha॒draṃ karṇe॑bhiḥ śa‍्ṛṇu॒yāma॑ devāḥ | bh…“)
(Unterschied) ← Nächstältere Version | Aktuelle Version (Unterschied) | Nächstjüngere Version → (Unterschied)

!!!Diese Seite wird zur Zeit überarbeitet!!!


gaṇeśātharvaśīrṣam

ॐ bha॒draṃ karṇe॑bhiḥ śa‍्ṛṇu॒yāma॑ devāḥ | bha॒draṃ pa॑śyemā॒kṣabhi॒ryaja॑trāḥ |
sthi॒rairaṅgai᳚stuṣṭu॒vāꣳ sa॑sta॒nūbhiḥ॑ | vyaśe॑ma de॒vahi॑taṃ॒ yadāyuḥ॑ |
sva॒sti na॒ indro॑ vṛ॒ddhaśra॑vāḥ | sva॒sti naḥ॑ pū॒ṣā vi॒śvave॑dāḥ |
sva॒sti na॒stārkṣyo॒ ari॑ṣṭanemiḥ | sva॒sti no॒ bṛha॒spati॑rdadhātu ||

ॐ śāntiḥ॒ śāntiḥ॒ śāntiḥ॑ ||

ॐ nama॑ste ga॒ṇapa॑taye | tvame॒va pra॒tyakṣaṃ॒ tattva॑masi |
tvame॒va ke॒valaṃ॒ kartā॑'si | tvame॒va ke॒valaṃ॒ dhartā॑'si | tvame॒va ke॒valaṃ॒ hartā॑'si |
tvameva sarvaṃ khalvidaṃ॑ brahmā॒si | tvaṃ sākṣādātmā॑'si ni॒tyam || 1||
ṛ॑taṃ va॒cmi | sa॑tyaṃ va॒cmi || 2||
a॒va tvaṃ॒ mām | ava॑ va॒ktāram᳚ | ava॑ śro॒tāram᳚ | ava॑ dā॒tāram᳚ | ava॑ dhā॒tāram᳚ |
avānūcānama॑va śi॒ṣyam | ava॑ pa॒ścāttā᳚t | ava॑ pu॒rastā᳚t | avotta॒rāttā᳚t |
ava॑ dakṣi॒ṇāttā᳚t | ava॑ co॒rdhvāttā᳚t | avādha॒rāttā᳚t |
sarvato māṃ pāhi pāhi॑ sama॒ntāt || 3||
tvaṃ vāṅmaya॑stvaṃ cinma॒yaḥ | tvamānandamaya॑stvaṃ :brahma॒mayaḥ | tvaṃ saccidānandā'dvi॑tīyo॒'si |
tvaṃ pra॒tyakṣaṃ॒ brahmā॑si | tvaṃ jñānamayo vijñāna॑mayo॒'si || 4||
sarvaṃ jagadidaṃ tva॑tto jā॒yate | sarvaṃ jagadidaṃ tva॑ttasti॒ṣṭhati |
sarvaṃ jagadidaṃ tvayi la॑yameṣya॒ti | sarvaṃ jagadidaṃ tvayi॑ pratye॒ti |
tvaṃ bhūmirāpo'nalo'ni॑lo na॒bhaḥ | tvaṃ catvāri vā᳚kpadā॒ni || 5||
tvaṃ gu॒ṇatra॑yātī॒taḥ | tvaṃ avasthātra॑yātī॒taḥ | tvaṃ de॒hatra॑yātī॒taḥ |
tvaṃ kā॒latra॑yātī॒taḥ | tvaṃ mūlādhārasthito॑'si ni॒tyam | tvaṃ śaktitra॑yātma॒kaḥ |
tvāṃ yogino dhyāya॑nti ni॒tyam | tvaṃ brahmā tvaṃ viṣṇustvaṃ rudrastvamindrastvamagnistvaṃ

