Gananam Tva Ganapatim: Unterschied zwischen den Versionen

Aus Yogawiki
(Die Seite wurde neu angelegt: „'''Gananam Tva Ganapatim''' sind die ersten drei Verse einer Ganesha Shloka, die gerne während einer Puja, z.B. vor dem Abhishekam, rezitiert wird. Hier der T…“)
 
Zeile 7: Zeile 7:
:jyeṣṭharājaṃ brahmaṇām brahmaṇaspata
:jyeṣṭharājaṃ brahmaṇām brahmaṇaspata
:ā naḥ śṛṇvannūtibhiḥsīdasādanam ॥
:ā naḥ śṛṇvannūtibhiḥsīdasādanam ॥
:oṃ śrī mahāgaṇādhipataye namaḥ ॥
:oṃ śrī mahā gaṇapataye namaḥ ॥


==Gananam Tva Ganapatim Devanagari Text==
==Gananam Tva Ganapatim Devanagari Text==

Version vom 16. Juli 2016, 15:17 Uhr

Gananam Tva Ganapatim sind die ersten drei Verse einer Ganesha Shloka, die gerne während einer Puja, z.B. vor dem Abhishekam, rezitiert wird. Hier der Text auf Devanagari, in IAST und vereinfachter Transkription:


Gananam Tva Ganapatim IAST Text

oṃ gaṇānāṃ tvā gaṇapatiṃ havāmahe
kaviṃ kavīnāmupamaśravastamam ।
jyeṣṭharājaṃ brahmaṇām brahmaṇaspata
ā naḥ śṛṇvannūtibhiḥsīdasādanam ॥
oṃ śrī mahā gaṇapataye namaḥ ॥

Gananam Tva Ganapatim Devanagari Text

ॐ गणानां त्वा गणपतिं हवामहे
कविं कवीनामुपमश्रवस्तमम् ।
ज्येष्ठराजं ब्रह्मणाम् ब्रह्मणस्पत
आ नः शृण्वन्नूतिभिःसीदसादनम् ॥
ॐ श्री महागणाधिपतये नमः ॥

Gananam Tva Ganapatim Text Vereinfachte Transkription

om gananam tva ganapatim havamahe
kavim kavinamupamashravastamam |
jyeshtharajam brahmanam brahmanaspata
a nah shrinvannutibhihsidasadanam ||
om shri mahaganadhipataye namah ||