Shankaracharyas Dashashloki: Unterschied zwischen den Versionen

Aus Yogawiki
(Die Seite wurde neu angelegt: „ : na bhūmirna toyaṃ na tejo na vāyuḥ : na khaṃ nendriyaṃ vā na teṣāṃ samūhaḥ | : anekāntikatvāt suṣuptyekasiddhaḥ (anaikāntika…“)
 
Keine Bearbeitungszusammenfassung
Zeile 15: Zeile 15:
:anātmāśrayāhaṃmamādhyāsahānāt
:anātmāśrayāhaṃmamādhyāsahānāt
:tadeko'vaśiṣṭaḥ śivaḥ kevalo'ham ||2||
:tadeko'vaśiṣṭaḥ śivaḥ kevalo'ham ||2||
:na mātā pitā vā na devā na lokā
:na vedā na yajñā na tīrthaṃ bruvanti |
:suṣuptau nirastātiśūnyātmakatvāt
:tadeko'vaśiṣṭaḥ śivaḥ kevalo'ham ||3||




Zeile 34: Zeile 41:
:अनात्माश्रयाहंममाध्यासहानात्
:अनात्माश्रयाहंममाध्यासहानात्
:तदेकोऽवशिष्टः शिवः केवलोऽहम् ॥२॥
:तदेकोऽवशिष्टः शिवः केवलोऽहम् ॥२॥
:न माता पिता वा न देवा न लोका
:न वेदा न यज्ञा न तीर्थं ब्रुवन्ति ।
:सुषुप्तौ निरस्तातिशून्यात्मकत्वात्
:तदेकोऽवशिष्टः शिवः केवलोऽहम् ॥३॥

Version vom 25. Januar 2022, 11:26 Uhr




na bhūmirna toyaṃ na tejo na vāyuḥ
na khaṃ nendriyaṃ vā na teṣāṃ samūhaḥ |
anekāntikatvāt suṣuptyekasiddhaḥ (anaikāntikatvāt)
tadeko'vaśiṣṭaḥ śivaḥ kevalo'ham ||1||
na varṇā na varṇāśramācāradharmā
na me dhāraṇādhyānayogādayo'pi |
anātmāśrayāhaṃmamādhyāsahānāt
tadeko'vaśiṣṭaḥ śivaḥ kevalo'ham ||2||
na mātā pitā vā na devā na lokā
na vedā na yajñā na tīrthaṃ bruvanti |
suṣuptau nirastātiśūnyātmakatvāt
tadeko'vaśiṣṭaḥ śivaḥ kevalo'ham ||3||







न भूमिर्न तोयं न तेजो न वायुः
न खं नेन्द्रियं वा न तेषां समूहः ।
अनेकान्तिकत्वात् सुषुप्त्येकसिद्धः (अनैकान्तिकत्वात्)
तदेकोऽवशिष्टः शिवः केवलोऽहम् ॥१॥
न वर्णा न वर्णाश्रमाचारधर्मा
न मे धारणाध्यानयोगादयोऽपि ।
अनात्माश्रयाहंममाध्यासहानात्
तदेकोऽवशिष्टः शिवः केवलोऽहम् ॥२॥
न माता पिता वा न देवा न लोका
न वेदा न यज्ञा न तीर्थं ब्रुवन्ति ।
सुषुप्तौ निरस्तातिशून्यात्मकत्वात्
तदेकोऽवशिष्टः शिवः केवलोऽहम् ॥३॥