vāyustvaṃ sūryastvaṃ candramāstvaṃ brahma॒ bhūrbhuvaḥ॒ svarom || 6||

ga॒ṇādiṃ᳚ pūrva॑muccā॒rya॒ va॒rṇādiṃ᳚stadana॒ntaram | anusvāraḥ pa॑rata॒raḥ | ardhe᳚ndula॒sitam |
tāre॑ṇa ṛ॒ddham | etattava manu॑svarū॒pam | gakāraḥ pū᳚rvarū॒pam | akāro madhya॑marū॒pam |
anusvāraścā᳚ntyarū॒pam | bindurutta॑rarū॒pam | nādaḥ॑ sandhā॒nam | saꣳhi॑tā sa॒ndhiḥ |
saiṣā gaṇe॑śavi॒dyā | gaṇa॑ka ṛ॒ṣiḥ | nicṛdgāya॑trīccha॒ndaḥ |
gaṇapati॑rdeva॒tā | ॐ gaṃ ga॒ṇapa॑taye namaḥ || 7||
ekada॒ntāya॑ vi॒dmahe॑ vakratu॒ṇḍāya॑ dhīmahi | tanno॑ dantiḥ praco॒dayā᳚t || 8||
ekada॒ntaṃ ca॑turha॒staṃ॒ pā॒śama॑ṅkuśa॒dhāri॑ṇam | radaṃ॑ ca॒ :vara॑daṃ ha॒stai॒rbi॒bhrāṇaṃ॑ mūṣa॒kadhva॑jam |
raktaṃ॑ la॒mboda॑raṃ śū॒rpa॒ka॒rṇakaṃ॑ rakta॒vāsa॑sam | :rakta॑ga॒ndhānu॑liptā॒ṅgaṃ॒ ra॒ktapu॑ṣpaiḥ su॒pūji॑tam |
bhaktā॑nu॒kampi॑naṃ de॒vaṃ॒ ja॒gatkā॑raṇa॒macyu॑tam | āvi॑rbhū॒taṃ :ca॑ sṛ॒ṣṭyā॒dau॒ pra॒kṛteḥ᳚ puru॒ṣātpa॑ram |
evaṃ॑ dhyā॒yati॑ yo ni॒tyaṃ॒ sa॒ yogī॑ yogi॒nāṃ va॑raḥ || 9||
namo vrātapataye | namo gaṇapataye | namaḥ pramathapataye |
namaste'stu lambodarāyaikadantāya vighnavināśine śivasutāya :śrīvaradamūrtaye॒ namaḥ॑ || 10||
etadatharvaśīrṣaṃ॑ yo'dhī॒te | sa brahmabhūyā॑ya ka॒lpate | sa :sarvavighnai᳚rna bā॒dhyate |
sa sarvataḥ sukha॑medha॒te | sa pañcamahāpāpā᳚t pramu॒cyate |
sā॒yama॑dhīyā॒no॒ divasakṛtaṃ pāpaṃ॑ nāśa॒yati | prā॒tara॑dhīyā॒no॒ rātrikṛtaṃ pāpaṃ॑ nāśa॒yati |
sāyaṃ prātaḥ pra॑yuñjā॒no॒ pāpo'pā॑po bha॒vati | :sarvatrādhīyāno'pavi॑ghno bha॒vati |
dharmārthakāmamokṣaṃ॑ ca vi॒ndati | idamatharvaśīrṣamaśiṣyāya॑ na de॒yam |
yo yadi mo॑hād dā॒syati sa pāpī॑yān bha॒vati |
sahasrāvartanādyaṃ yaṃ kāma॑madhī॒te taṃ tamane॑na sā॒dhayet || 11||
anena gaṇapatima॑bhiṣi॒ñcati sa vā॑gmī bha॒vati |
caturthyāmana॑śnan ja॒pati sa vidyā॑vān bha॒vati | :ityatharva॑ṇavā॒kyam |
brahmādyāvara॑ṇaṃ vi॒dyānna bibheti kadā॑cane॒ti || 12||
yo dūrvāṅku॑rairya॒jati sa vaiśravaṇopa॑mo bha॒vati |
yo lā॑jairya॒jati sa yaśo॑vān bha॒vati | sa medhā॑vān bha॒vati |
yo modakasahasre॑ṇa ya॒jati sa vāñchitaphalama॑vāpno॒ti |
yaḥ sājya sami॑dbhirya॒jati sa sarvaṃ labhate sa sa॑rvaṃ la॒bhate || 13||
aṣṭau brāhmaṇān samyag grā॑hayi॒tvā sūryavarca॑svī bha॒vati |
sūryagrahe ma॑hāna॒dyāṃ pratimāsannidhau vā ja॒ptvā :siddhama॑ntro bha॒vati |
mahāvighnā᳚t pramu॒cyate | mahādoṣā᳚t pramu॒cyate | mahāpāpā᳚t pramu॒cyate |
mahāpratyavāyā᳚t pramu॒cyate | sa sarvavidbhavati sa sarva॑vidbha॒vati |
ya e॑vaṃ ve॒da | ityu॑pa॒niṣa॑t || 14||
ॐ śāntiḥ॒ śāntiḥ॒ śāntiḥ॑ ||
ॐ bha॒draṃ karṇe॑bhiḥ śa‍्ṛṇu॒yāma॑ devāḥ | bha॒draṃ pa॑śyemā॒kṣabhi॒ryaja॑trāḥ |
sthi॒rairaṅgai᳚stuṣṭu॒vāꣳ sa॑sta॒nūbhiḥ॑ | vyaśe॑ma de॒vahi॑taṃ॒ yadāyuḥ॑ |
sva॒sti na॒ indro॑ vṛ॒ddhaśra॑vāḥ | sva॒sti naḥ॑ pū॒ṣā vi॒śvave॑dāḥ |
sva॒sti na॒stārkṣyo॒ ari॑ṣṭanemiḥ | sva॒sti no॒ bṛha॒spati॑rdadhātu ||
ॐ śāntiḥ॒ śāntiḥ॒ śāntiḥ॑ ||


