Atma Bodha Sanskrit Text: Unterschied zwischen den Versionen

Aus Yogawiki
(Die Seite wurde neu angelegt: „ :॥ ātmabodhaḥ ॥ : :tapobhiḥ kṣīṇapāpānāṃ śāntānāṃ vītarāgiṇām । :mumukṣūṇāmapekṣyo'yamātmabodho vidhīyate ॥ 1॥ :…“)
 
Keine Bearbeitungszusammenfassung
Zeile 1: Zeile 1:


:॥ ātmabodhaḥ ॥
:॥ ātmabodhaḥ ॥
:
 
 
:tapobhiḥ kṣīṇapāpānāṃ śāntānāṃ vītarāgiṇām ।
:tapobhiḥ kṣīṇapāpānāṃ śāntānāṃ vītarāgiṇām ।
:mumukṣūṇāmapekṣyo'yamātmabodho vidhīyate ॥ 1॥
:mumukṣūṇāmapekṣyo'yamātmabodho vidhīyate ॥ 1॥
:
 
 
:bodho'nyasādhanebhyo hi sākṣānmokṣaikasādhanam ।
:bodho'nyasādhanebhyo hi sākṣānmokṣaikasādhanam ।
:pākasya vahnivajjñānaṃ vinā mokṣo na sidhyati ॥ 2॥
:pākasya vahnivajjñānaṃ vinā mokṣo na sidhyati ॥ 2॥
:
 
 
:avirodhitayā karma nāvidyāṃ vinivartayet ।
:avirodhitayā karma nāvidyāṃ vinivartayet ।
:vidyāvidyāṃ nihantyeva tejastimirasaṅghavat ॥ 3॥
:vidyāvidyāṃ nihantyeva tejastimirasaṅghavat ॥ 3॥
:
 
 
:paricchanna ivājñānāttannāśe sati kevalaḥ । var avacchinna
:paricchanna ivājñānāttannāśe sati kevalaḥ । var avacchinna
:svayaṃ prakāśate hyātmā meghāpāyeṃ'śumāniva ॥ 4॥
:svayaṃ prakāśate hyātmā meghāpāyeṃ'śumāniva ॥ 4॥
:
 
 
:ajñānakaluṣaṃ jīvaṃ jñānābhyāsādvinirmalam ।
:ajñānakaluṣaṃ jīvaṃ jñānābhyāsādvinirmalam ।
:kṛtvā jñānaṃ svayaṃ naśyejjalaṃ katakareṇuvat ॥ 5॥
:kṛtvā jñānaṃ svayaṃ naśyejjalaṃ katakareṇuvat ॥ 5॥
:
 
 
:saṃsāraḥ svapnatulyo hi rāgadveṣādisaṅkulaḥ ।
:saṃsāraḥ svapnatulyo hi rāgadveṣādisaṅkulaḥ ।
:svakāle satyavadbhāti prabodhe satyasadbhavet ॥ 6॥
:svakāle satyavadbhāti prabodhe satyasadbhavet ॥ 6॥
:
 
 
:tāvatsatyaṃ jagadbhāti śuktikārajataṃ yathā ।
:tāvatsatyaṃ jagadbhāti śuktikārajataṃ yathā ।
:yāvanna jñāyate brahma sarvādhiṣṭhānamadvayam ॥ 7॥
:yāvanna jñāyate brahma sarvādhiṣṭhānamadvayam ॥ 7॥
:
 
 
:upādāne'khilādhāre jaganti parameśvare ।
:upādāne'khilādhāre jaganti parameśvare ।
:sargasthitilayān yānti budbudānīva vāriṇi ॥ 8॥ var not in some editions
:sargasthitilayān yānti budbudānīva vāriṇi ॥ 8॥  
 
:saccidātmanyanusyūte nitye viṣṇau prakalpitāḥ ।
:saccidātmanyanusyūte nitye viṣṇau prakalpitāḥ ।
:vyaktayo vividhāḥ sarvā hāṭake kaṭakādivat ॥ 9॥
:vyaktayo vividhāḥ sarvā hāṭake kaṭakādivat ॥ 9॥
:
 
 
:yathākāśo hṛṣīkeśo nānopādhigato vibhuḥ ।
:yathākāśo hṛṣīkeśo nānopādhigato vibhuḥ ।
:tadbhedādbhinnavadbhāti tannāśe kevalo bhavet ॥ 10॥
:tadbhedādbhinnavadbhāti tannāśe kevalo bhavet ॥ 10॥
:
 
 
:nānopādhivaśādeva jātivarṇāśramādayaḥ । var jātināmāśramādayaḥ
:nānopādhivaśādeva jātivarṇāśramādayaḥ । var jātināmāśramādayaḥ
:ātmanyāropitāstoye rasavarṇādi bhedavat ॥ 11।
:ātmanyāropitāstoye rasavarṇādi bhedavat ॥ 11।
:pañcīkṛtamahābhūtasambhavaṃ karmasañcitam ।
:pañcīkṛtamahābhūtasambhavaṃ karmasañcitam ।
:śarīraṃ sukhaduḥkhānāṃ bhogāyatanamucyate ॥ 12॥
:śarīraṃ sukhaduḥkhānāṃ bhogāyatanamucyate ॥ 12॥
:
 
