Shankaracharyas Dashashloki: Unterschied zwischen den Versionen

Aus Yogawiki
Keine Bearbeitungszusammenfassung
Keine Bearbeitungszusammenfassung
Zeile 30: Zeile 30:
:viyadvyāpakatvādakhaṇḍaikarūpaḥ
:viyadvyāpakatvādakhaṇḍaikarūpaḥ
:tadeko'vaśiṣṭaḥ śivaḥ kevalo'ham || 5||
:tadeko'vaśiṣṭaḥ śivaḥ kevalo'ham || 5||
:na śuklaṃ na kṛṣṇaṃ na raktaṃ na pītaṃ
:na kubjaṃ na pīnaṃ na hrasvaṃ na dīrgham |
:arūpaṃ tathā jyotirākārakatvāt
:tadeko'vaśiṣṭaḥ śivaḥ kevalo'ham || 6||
:na śāstā na śāstraṃ na śiṣyo na śikṣā
:na ca tvaṃ na cāhaṃ na cāyaṃ prapañcaḥ |
:svarūpāvabodho vikalpāsahiṣṇuḥ
:tadeko'vaśiṣṭaḥ śivaḥ kevalo'ham || 7||
:na jāgran na me svapnako vā suṣuptiḥ
:na viśvo na vā taijasaḥ prājñako vā |
:avidyātmakatvāt trayāṇāṃ turīyaḥ
:tadeko'vaśiṣṭaḥ śivaḥ kevalo'ham || 8||
:api vyāpakatvāt hitattvaprayogāt    (vyāpakatvāddhitattva)
:svataḥ siddhabhāvādananyāśrayatvāt |
:jagat tucchametat samastaṃ tadanyat
:tadeko'vaśiṣṭaḥ śivaḥ kevalo'ham || 9||




Zeile 62: Zeile 86:
:विशिष्टानुभूत्या विशुद्धात्मकत्वात्
:विशिष्टानुभूत्या विशुद्धात्मकत्वात्
:तदेकोऽवशिष्टः शिवः केवलोऽहम् ॥ ४॥
:तदेकोऽवशिष्टः शिवः केवलोऽहम् ॥ ४॥
:न शुक्लं न कृष्णं न रक्तं न पीतं
:न कुब्जं न पीनं न ह्रस्वं न दीर्घम् ।
:अरूपं तथा ज्योतिराकारकत्वात्
:तदेकोऽवशिष्टः शिवः केवलोऽहम् ॥ ६॥




Zeile 68: Zeile 97:
:वियद्व्यापकत्वादखण्डैकरूपः
:वियद्व्यापकत्वादखण्डैकरूपः
:तदेकोऽवशिष्टः शिवः केवलोऽहम् ॥ ५॥
:तदेकोऽवशिष्टः शिवः केवलोऽहम् ॥ ५॥
:न शास्ता न शास्त्रं न शिष्यो न शिक्षा
:न च त्वं न चाहं न चायं प्रपञ्चः ।
:स्वरूपावबोधो विकल्पासहिष्णुः
:तदेकोऽवशिष्टः शिवः केवलोऽहम् ॥ ७॥
:न जाग्रन् न मे स्वप्नको वा सुषुप्तिः
:न विश्वो न वा तैजसः प्राज्ञको वा ।
:अविद्यात्मकत्वात् त्रयाणां तुरीयः
:तदेकोऽवशिष्टः शिवः केवलोऽहम् ॥ ८॥
:अपि व्यापकत्वात् हितत्त्वप्रयोगात्    (व्यापकत्वाद्धितत्त्व)
:स्वतः सिद्धभावादनन्याश्रयत्वात् ।
:जगत् तुच्छमेतत् समस्तं तदन्यत्
:तदेकोऽवशिष्टः शिवः केवलोऽहम् ॥ ९॥