गणेशाथर्वशीर्षम्

ॐ भ॒द्रं कर्णे॑भिः श‍ृणु॒याम॑ देवाः । भ॒द्रं प॑श्येमा॒क्षभि॒र्यज॑त्राः ।
स्थि॒रैरङ्गै᳚स्तुष्टु॒वाꣳ स॑स्त॒नूभिः॑ । व्यशे॑म दे॒वहि॑तं॒ यदायुः॑ ।
स्व॒स्ति न॒ इन्द्रो॑ वृ॒द्धश्र॑वाः । स्व॒स्ति नः॑ पू॒षा वि॒श्ववे॑दाः ।
स्व॒स्ति न॒स्तार्क्ष्यो॒ अरि॑ष्टनेमिः । स्व॒स्ति नो॒ बृह॒स्पति॑र्दधातु ॥

ॐ शान्तिः॒ शान्तिः॒ शान्तिः॑ ॥

ॐ नम॑स्ते ग॒णप॑तये । त्वमे॒व प्र॒त्यक्षं॒ तत्त्व॑मसि ।
त्वमे॒व के॒वलं॒ कर्ता॑ऽसि । त्वमे॒व के॒वलं॒ धर्ता॑ऽसि । त्वमे॒व के॒वलं॒ हर्ता॑ऽसि ।
त्वमेव सर्वं खल्विदं॑ ब्रह्मा॒सि । त्वं साक्षादात्मा॑ऽसि नि॒त्यम् ॥ १॥
ऋ॑तं व॒च्मि । स॑त्यं व॒च्मि ॥ २॥
अ॒व त्वं॒ माम् । अव॑ व॒क्तारम्᳚ । अव॑ श्रो॒तारम्᳚ । अव॑ दा॒तारम्᳚ । अव॑ धा॒तारम्᳚ ।
अवानूचानम॑व शि॒ष्यम् । अव॑ प॒श्चात्ता᳚त् । अव॑ पु॒रस्ता᳚त् । अवोत्त॒रात्ता᳚त् ।
अव॑ दक्षि॒णात्ता᳚त् । अव॑ चो॒र्ध्वात्ता᳚त् । अवाध॒रात्ता᳚त् ।
सर्वतो मां पाहि पाहि॑ सम॒न्तात् ॥ ३॥
त्वं वाङ्मय॑स्त्वं चिन्म॒यः । त्वमानन्दमय॑स्त्वं :ब्रह्म॒मयः । त्वं सच्चिदानन्दाऽद्वि॑तीयो॒ऽसि ।
त्वं प्र॒त्यक्षं॒ ब्रह्मा॑सि । त्वं ज्ञानमयो विज्ञान॑मयो॒ऽसि ॥ ४॥
सर्वं जगदिदं त्व॑त्तो जा॒यते । सर्वं जगदिदं त्व॑त्तस्ति॒ष्ठति ।
सर्वं जगदिदं त्वयि ल॑यमेष्य॒ति । सर्वं जगदिदं त्वयि॑ प्रत्ये॒ति ।
त्वं भूमिरापोऽनलोऽनि॑लो न॒भः । त्वं चत्वारि वा᳚क्पदा॒नि ॥ ५॥
त्वं गु॒णत्र॑याती॒तः । त्वं अवस्थात्र॑याती॒तः । त्वं दे॒हत्र॑याती॒तः ।
त्वं का॒लत्र॑याती॒तः । त्वं मूलाधारस्थितो॑ऽसि नि॒त्यम् । त्वं शक्तित्र॑यात्म॒कः ।
त्वां योगिनो ध्याय॑न्ति नि॒त्यम् । त्वं ब्रह्मा त्वं विष्णुस्त्वं रुद्रस्त्वमिन्द्रस्त्वमग्निस्त्वं