 
:pañcaprāṇamanobuddhidaśendriyasamanvitam ।
:pañcaprāṇamanobuddhidaśendriyasamanvitam ।
:apañcīkṛtabhūtotthaṃ sūkṣmāṅgaṃ bhogasādhanam ॥ 13॥
:apañcīkṛtabhūtotthaṃ sūkṣmāṅgaṃ bhogasādhanam ॥ 13॥
:
 
 
:anādyavidyānirvācyā kāraṇopādhirucyate ।
:anādyavidyānirvācyā kāraṇopādhirucyate ।
:upādhitritayādanyamātmānamavadhārayet ॥ 14॥
:upādhitritayādanyamātmānamavadhārayet ॥ 14॥
:
 
 
:pañcakośādiyogena tattanmaya iva sthitaḥ ।
:pañcakośādiyogena tattanmaya iva sthitaḥ ।
:śuddhātmā nīlavastrādiyogena sphaṭiko yathā ॥ 15॥
:śuddhātmā nīlavastrādiyogena sphaṭiko yathā ॥ 15॥
:
 
 
:vapustuṣādibhiḥ kośairyuktaṃ yuktyavaghātataḥ ।
:vapustuṣādibhiḥ kośairyuktaṃ yuktyavaghātataḥ ।
:ātmānamantaraṃ śuddhaṃ viviñcyāttaṇḍulaṃ yathā ॥ 16॥
:ātmānamantaraṃ śuddhaṃ viviñcyāttaṇḍulaṃ yathā ॥ 16॥
:
 
 
:var vidyartha viviñcyāt, āśīrliṅga benedictive vivicyāt
:var vidyartha viviñcyāt, āśīrliṅga benedictive vivicyāt
:sadā sarvagato'pyātmā na sarvatrāvabhāsate ।
:sadā sarvagato'pyātmā na sarvatrāvabhāsate ।
:buddhāvevāvabhāseta svaccheṣu pratibimbavat ॥ 17॥
:buddhāvevāvabhāseta svaccheṣu pratibimbavat ॥ 17॥
:
 
 
:dehendriyamanobuddhiprakṛtibhyo vilakṣaṇam ।
:dehendriyamanobuddhiprakṛtibhyo vilakṣaṇam ।
:tadvṛttisākṣiṇaṃ vidyādātmānaṃ rājavatsadā ॥ 18॥
:tadvṛttisākṣiṇaṃ vidyādātmānaṃ rājavatsadā ॥ 18॥
:
 
 
:vyāpṛteṣvindriyeṣvātmā vyāpārīvāvivekinām ।
:vyāpṛteṣvindriyeṣvātmā vyāpārīvāvivekinām ।
:dṛśyate'bhreṣu dhāvatsu dhāvanniva yathā śaśī ॥ 19॥
:dṛśyate'bhreṣu dhāvatsu dhāvanniva yathā śaśī ॥ 19॥
:
 
 
:ātmacaitanyamāśritya dehendriyamanodhiyaḥ ।
:ātmacaitanyamāśritya dehendriyamanodhiyaḥ ।
:svakriyārtheṣu vartante sūryālokaṃ yathā janāḥ । 20॥
:svakriyārtheṣu vartante sūryālokaṃ yathā janāḥ । 20॥
:
 
 
:dehendriyaguṇānkarmāṇyamale saccidātmani ।
:dehendriyaguṇānkarmāṇyamale saccidātmani ।
:adhyasyantyavivekena gagane nīlatādivat ॥ 21॥
:adhyasyantyavivekena gagane nīlatādivat ॥ 21॥
:
 
 
:ajñānānmānasopādheḥ kartṛtvādīni cātmani ।
:ajñānānmānasopādheḥ kartṛtvādīni cātmani ।
:kalpyante'mbugate candre calanādi yathāmbhasaḥ । 22॥
:kalpyante'mbugate candre calanādi yathāmbhasaḥ । 22॥
:
 
 
:rāgecchāsukhaduḥkhādi buddhau satyāṃ pravartate ।
:rāgecchāsukhaduḥkhādi buddhau satyāṃ pravartate ।
:suṣuptau nāsti tannāśe tasmādbuddhestu nātmanaḥ ॥ 23॥
:suṣuptau nāsti tannāśe tasmādbuddhestu nātmanaḥ ॥ 23॥
:
 
 
:prakāśo'rkasya toyasya śaityamagneryathoṣṇatā ।
:prakāśo'rkasya toyasya śaityamagneryathoṣṇatā ।
:svabhāvaḥ saccidānandanityanirmalatātmanaḥ ॥ 24॥
:svabhāvaḥ saccidānandanityanirmalatātmanaḥ ॥ 24॥
:
 
 
:ātmanaḥ saccidaṃśaśca buddhervṛttiriti dvayam ।
:ātmanaḥ saccidaṃśaśca buddhervṛttiriti dvayam ।
:saṃyojya cāvivekena jānāmīti pravartate ॥ 25॥
:saṃyojya cāvivekena jānāmīti pravartate ॥ 25॥
:
 