Version vom 25. Januar 2022, 11:48 Uhr




na bhūmirna toyaṃ na tejo na vāyuḥ
na khaṃ nendriyaṃ vā na teṣāṃ samūhaḥ |
anekāntikatvāt suṣuptyekasiddhaḥ (anaikāntikatvāt)
tadeko'vaśiṣṭaḥ śivaḥ kevalo'ham ||1||
na varṇā na varṇāśramācāradharmā
na me dhāraṇādhyānayogādayo'pi |
anātmāśrayāhaṃmamādhyāsahānāt
tadeko'vaśiṣṭaḥ śivaḥ kevalo'ham ||2||
na mātā pitā vā na devā na lokā
na vedā na yajñā na tīrthaṃ bruvanti |
suṣuptau nirastātiśūnyātmakatvāt
tadeko'vaśiṣṭaḥ śivaḥ kevalo'ham ||3||
na sāṅkhyaṃ na śaivaṃ na tatpāñcarātraṃ
na jainaṃ na mīmāṃsakādermataṃ vā |
viśiṣṭānubhūtyā viśuddhātmakatvāt
tadeko'vaśiṣṭaḥ śivaḥ kevalo'ham ||4||
na cordhvaṃ na cādho na cāntarna bāhyaṃ
na madhyaṃ na tiryaṅ na pūrvā'parā dik |
viyadvyāpakatvādakhaṇḍaikarūpaḥ
tadeko'vaśiṣṭaḥ śivaḥ kevalo'ham || 5||
na śuklaṃ na kṛṣṇaṃ na raktaṃ na pītaṃ
na kubjaṃ na pīnaṃ na hrasvaṃ na dīrgham |
arūpaṃ tathā jyotirākārakatvāt
tadeko'vaśiṣṭaḥ śivaḥ kevalo'ham || 6||
na śāstā na śāstraṃ na śiṣyo na śikṣā
na ca tvaṃ na cāhaṃ na cāyaṃ prapañcaḥ |
svarūpāvabodho vikalpāsahiṣṇuḥ
tadeko'vaśiṣṭaḥ śivaḥ kevalo'ham || 7||
na jāgran na me svapnako vā suṣuptiḥ
na viśvo na vā taijasaḥ prājñako vā |
avidyātmakatvāt trayāṇāṃ turīyaḥ
tadeko'vaśiṣṭaḥ śivaḥ kevalo'ham || 8||
api vyāpakatvāt hitattvaprayogāt (vyāpakatvāddhitattva)
svataḥ siddhabhāvādananyāśrayatvāt |
jagat tucchametat samastaṃ tadanyat
tadeko'vaśiṣṭaḥ śivaḥ kevalo'ham || 9||









न भूमिर्न तोयं न तेजो न वायुः
न खं नेन्द्रियं वा न तेषां समूहः ।
अनेकान्तिकत्वात् सुषुप्त्येकसिद्धः (अनैकान्तिकत्वात्)
तदेकोऽवशिष्टः शिवः केवलोऽहम् ॥१॥
न वर्णा न वर्णाश्रमाचारधर्मा
न मे धारणाध्यानयोगादयोऽपि ।
अनात्माश्रयाहंममाध्यासहानात्
तदेकोऽवशिष्टः शिवः केवलोऽहम् ॥२॥
न माता पिता वा न देवा न लोका
न वेदा न यज्ञा न तीर्थं ब्रुवन्ति ।
सुषुप्तौ निरस्तातिशून्यात्मकत्वात्
तदेकोऽवशिष्टः शिवः केवलोऽहम् ॥३॥
न साङ्ख्यं न शैवं न तत्पाञ्चरात्रं
न जैनं न मीमांसकादेर्मतं वा ।
विशिष्टानुभूत्या विशुद्धात्मकत्वात्
तदेकोऽवशिष्टः शिवः केवलोऽहम् ॥ ४॥
न शुक्लं न कृष्णं न रक्तं न पीतं
न कुब्जं न पीनं न ह्रस्वं न दीर्घम् ।
अरूपं तथा ज्योतिराकारकत्वात्
तदेकोऽवशिष्टः शिवः केवलोऽहम् ॥ ६॥


न चोर्ध्वं न चाधो न चान्तर्न बाह्यं
न मध्यं न तिर्यङ् न पूर्वाऽपरा दिक् ।
वियद्व्यापकत्वादखण्डैकरूपः
तदेकोऽवशिष्टः शिवः केवलोऽहम् ॥ ५॥
न शास्ता न शास्त्रं न शिष्यो न शिक्षा
न च त्वं न चाहं न चायं प्रपञ्चः ।
स्वरूपावबोधो विकल्पासहिष्णुः
तदेकोऽवशिष्टः शिवः केवलोऽहम् ॥ ७॥
न जाग्रन् न मे स्वप्नको वा सुषुप्तिः
न विश्वो न वा तैजसः प्राज्ञको वा ।
अविद्यात्मकत्वात् त्रयाणां तुरीयः
तदेकोऽवशिष्टः शिवः केवलोऽहम् ॥ ८॥
अपि व्यापकत्वात् हितत्त्वप्रयोगात् (व्यापकत्वाद्धितत्त्व)
स्वतः सिद्धभावादनन्याश्रयत्वात् ।
जगत् तुच्छमेतत् समस्तं तदन्यत्
तदेकोऽवशिष्टः शिवः केवलोऽहम् ॥ ९॥