वायुस्त्वं सूर्यस्त्वं चन्द्रमास्त्वं ब्रह्म॒ भूर्भुवः॒ स्वरोम् ॥ ६॥

ग॒णादिं᳚ पूर्व॑मुच्चा॒र्य॒ व॒र्णादिं᳚स्तदन॒न्तरम् । अनुस्वारः प॑रत॒रः । अर्धे᳚न्दुल॒सितम् ।
तारे॑ण ऋ॒द्धम् । एतत्तव मनु॑स्वरू॒पम् । गकारः पू᳚र्वरू॒पम् । अकारो मध्य॑मरू॒पम् ।
अनुस्वारश्चा᳚न्त्यरू॒पम् । बिन्दुरुत्त॑ररू॒पम् । नादः॑ सन्धा॒नम् । सꣳहि॑ता स॒न्धिः ।
सैषा गणे॑शवि॒द्या । गण॑क ऋ॒षिः । निचृद्गाय॑त्रीच्छ॒न्दः ।
गणपति॑र्देव॒ता । ॐ गं ग॒णप॑तये नमः ॥ ७॥
एकद॒न्ताय॑ वि॒द्महे॑ वक्रतु॒ण्डाय॑ धीमहि । तन्नो॑ दन्तिः प्रचो॒दया᳚त् ॥ ८॥
एकद॒न्तं च॑तुर्ह॒स्तं॒ पा॒शम॑ङ्कुश॒धारि॑णम् । रदं॑ च॒ :वर॑दं ह॒स्तै॒र्बि॒भ्राणं॑ मूष॒कध्व॑जम् ।
रक्तं॑ ल॒म्बोद॑रं शू॒र्प॒क॒र्णकं॑ रक्त॒वास॑सम् । :रक्त॑ग॒न्धानु॑लिप्ता॒ङ्गं॒ र॒क्तपु॑ष्पैः सु॒पूजि॑तम् ।
भक्ता॑नु॒कम्पि॑नं दे॒वं॒ ज॒गत्का॑रण॒मच्यु॑तम् । आवि॑र्भू॒तं :च॑ सृ॒ष्ट्या॒दौ॒ प्र॒कृतेः᳚ पुरु॒षात्प॑रम् ।
एवं॑ ध्या॒यति॑ यो नि॒त्यं॒ स॒ योगी॑ योगि॒नां व॑रः ॥ ९॥
नमो व्रातपतये । नमो गणपतये । नमः प्रमथपतये ।
नमस्तेऽस्तु लम्बोदरायैकदन्ताय विघ्नविनाशिने शिवसुताय :श्रीवरदमूर्तये॒ नमः॑ ॥ १०॥
एतदथर्वशीर्षं॑ योऽधी॒ते । स ब्रह्मभूया॑य क॒ल्पते । स :सर्वविघ्नै᳚र्न बा॒ध्यते ।
स सर्वतः सुख॑मेध॒ते । स पञ्चमहापापा᳚त् प्रमु॒च्यते ।
सा॒यम॑धीया॒नो॒ दिवसकृतं पापं॑ नाश॒यति । प्रा॒तर॑धीया॒नो॒ रात्रिकृतं पापं॑ नाश॒यति ।