 
:ātmano vikriyā nāsti buddherbodho na jātviti ।
:ātmano vikriyā nāsti buddherbodho na jātviti ।
:jīvaḥ sarvamalaṃ jñātvā jñātā draṣṭeti muhyati ॥ 26॥
:jīvaḥ sarvamalaṃ jñātvā jñātā draṣṭeti muhyati ॥ 26॥
:
 
 
:rajjusarpavadātmānaṃ jīvaṃ jñātvā bhayaṃ vahet ।
:rajjusarpavadātmānaṃ jīvaṃ jñātvā bhayaṃ vahet ।
:nāhaṃ jīvaḥ parātmeti jñātaṃ cennirbhayo bhavet ॥ 27॥
:nāhaṃ jīvaḥ parātmeti jñātaṃ cennirbhayo bhavet ॥ 27॥
:
 
 
:ātmāvabhāsayatyeko buddhyādīnīndriyāṇyapi ।
:ātmāvabhāsayatyeko buddhyādīnīndriyāṇyapi ।
:dīpo ghaṭādivatsvātmā jaḍaistairnāvabhāsyate ॥ 28॥
:dīpo ghaṭādivatsvātmā jaḍaistairnāvabhāsyate ॥ 28॥
:
 
 
:svabodhe nānyabodhecchā bodharūpatayātmanaḥ ।
:svabodhe nānyabodhecchā bodharūpatayātmanaḥ ।
:na dīpasyānyadīpecchā yathā svātmaprakāśane ॥ 29॥
:na dīpasyānyadīpecchā yathā svātmaprakāśane ॥ 29॥
:
 
 
:niṣidhya nikhilopādhīnneti netīti vākyataḥ ।
:niṣidhya nikhilopādhīnneti netīti vākyataḥ ।
:vidyādaikyaṃ mahāvākyairjīvātmaparamātmanoḥ ॥ 30॥
:vidyādaikyaṃ mahāvākyairjīvātmaparamātmanoḥ ॥ 30॥
:
 
 
:āvidyakaṃ śarīrādi dṛśyaṃ budbudavatkṣaram ।
:āvidyakaṃ śarīrādi dṛśyaṃ budbudavatkṣaram ।
:etadvilakṣaṇaṃ vidyādahaṃ brahmeti nirmalam ॥ 31॥
:etadvilakṣaṇaṃ vidyādahaṃ brahmeti nirmalam ॥ 31॥
:
 
 
:dehānyatvānna me janmajarākārśyalayādayaḥ ।
:dehānyatvānna me janmajarākārśyalayādayaḥ ।
:śabdādiviṣayaiḥ saṅgo nirindriyatayā na ca ॥ 32॥
:śabdādiviṣayaiḥ saṅgo nirindriyatayā na ca ॥ 32॥
:
 
 
:amanastvānna me duḥkharāgadveṣabhayādayaḥ ।
:amanastvānna me duḥkharāgadveṣabhayādayaḥ ।
:aprāṇo hyamanāḥ śubhra ityādi śrutiśāsanāt ॥ 33॥
:aprāṇo hyamanāḥ śubhra ityādi śrutiśāsanāt ॥ 33॥
:
 
:(etasmājjāyate prāṇo manaḥ sarvendriyāṇi ca ।
 
:khaṃ vāyurjyotirāpaḥ pṛthivī viśvasya dhāriṇī ॥) doubtful addition
:etasmājjāyate prāṇo manaḥ sarvendriyāṇi ca ।
:khaṃ vāyurjyotirāpaḥ pṛthivī viśvasya dhāriṇī ॥
 
:nirguṇo niṣkriyo nityo nirvikalpo nirañjanaḥ ।
:nirguṇo niṣkriyo nityo nirvikalpo nirañjanaḥ ।
:nirvikāro nirākāro nityamukto'smi nirmalaḥ ॥ 34॥
:nirvikāro nirākāro nityamukto'smi nirmalaḥ ॥ 34॥
:
 
 
:ahamākāśavatsarvaṃ bahirantargato'cyutaḥ ।
:ahamākāśavatsarvaṃ bahirantargato'cyutaḥ ।
:sadā sarvasamaḥ siddho niḥsaṅgo nirmalo'calaḥ ॥ 35॥
:sadā sarvasamaḥ siddho niḥsaṅgo nirmalo'calaḥ ॥ 35॥
:
 
 
:nityaśuddhavimuktaikamakhaṇḍānandamadvayam ।
:nityaśuddhavimuktaikamakhaṇḍānandamadvayam ।
:satyaṃ jñānamanantaṃ yatparaṃ brahmāhameva tat ॥ 36॥
:satyaṃ jñānamanantaṃ yatparaṃ brahmāhameva tat ॥ 36॥
:
 
 
:evaṃ nirantarābhyastā brahmaivāsmīti vāsanā ।
:evaṃ nirantarābhyastā brahmaivāsmīti vāsanā ।
:haratyavidyāvikṣepān rogāniva rasāyanam ॥ 37॥
:haratyavidyāvikṣepān rogāniva rasāyanam ॥ 37॥
:
 
 
:viviktadeśa āsīno virāgo vijitendriyaḥ ।
:viviktadeśa āsīno virāgo vijitendriyaḥ ।
:bhāvayedekamātmānaṃ tamanantamananyadhīḥ ॥ 38॥
:bhāvayedekamātmānaṃ tamanantamananyadhīḥ ॥ 38॥
:
 
 
:ātmanyevākhilaṃ dṛśyaṃ pravilāpya dhiyā sudhīḥ ।
:ātmanyevākhilaṃ dṛśyaṃ pravilāpya dhiyā sudhīḥ ।
:bhāvayedekamātmānaṃ nirmalākāśavatsadā ॥ 39॥
:bhāvayedekamātmānaṃ nirmalākāśavatsadā ॥ 39॥
:
 
 
:rūpavarṇādikaṃ sarva vihāya paramārthavit ।
:rūpavarṇādikaṃ sarva vihāya paramārthavit ।
:paripurṇañcidānandasvarūpeṇāvatiṣṭhate ॥ 40॥
:paripurṇañcidānandasvarūpeṇāvatiṣṭhate ॥ 40॥
:
 
 
:jñātṛjñānajñeyabhedaḥ pare nātmani vidyate ।
:jñātṛjñānajñeyabhedaḥ pare nātmani vidyate ।
:cidānandaikarūpatvāddīpyate svayameva tat ॥ 41॥ var hi ॥
:cidānandaikarūpatvāddīpyate svayameva tat ॥ 41॥ var hi ॥
:
 
 
:evamātmāraṇau dhyānamathane satataṃ kṛte ।
:evamātmāraṇau dhyānamathane satataṃ kṛte ।
:uditāvagatirjvālā sarvājñānendhanaṃ dahet ॥ 42॥
:uditāvagatirjvālā sarvājñānendhanaṃ dahet ॥ 42॥
:
 
 
:aruṇeneva bodhena pūrvaṃ santamase hṛte ।
:aruṇeneva bodhena pūrvaṃ santamase hṛte ।
:tata āvirbhavedātmā svayamevāṃśumāniva ॥ 43॥
:tata āvirbhavedātmā svayamevāṃśumāniva ॥ 43॥
:
 
 
:ātmā tu satataṃ prāpto'pyaprāptavadavidyayā ।
:ātmā tu satataṃ prāpto'pyaprāptavadavidyayā ।
:tannāśe prāptavadbhāti svakaṇṭhābharaṇaṃ yathā ॥ 44॥
:tannāśe prāptavadbhāti svakaṇṭhābharaṇaṃ yathā ॥ 44॥
:
 
 
:sthāṇau puruṣavadbhrāntyā kṛtā brahmaṇi jīvatā ।
:sthāṇau puruṣavadbhrāntyā kṛtā brahmaṇi jīvatā ।
:jīvasya tāttvike rūpe tasmindṛṣṭe nivartate ॥ 45॥
:jīvasya tāttvike rūpe tasmindṛṣṭe nivartate ॥ 45॥
:
 
 
:tatvasvarūpānubhavādutpannaṃ jñānamañjasā ।
:tatvasvarūpānubhavādutpannaṃ jñānamañjasā ।
:ahaṃ mameti cājñānaṃ bādhate digbhramādivat ॥ 46॥
:ahaṃ mameti cājñānaṃ bādhate digbhramādivat ॥ 46॥
:
 
 
:samyagvijñānavān yogī svātmanyevākhilaṃ jagat ।
:samyagvijñānavān yogī svātmanyevākhilaṃ jagat ।
:ekaṃ ca sarvamātmānamīkṣate jñānacakṣuṣā ॥ 47॥
:ekaṃ ca sarvamātmānamīkṣate jñānacakṣuṣā ॥ 47॥
:
 
 
:ātmaivedaṃ jagatsarvamātmano'nyanna vidyate ।
:ātmaivedaṃ jagatsarvamātmano'nyanna vidyate ।
:mṛdo yadvadghaṭādīni svātmānaṃ sarvamīkṣate ॥ 48॥
:mṛdo yadvadghaṭādīni svātmānaṃ sarvamīkṣate ॥ 48॥
:
 
 
:jīvanmuktastu tadvidvānpūrvopādhiguṇānstyajet ।
:jīvanmuktastu tadvidvānpūrvopādhiguṇānstyajet ।
:saccidānandarūpatvāt bhavedbhramarakīṭavat ॥ 49॥
:saccidānandarūpatvāt bhavedbhramarakīṭavat ॥ 49॥
:
 
 
:tīrtvā mohārṇavaṃ hatvā rāgadveṣādirākṣasān ।
:tīrtvā mohārṇavaṃ hatvā rāgadveṣādirākṣasān ।
:yogī śāntisamāyukta ātmārāmo virājate ॥ 50॥
:yogī śāntisamāyukta ātmārāmo virājate ॥ 50॥
:
 
 
:bāhyānityasukhāsaktiṃ hitvātmasukhanirvṛtaḥ ।
:bāhyānityasukhāsaktiṃ hitvātmasukhanirvṛtaḥ ।
:ghaṭasthadīpavatsvasthaṃ svāntareva prakāśate ॥ 51॥
:ghaṭasthadīpavatsvasthaṃ svāntareva prakāśate ॥ 51॥
:
 