सायं प्रातः प्र॑युञ्जा॒नो॒ पापोऽपा॑पो भ॒वति । :सर्वत्राधीयानोऽपवि॑घ्नो भ॒वति ।
धर्मार्थकाममोक्षं॑ च वि॒न्दति । इदमथर्वशीर्षमशिष्याय॑ न दे॒यम् ।
यो यदि मो॑हाद् दा॒स्यति स पापी॑यान् भ॒वति ।
सहस्रावर्तनाद्यं यं काम॑मधी॒ते तं तमने॑न सा॒धयेत् ॥ ११॥
अनेन गणपतिम॑भिषि॒ञ्चति स वा॑ग्मी भ॒वति ।
चतुर्थ्यामन॑श्नन् ज॒पति स विद्या॑वान् भ॒वति । :इत्यथर्व॑णवा॒क्यम् ।
ब्रह्माद्यावर॑णं वि॒द्यान्न बिभेति कदा॑चने॒ति ॥ १२॥
यो दूर्वाङ्कु॑रैर्य॒जति स वैश्रवणोप॑मो भ॒वति ।
यो ला॑जैर्य॒जति स यशो॑वान् भ॒वति । स मेधा॑वान् भ॒वति ।
यो मोदकसहस्रे॑ण य॒जति स वाञ्छितफलम॑वाप्नो॒ति ।
यः साज्य समि॑द्भिर्य॒जति स सर्वं लभते स स॑र्वं ल॒भते ॥ १३॥
अष्टौ ब्राह्मणान् सम्यग् ग्रा॑हयि॒त्वा सूर्यवर्च॑स्वी भ॒वति ।
सूर्यग्रहे म॑हान॒द्यां प्रतिमासन्निधौ वा ज॒प्त्वा :सिद्धम॑न्त्रो भ॒वति ।
महाविघ्ना᳚त् प्रमु॒च्यते । महादोषा᳚त् प्रमु॒च्यते । महापापा᳚त् प्रमु॒च्यते ।
महाप्रत्यवाया᳚त् प्रमु॒च्यते । स सर्वविद्भवति स सर्व॑विद्भ॒वति ।
य ए॑वं वे॒द । इत्यु॑प॒निष॑त् ॥ १४॥
ॐ शान्तिः॒ शान्तिः॒ शान्तिः॑ ॥
ॐ भ॒द्रं कर्णे॑भिः श‍ृणु॒याम॑ देवाः । भ॒द्रं प॑श्येमा॒क्षभि॒र्यज॑त्राः ।
स्थि॒रैरङ्गै᳚स्तुष्टु॒वाꣳ स॑स्त॒नूभिः॑ । व्यशे॑म दे॒वहि॑तं॒ यदायुः॑ ।
स्व॒स्ति न॒ इन्द्रो॑ वृ॒द्धश्र॑वाः । स्व॒स्ति नः॑ पू॒षा वि॒श्ववे॑दाः ।
स्व॒स्ति न॒स्तार्क्ष्यो॒ अरि॑ष्टनेमिः । स्व॒स्ति नो॒ बृह॒स्पति॑र्दधातु ॥
ॐ शान्तिः॒ शान्तिः॒ शान्तिः॑ ॥