:var dīpavacchaśvadantareva, also var svasthaḥ
 
:var dīpavacchaśvadantareva, also var svasthaḥ  
:upādhistho'pi taddharmairalipto vyomavanmuniḥ ।
:upādhistho'pi taddharmairalipto vyomavanmuniḥ ।
:sarvavinmūḍhavattiṣṭhedasakto vāyuvaccaret ॥ 52॥
:sarvavinmūḍhavattiṣṭhedasakto vāyuvaccaret ॥ 52॥
:
 
 
:upādhivilayādviṣṇau nirviśeṣaṃ viśenmuniḥ ।
:upādhivilayādviṣṇau nirviśeṣaṃ viśenmuniḥ ।
:jale jalaṃ viyadvyomni tejastejasi vā yathā ॥ 53॥
:jale jalaṃ viyadvyomni tejastejasi vā yathā ॥ 53॥
:
 
 
:yallābhānnāparo lābho yatsukhānnāparaṃ sukham ।
:yallābhānnāparo lābho yatsukhānnāparaṃ sukham ।
:yajjñānānnāparaṃ jñānaṃ tadbrahmetyavadhārayet ॥ 54॥
:yajjñānānnāparaṃ jñānaṃ tadbrahmetyavadhārayet ॥ 54॥
:
 
 
:yaddṛṣṭvā nāparaṃ dṛśyaṃ yadbhūtvā na punarbhavaḥ ।
:yaddṛṣṭvā nāparaṃ dṛśyaṃ yadbhūtvā na punarbhavaḥ ।
:yajjñātvā nāparaṃ jñeyaṃ tadbrahmetyavadhārayet ॥ 55॥
:yajjñātvā nāparaṃ jñeyaṃ tadbrahmetyavadhārayet ॥ 55॥
:
 
 
:tiryagūrdhvamadhaḥ pūrṇaṃ saccidānandamadvayam ।
:tiryagūrdhvamadhaḥ pūrṇaṃ saccidānandamadvayam ।
:anantaṃ nityamekaṃ yattadbrahmetyavadhārayet ॥ 56॥
:anantaṃ nityamekaṃ yattadbrahmetyavadhārayet ॥ 56॥
:
 
 
:atadvyāvṛttirūpeṇa vedāntairlakṣyate'dvayam । var 'vyayam
:atadvyāvṛttirūpeṇa vedāntairlakṣyate'dvayam । var 'vyayam
:akhaṇḍānandamekaṃ yattatadbrahmetyavadhārayet ॥ 57॥
:akhaṇḍānandamekaṃ yattatadbrahmetyavadhārayet ॥ 57॥
:
 
 
:akhaṇḍānandarūpasya tasyānandalavāśritāḥ ।
:akhaṇḍānandarūpasya tasyānandalavāśritāḥ ।
:brahmādyāstāratamyena bhavantyānandino'khilāḥ ॥ 58॥
:brahmādyāstāratamyena bhavantyānandino'khilāḥ ॥ 58॥
:
 
:tadyuktamakhilaṃ vastu vyavahārastadanvitaḥ । var vyavahāraścidanvitaḥ
 
:tasmātsarvagataṃ brahma kṣīre sarpirivākhile ॥ 59॥
:tadyuktamakhilaṃ vastu vyavahārastadanvitaḥ ।
:
:var vyavahāraścidanvitaḥ tasmātsarvagataṃ brahma kṣīre sarpirivākhile ॥ 59॥
 
 
:anaṇvasthūlamahrasvamadīrghamajamavyayam ।
:anaṇvasthūlamahrasvamadīrghamajamavyayam ।
:arūpaguṇavarṇākhyaṃ tadbrahmetyavadhārayet ॥ 60॥
:arūpaguṇavarṇākhyaṃ tadbrahmetyavadhārayet ॥ 60॥
:
 
 
:yadbhāsā bhāsyate'rkādi bhāsyairyattu na bhāsyate ।
:yadbhāsā bhāsyate'rkādi bhāsyairyattu na bhāsyate ।
:yena sarvamidaṃ bhāti tadbrahmetyavadhārayet ॥ 61॥
:yena sarvamidaṃ bhāti tadbrahmetyavadhārayet ॥ 61॥
:
 
 
:svayamantarbahirvyāpya bhāsayannakhilaṃ jagat ।
:svayamantarbahirvyāpya bhāsayannakhilaṃ jagat ।
:brahma prakāśate vahniprataptāyasapiṇḍavat ॥ 62॥
:brahma prakāśate vahniprataptāyasapiṇḍavat ॥ 62॥
:
 
 
:jagadvilakṣaṇaṃ brahma brahmaṇo'nyanna kiñcana ।
:jagadvilakṣaṇaṃ brahma brahmaṇo'nyanna kiñcana ।
:brahmānyadbhāti cenmithyā yathā marumarīcikā ॥ 63॥
:brahmānyadbhāti cenmithyā yathā marumarīcikā ॥ 63॥
:
 
 
:dṛśyate śrūyate yadyadbrahmaṇo'nyanna tadbhavet ।
:dṛśyate śrūyate yadyadbrahmaṇo'nyanna tadbhavet ।
:tattvajñānācca tadbrahma saccidānandamadvayam ॥ 64॥
:tattvajñānācca tadbrahma saccidānandamadvayam ॥ 64॥
:
 
 
:sarvagaṃ saccidātmānaṃ jñānacakṣurnirīkṣate ।
:sarvagaṃ saccidātmānaṃ jñānacakṣurnirīkṣate ।
:ajñānacakṣurnekṣeta bhāsvantaṃ bhānumandhavat ॥ 65॥
:ajñānacakṣurnekṣeta bhāsvantaṃ bhānumandhavat ॥ 65॥
:
 
 
:śravaṇādibhiruddīptajñānāgniparitāpitaḥ ।
:śravaṇādibhiruddīptajñānāgniparitāpitaḥ ।
:jīvaḥ sarvamalānmuktaḥ svarṇavaddyotate svayam ॥ 66॥
:jīvaḥ sarvamalānmuktaḥ svarṇavaddyotate svayam ॥ 66॥
:
 
 
:hṛdākāśodito hyātmā bodhabhānustamo'pahṛt ।
:hṛdākāśodito hyātmā bodhabhānustamo'pahṛt ।
:sarvavyāpī sarvadhārī bhāti bhāsayate'khilam ॥ 67॥  
:sarvavyāpī sarvadhārī bhāti bhāsayate'khilam ॥ 67॥  
:
 
 
:var sarvaṃ prakāśate digdeśakālādyanapekṣya sarvagaṃ śītādihṛnnityasukhaṃ nirañjanam ।
:var sarvaṃ prakāśate digdeśakālādyanapekṣya sarvagaṃ śītādihṛnnityasukhaṃ nirañjanam ।
:yaḥ svātmatīrthaṃ bhajate viniṣkriyaḥ sa sarvavitsarvagato'mṛto bhavet ॥ 68॥
:yaḥ svātmatīrthaṃ bhajate viniṣkriyaḥ sa sarvavitsarvagato'mṛto bhavet ॥ 68॥
:
 
 
:॥ iti śaṅkarācāryaviracita ātmabodhaḥ samāptaḥ ॥
:॥ iti śaṅkarācāryaviracita ātmabodhaḥ samāptaḥ ॥

Version vom 23. April 2016, 09:26 Uhr

॥ ātmabodhaḥ ॥


tapobhiḥ kṣīṇapāpānāṃ śāntānāṃ vītarāgiṇām ।
mumukṣūṇāmapekṣyo'yamātmabodho vidhīyate ॥ 1॥


bodho'nyasādhanebhyo hi sākṣānmokṣaikasādhanam ।
pākasya vahnivajjñānaṃ vinā mokṣo na sidhyati ॥ 2॥


avirodhitayā karma nāvidyāṃ vinivartayet ।
vidyāvidyāṃ nihantyeva tejastimirasaṅghavat ॥ 3॥


paricchanna ivājñānāttannāśe sati kevalaḥ । var avacchinna
svayaṃ prakāśate hyātmā meghāpāyeṃ'śumāniva ॥ 4॥


ajñānakaluṣaṃ jīvaṃ jñānābhyāsādvinirmalam ।
kṛtvā jñānaṃ svayaṃ naśyejjalaṃ katakareṇuvat ॥ 5॥


saṃsāraḥ svapnatulyo hi rāgadveṣādisaṅkulaḥ ।
svakāle satyavadbhāti prabodhe satyasadbhavet ॥ 6॥


tāvatsatyaṃ jagadbhāti śuktikārajataṃ yathā ।
yāvanna jñāyate brahma sarvādhiṣṭhānamadvayam ॥ 7॥


upādāne'khilādhāre jaganti parameśvare ।
sargasthitilayān yānti budbudānīva vāriṇi ॥ 8॥
saccidātmanyanusyūte nitye viṣṇau prakalpitāḥ ।
vyaktayo vividhāḥ sarvā hāṭake kaṭakādivat ॥ 9॥


yathākāśo hṛṣīkeśo nānopādhigato vibhuḥ ।
tadbhedādbhinnavadbhāti tannāśe kevalo bhavet ॥ 10॥


nānopādhivaśādeva jātivarṇāśramādayaḥ । var jātināmāśramādayaḥ
ātmanyāropitāstoye rasavarṇādi bhedavat ॥ 11।


pañcīkṛtamahābhūtasambhavaṃ karmasañcitam ।
śarīraṃ sukhaduḥkhānāṃ bhogāyatanamucyate ॥ 12॥


pañcaprāṇamanobuddhidaśendriyasamanvitam ।
apañcīkṛtabhūtotthaṃ sūkṣmāṅgaṃ bhogasādhanam ॥ 13॥


anādyavidyānirvācyā kāraṇopādhirucyate ।
upādhitritayādanyamātmānamavadhārayet ॥ 14॥


pañcakośādiyogena tattanmaya iva sthitaḥ ।
śuddhātmā nīlavastrādiyogena sphaṭiko yathā ॥ 15॥


vapustuṣādibhiḥ kośairyuktaṃ yuktyavaghātataḥ ।
ātmānamantaraṃ śuddhaṃ viviñcyāttaṇḍulaṃ yathā ॥ 16॥


var vidyartha viviñcyāt, āśīrliṅga benedictive vivicyāt
sadā sarvagato'pyātmā na sarvatrāvabhāsate ।
buddhāvevāvabhāseta svaccheṣu pratibimbavat ॥ 17॥


dehendriyamanobuddhiprakṛtibhyo vilakṣaṇam ।
tadvṛttisākṣiṇaṃ vidyādātmānaṃ rājavatsadā ॥ 18॥


vyāpṛteṣvindriyeṣvātmā vyāpārīvāvivekinām ।
dṛśyate'bhreṣu dhāvatsu dhāvanniva yathā śaśī ॥ 19॥


ātmacaitanyamāśritya dehendriyamanodhiyaḥ ।
svakriyārtheṣu vartante sūryālokaṃ yathā janāḥ । 20॥


dehendriyaguṇānkarmāṇyamale saccidātmani ।
adhyasyantyavivekena gagane nīlatādivat ॥ 21॥


ajñānānmānasopādheḥ kartṛtvādīni cātmani ।
kalpyante'mbugate candre calanādi yathāmbhasaḥ । 22॥


rāgecchāsukhaduḥkhādi buddhau satyāṃ pravartate ।
suṣuptau nāsti tannāśe tasmādbuddhestu nātmanaḥ ॥ 23॥


prakāśo'rkasya toyasya śaityamagneryathoṣṇatā ।
svabhāvaḥ saccidānandanityanirmalatātmanaḥ ॥ 24॥


ātmanaḥ saccidaṃśaśca buddhervṛttiriti dvayam ।
saṃyojya cāvivekena jānāmīti pravartate ॥ 25॥


ātmano vikriyā nāsti buddherbodho na jātviti ।
jīvaḥ sarvamalaṃ jñātvā jñātā draṣṭeti muhyati ॥ 26॥


rajjusarpavadātmānaṃ jīvaṃ jñātvā bhayaṃ vahet ।
nāhaṃ jīvaḥ parātmeti jñātaṃ cennirbhayo bhavet ॥ 27॥


ātmāvabhāsayatyeko buddhyādīnīndriyāṇyapi ।
dīpo ghaṭādivatsvātmā jaḍaistairnāvabhāsyate ॥ 28॥


svabodhe nānyabodhecchā bodharūpatayātmanaḥ ।
na dīpasyānyadīpecchā yathā svātmaprakāśane ॥ 29॥


niṣidhya nikhilopādhīnneti netīti vākyataḥ ।
vidyādaikyaṃ mahāvākyairjīvātmaparamātmanoḥ ॥ 30॥


āvidyakaṃ śarīrādi dṛśyaṃ budbudavatkṣaram ।
etadvilakṣaṇaṃ vidyādahaṃ brahmeti nirmalam ॥ 31॥


dehānyatvānna me janmajarākārśyalayādayaḥ ।
śabdādiviṣayaiḥ saṅgo nirindriyatayā na ca ॥ 32॥


amanastvānna me duḥkharāgadveṣabhayādayaḥ ।
aprāṇo hyamanāḥ śubhra ityādi śrutiśāsanāt ॥ 33॥


etasmājjāyate prāṇo manaḥ sarvendriyāṇi ca ।
khaṃ vāyurjyotirāpaḥ pṛthivī viśvasya dhāriṇī ॥
nirguṇo niṣkriyo nityo nirvikalpo nirañjanaḥ ।
nirvikāro nirākāro nityamukto'smi nirmalaḥ ॥ 34॥


ahamākāśavatsarvaṃ bahirantargato'cyutaḥ ।
sadā sarvasamaḥ siddho niḥsaṅgo nirmalo'calaḥ ॥ 35॥


nityaśuddhavimuktaikamakhaṇḍānandamadvayam ।
satyaṃ jñānamanantaṃ yatparaṃ brahmāhameva tat ॥ 36॥


evaṃ nirantarābhyastā brahmaivāsmīti vāsanā ।
haratyavidyāvikṣepān rogāniva rasāyanam ॥ 37॥


viviktadeśa āsīno virāgo vijitendriyaḥ ।
bhāvayedekamātmānaṃ tamanantamananyadhīḥ ॥ 38॥


ātmanyevākhilaṃ dṛśyaṃ pravilāpya dhiyā sudhīḥ ।
bhāvayedekamātmānaṃ nirmalākāśavatsadā ॥ 39॥


rūpavarṇādikaṃ sarva vihāya paramārthavit ।
paripurṇañcidānandasvarūpeṇāvatiṣṭhate ॥ 40॥


jñātṛjñānajñeyabhedaḥ pare nātmani vidyate ।
cidānandaikarūpatvāddīpyate svayameva tat ॥ 41॥ var hi ॥


evamātmāraṇau dhyānamathane satataṃ kṛte ।
uditāvagatirjvālā sarvājñānendhanaṃ dahet ॥ 42॥


aruṇeneva bodhena pūrvaṃ santamase hṛte ।
tata āvirbhavedātmā svayamevāṃśumāniva ॥ 43॥


ātmā tu satataṃ prāpto'pyaprāptavadavidyayā ।
tannāśe prāptavadbhāti svakaṇṭhābharaṇaṃ yathā ॥ 44॥


sthāṇau puruṣavadbhrāntyā kṛtā brahmaṇi jīvatā ।
jīvasya tāttvike rūpe tasmindṛṣṭe nivartate ॥ 45॥


tatvasvarūpānubhavādutpannaṃ jñānamañjasā ।
ahaṃ mameti cājñānaṃ bādhate digbhramādivat ॥ 46॥


samyagvijñānavān yogī svātmanyevākhilaṃ jagat ।
ekaṃ ca sarvamātmānamīkṣate jñānacakṣuṣā ॥ 47॥


ātmaivedaṃ jagatsarvamātmano'nyanna vidyate ।
mṛdo yadvadghaṭādīni svātmānaṃ sarvamīkṣate ॥ 48॥


jīvanmuktastu tadvidvānpūrvopādhiguṇānstyajet ।
saccidānandarūpatvāt bhavedbhramarakīṭavat ॥ 49॥


tīrtvā mohārṇavaṃ hatvā rāgadveṣādirākṣasān ।
yogī śāntisamāyukta ātmārāmo virājate ॥ 50॥


bāhyānityasukhāsaktiṃ hitvātmasukhanirvṛtaḥ ।
ghaṭasthadīpavatsvasthaṃ svāntareva prakāśate ॥ 51॥


var dīpavacchaśvadantareva, also var svasthaḥ
upādhistho'pi taddharmairalipto vyomavanmuniḥ ।
sarvavinmūḍhavattiṣṭhedasakto vāyuvaccaret ॥ 52॥


upādhivilayādviṣṇau nirviśeṣaṃ viśenmuniḥ ।
jale jalaṃ viyadvyomni tejastejasi vā yathā ॥ 53॥


yallābhānnāparo lābho yatsukhānnāparaṃ sukham ।
yajjñānānnāparaṃ jñānaṃ tadbrahmetyavadhārayet ॥ 54॥


yaddṛṣṭvā nāparaṃ dṛśyaṃ yadbhūtvā na punarbhavaḥ ।
yajjñātvā nāparaṃ jñeyaṃ tadbrahmetyavadhārayet ॥ 55॥


tiryagūrdhvamadhaḥ pūrṇaṃ saccidānandamadvayam ।
anantaṃ nityamekaṃ yattadbrahmetyavadhārayet ॥ 56॥


atadvyāvṛttirūpeṇa vedāntairlakṣyate'dvayam । var 'vyayam
akhaṇḍānandamekaṃ yattatadbrahmetyavadhārayet ॥ 57॥


akhaṇḍānandarūpasya tasyānandalavāśritāḥ ।
brahmādyāstāratamyena bhavantyānandino'khilāḥ ॥ 58॥


tadyuktamakhilaṃ vastu vyavahārastadanvitaḥ ।
var vyavahāraścidanvitaḥ tasmātsarvagataṃ brahma kṣīre sarpirivākhile ॥ 59॥


anaṇvasthūlamahrasvamadīrghamajamavyayam ।
arūpaguṇavarṇākhyaṃ tadbrahmetyavadhārayet ॥ 60॥


yadbhāsā bhāsyate'rkādi bhāsyairyattu na bhāsyate ।
yena sarvamidaṃ bhāti tadbrahmetyavadhārayet ॥ 61॥


svayamantarbahirvyāpya bhāsayannakhilaṃ jagat ।
brahma prakāśate vahniprataptāyasapiṇḍavat ॥ 62॥


jagadvilakṣaṇaṃ brahma brahmaṇo'nyanna kiñcana ।
brahmānyadbhāti cenmithyā yathā marumarīcikā ॥ 63॥


dṛśyate śrūyate yadyadbrahmaṇo'nyanna tadbhavet ।
tattvajñānācca tadbrahma saccidānandamadvayam ॥ 64॥


sarvagaṃ saccidātmānaṃ jñānacakṣurnirīkṣate ।
ajñānacakṣurnekṣeta bhāsvantaṃ bhānumandhavat ॥ 65॥


śravaṇādibhiruddīptajñānāgniparitāpitaḥ ।
jīvaḥ sarvamalānmuktaḥ svarṇavaddyotate svayam ॥ 66॥


hṛdākāśodito hyātmā bodhabhānustamo'pahṛt ।
sarvavyāpī sarvadhārī bhāti bhāsayate'khilam ॥ 67॥


var sarvaṃ prakāśate digdeśakālādyanapekṣya sarvagaṃ śītādihṛnnityasukhaṃ nirañjanam ।
yaḥ svātmatīrthaṃ bhajate viniṣkriyaḥ sa sarvavitsarvagato'mṛto bhavet ॥ 68॥


॥ iti śaṅkarācāryaviracita ātmabodhaḥ samāptaḥ ॥